समाचारं

Huawei Nova Flip इत्यस्य विस्तृताः मापदण्डाः प्रकाशिताः, केवलं मूल्यं सस्पेन्से एव अवशिष्टम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तन्तुपट्टिकानां क्षेत्रे हुवावे-कम्पन्योः प्रतिद्वन्द्वी कोऽपि नास्ति, एतत् च कोऽपि न नकारयिष्यति । एतत् न केवलं यतोहि Huawei इत्यस्य फोल्डेबल स्क्रीन मोबाईलफोन उत्पादपङ्क्तिः विशेषतया समृद्धा अस्ति, अपितु Huawei इत्यस्य ब्राण्ड् प्रभावः अतुलनीयः अस्ति इति कारणतः अपि । अधुना हुवावे-कम्पनी नोवा-श्रृङ्खलायां लघु-फोल्डेबल-स्क्रीन्-फोन्-प्रसारणं कृतवती अस्ति ।



आधिकारिकतया पुष्टिः कृता Huawei Nvoa Flip इति, सर्वेषां शरीरस्य डिजाइनं दृष्टम् अस्ति । अधुना सुप्रसिद्धः टिप्स्टरः "डिजिटल चैट् स्टेशन" Huawei Nova Flip इत्यस्य विस्तृतं पैरामीटर् आनयत् । सः यत् सूचनां दत्तवान् तदनुसारं Huawei Nova Flip इत्येतत् Kirin 9 series processor इत्यस्य आधारेण अस्ति, यस्य रिजोल्यूशनं 2690*1136 अस्ति, तथा च OLED स्क्रीनः अस्ति यत् 120Hz रिफ्रेश रेट् समर्थयति २.१४ इञ्च् अस्ति तथा च ६०Hz रिफ्रेश रेट् समर्थयति । अग्रभागस्य कॅमेरा ३२ मिलियनपिक्सेलः, पृष्ठभागस्य मुख्यकॅमेरा ५ कोटिपिक्सेलः RYYB, अतिविस्तृतकोणः ८ मिलियनपिक्सेलः अस्ति तथा च एषः द्वौ-इन्-वन-मैक्रो-लेन्सः अस्ति अन्तर्निर्मितं बैटरी 4400 mAh अस्ति, 66W तारयुक्तं द्रुतचार्जिंग् समर्थयति, 12+256, 12+512, 12+1TB च इति त्रीणि भण्डारणसंयोजनानि च सन्ति ।



तदतिरिक्तं Huawei Nova Flip इत्यस्य बाह्यपर्दे call fun display, productivity desktop, external screen games, external screen live window इत्यादीनि कार्याणि अपि समर्थयन्ति साधारणचर्मणा, काचस्य च स्थूलता १५.०८मि.मी., मुक्तावस्थायां ६.८८मि.मी., गुठितावस्थायां १९५ ग्रामभारः च भवति , मुक्तावस्थायां ६.९मि.मी., १९५ ग्रामभारः च १९ ग्रामः भवति ।

अतः Huawei Nova Flip इत्यस्य मूल्यस्य विषये एकमात्रः प्रश्नः अवशिष्टः अस्ति यत् उद्योगस्य मतं यत् इदं प्रायः ५,००० युआन् इत्यस्मात् आरभ्यत इति। अन्तिममूल्यं यथा, सः हुवावे इत्यस्य स्वकीयः व्यापारः, परन्तु सर्वेषां अवगमनं करणीयम् यत् एतत् नोवा-श्रृङ्खलायाः अस्ति, तथा च पूर्ववर्ती-पॉकेट-श्रृङ्खलायाः अपेक्षया इदं निश्चितरूपेण न्यूनं स्थानं प्राप्स्यति |.



परन्तु तदा पुनः मूल्यं कदापि हुवावे-मोबाइल-फोनानां कृते समस्या न अभवत्, उपभोक्तृणां क्रयणं प्रभावितं कुर्वन् मुख्यं कारकं न भवति । यावत् यावत् स्टॉकिंग्-मात्रायां भवति तावत् मम विश्वासः अस्ति यत् Huawei Nova Flip इत्येतत् अन्यत् उष्णं उत्पादं भविष्यति। अन्यत् कारणं यत् अस्मिन् वर्षे वर्टिकल् फोल्डिंग् स्क्रीन् इत्यस्य प्रतियोगिनः न्यूनाः सन्ति अधुना केवलं Xiaomi तथा Honor इति चीनदेशे अवहेलना कर्तुं शक्यते।