समाचारं

व्ययस्य न्यूनीकरणाय इन्टेल् सहस्राणि श्रमिकान् परित्यजति इति चर्चा अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

31 जुलै, 2019 दिनाङ्के समाचारः।इन्टेल्कम्पनी बृहत्प्रमाणेन योजनां कुर्वती अस्तिपरिच्छेदाः कार्यवाही, सहस्राणि कर्मचारिणः प्रभाविताः भविष्यन्ति इति अपेक्षा अस्ति। अस्य कदमस्य उद्देश्यं व्ययस्य कटौतीं कर्तुं तथा च कम्पनीयाः सामरिकपुनर्प्राप्तियोजनायाः वित्तपोषणं कृत्वा न्यूनतां गच्छन्तं लाभं, संकुचितं विपण्यभागं च विपर्ययितुं भवति।

अस्मिन् सप्ताहे परिच्छेदयोजना घोषिता भवितुम् अर्हति इति कथ्यते, यथा इन्टेल् गुरुवासरे द्वितीयत्रिमासिकस्य अर्जनस्य प्रतिवेदनं प्रकाशयितुं निश्चितः अस्ति। सम्प्रति इन्टेल्-संस्थायाः कुलवैश्विककार्यबलं प्रायः ११०,००० अस्ति, विनिवेशितविभागेषु कर्मचारिणः विहाय ।

सीईओ पैट् गेल्सिङ्गर् इन्टेल् इत्यस्य प्रौद्योगिक्याः उन्नयनार्थं तथा अर्धचालक-उद्योगे स्वस्य नेतृत्वस्थानं पुनः प्राप्तुं सहायतां कर्तुं अनुसन्धानविकासयोः अधिकं निवेशं कुर्वन् अस्ति अतः पूर्वं इन्टेल् इत्यस्य पूर्वविपण्यप्रभुत्वस्य आव्हानं भवति स्म ।ए.एम.डीप्रतियोगिनः तीव्रगत्या वर्धिताः, तेषां विपण्यभागं च क्षीणं कृतवन्तः ।

परिच्छेदस्य अफवाः विषये इन्टेल्-संस्थायाः आधिकारिकप्रवक्ता टिप्पणीं न कर्तुं चितवान् । परन्तु वार्ता प्रकाशितस्य अनन्तरं इन्टेल् इत्यस्य शेयरमूल्यं घण्टानां पश्चात् व्यापारे प्रायः १% अधिकं जातम्, यत् दिवसस्य उच्चतमं मूल्यं ३१.११ डॉलरं प्राप्तवान् ।

न्विडिया सैमसंग इत्यादयः चिप्निर्मातारः उच्चमाङ्गल्याः कृत्रिमबुद्धिकार्यस्य अनुरूपं उच्चमार्जिनयुक्तं अर्धचालकउत्पादं निर्मातुं केन्द्रीक्रियन्ते तस्य विपरीतम्, इन्टेल् अद्यापि नोटबुक-डेस्कटॉप्-सङ्गणक-चिप्स-इत्येतयोः मूलव्यापारे आपूर्ति-माङ्ग-असन्तुलनस्य समायोजनस्य आव्हानस्य सामनां करोति ।

प्रौद्योगिकी-चुनौत्यस्य सामना कर्तुं, सफलतां प्राप्तुं च किसिन्जरः अर्धचालक-कारखानानां निर्माणस्य रणनीत्याः प्रचारं कुर्वन् अस्ति तथा च अन्येषां चिप्-निर्मातृणां कृते अर्धचालक-कारखानानां निर्माणस्य योजनां करोति यत् इन्टेल्-संस्थायाः चिप्-फाउण्ड्री-प्रतिस्पर्धां वर्धयितुं शक्नोतिगतसप्ताहे इन्टेल् इत्यनेन नियुक्तिः कृतामाइक्रोन प्रौद्योगिकीनागाचन्द्रसेकरन् मुख्यवैश्विकसञ्चालनपदाधिकारीरूपेण कार्यं करोति, यः कम्पनीयाः समग्रनिर्माणसञ्चालनस्य उत्तरदायी अस्ति ।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे परिच्छेदस्य घोषणायाः अनन्तरं इन्टेल्-संस्थायाः कुलकार्यबलं प्रायः ५% न्यूनीकृत्य १२४,८०० यावत् न्यूनीकृतम्, अ-कोर-व्यापारक्षेत्रेषु व्ययस्य न्यूनीकरणं च कृतम् एतेषां व्यय-कटन-उपायानां कृते २०२५ तमे वर्षे १० अरब-डॉलर्-पर्यन्तं रक्षणं भविष्यति इति कम्पनी अपेक्षां करोति ।

विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् इन्टेल् इत्यस्य आगामिद्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य राजस्वं मूलतः गतवर्षस्य समानकालस्य समानं भविष्यति। वालस्ट्रीट्-अनुमानस्य अनुसारं २०२४ तमस्य वर्षस्य उत्तरार्धे राजस्वस्य मामूली वृद्धिः भविष्यति, वर्षस्य कुलविक्रयः ३% वर्धमानः ५५.७ अरब डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति (किञ्चित्‌ एव)