समाचारं

पुनः क्रयणस्य उछालः !अनेकाः अपि ए-शेयर-कम्पनयः कार्यवाहीम् अकरोत्, अस्मिन् वर्षे च स्केलः ११० अरब-युआन्-रूप्यकाणि अतिक्रान्तवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

अधुना यथा ए-शेयर-विपण्यं मन्दं अस्थिरं च वर्तते, तस्मात् सूचीकृतानां कम्पनीनां संख्यायां वृद्धिः अभवत् यत् ते शेयर्-पुनर्क्रयणं कुर्वन्ति

३० जुलै दिनाङ्के सायं ए-शेर्-सूचीकृताः कम्पनीः यथा फि, शेन्मा इत्यादयः १००-कोटि-युआन्-रूप्यकाणां पुनः क्रयणयोजनां प्रारब्धवन्तः । सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः मते अस्मिन् वर्षे जुलैमासात् आरभ्य सुङ्ग्रो, शान्जी हाई-टेक्, शङ्घाई विमानस्थानकं, किङ्ग्फा टेक्नोलॉजी, डोङ्गगुआन् सनलाइट् इत्यादीनां २० तः अधिकानां कम्पनीनां कृते १० कोटि युआन् इत्यस्मात् न्यूनं न भवति इति पुनः क्रयणयोजना प्रकाशिता अस्ति।

पुनर्क्रयणकार्यन्वयनस्य प्रगतेः आधारेण अस्मिन् वर्षे आरभ्य ए-शेयरसूचीकृतकम्पनीनां पुनर्क्रयणराशिः ११० अरब युआन् अतिक्रान्तवती अस्ति, तथा च WuXi AppTec, Sanan Optoelectronics, CATL, SF Holding, and Baosteel Co इत्यादीनां अनेकानां कम्पनीनां पुनर्क्रयणराशिः ., लिमिटेड् १० अरबतः न्यूनं नास्ति ।

बाजारविश्लेषकाः सूचितवन्तः यत् पुनर्क्रयणेन पूंजीबाजारस्य निवेशवित्तसंरचनायाः अनुकूलनार्थं, कम्पनीयाः निवेशमूल्यं निर्वाहयितुं, निवेशकप्रतिफलतन्त्रे सुधारणे च क्रमेण सकारात्मका भूमिका अभवत् पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्तः नूतनाः "नवराष्ट्रीयविनियमाः" तथा च नियामकाः भागधारकप्रतिफलनस्य उपरि निरन्तरं बलं ददति इति सन्दर्भे सूचीकृतकम्पनीनां पुनर्क्रयणार्थं उत्साहः अधिकं वर्धते इति अपेक्षा अस्ति।

अनेकाः सूचीकृताः कम्पनयः अरब-युआन्-पुनर्क्रयणयोजनानि प्रकाशितवन्तः

यथा अद्यतनकाले विपण्यस्य उतार-चढावः निरन्तरं भवति तथा अनेके सूचीकृतकम्पनयः लक्षशः युआन्-मूल्यानां पुनः क्रयणयोजनानि घोषितवन्तः ।

३० जुलै दिनाङ्के सायंकाले Fii Industrial इत्यनेन घोषितं यत् कम्पनी केन्द्रीकृतबोलीव्यवहारद्वारा शेयरपुनर्क्रयणं कर्तुं योजना अस्ति यत् पुनर्क्रयणार्थं योजनाकृतानां धनराशिनां कुलराशिः २० कोटि युआनात् न्यूना न भविष्यति तथा च ३० कोटियुआनात् अधिका न भविष्यति पञ्जीकरणं न्यूनीकर्तुं रद्दीकरणाय उपयुज्यते। अस्य शर्तस्य अन्तर्गतं यत् शेयरपुनर्क्रयणमूल्यं ४०.३३ युआन्/शेयरात् अधिकं न भवति, यदि कुलपुनर्क्रयणनिधिस्य उपरितनसीमायाः अनुसारं गणना क्रियते तर्हि पुनर्क्रयणं कर्तुं शक्यमाणानां भागानां संख्या प्रायः ७.४३८६ मिलियनं भागं भविष्यति, यस्याः भागः प्रायः ०.०४ भवति कम्पनीयाः वर्तमानकुलशेयरपुञ्जस्य % यदि पुनर्क्रयणनिधिषु आधारितं भवति तर्हि कुलराशिस्य निम्नसीमायाः गणनां कृत्वा पुनः क्रयणं कर्तुं शक्यमाणानां भागानां संख्या प्रायः ४.९५९१ मिलियनं भवितुं शक्नोति, यत् कम्पनीयाः प्रायः ०.०२% भागं भवति वर्तमान कुल शेयर पूंजी।

संयोगवशं शेन्मा इत्यनेन ३० जुलैदिनाङ्के सायंकाले लक्षशः युआन्-रूप्यकाणां योजनाकृता पुनर्क्रयणयोजना अपि घोषिता ।कम्पनी अवदत् यत् कम्पनीयाः भविष्यस्य विकासे विश्वासस्य आधारेण कम्पनीयाः मूल्यस्य च मान्यतायाः आधारेण कम्पनी १५ कोटिरूप्यकाणां पुनर्क्रयणस्य योजनां कृतवती यत्... 200 मिलियन युआन् शेयर्स्, पुनः क्रीताः सर्वे शेयर्स् कम्पनीयाः पंजीकृतपूञ्जीम् न्यूनीकर्तुं उपयुज्यन्ते।

तदतिरिक्तं बहवः कम्पनयः अद्य रात्रौ पुनः क्रयणस्य योजनां घोषितवन्तः, यत्र सर्वाधिकं पुनः क्रयणपरिमाणं १० कोटि युआन् यावत् अभवत् ।

नोर्ड शेयर्स् इत्यनेन घोषितं यत् सः कम्पनीयाः शेयर्स् 50 मिलियनतः 100 मिलियन युआन् यावत् पुनः क्रयणं कर्तुं योजनां करोति।

लिआङ्गक्सिन् शेयर्स् इत्यनेन घोषितं यत् निदेशकमण्डलेन कम्पनीयाः अध्यक्षात् रेन् सिलोङ्ग इत्यस्मात् "कम्पनीयाः शेयर्स् पुनः क्रयणस्य प्रस्तावस्य पत्रम्" प्राप्तम् ।रेन सिलोन् इत्यनेन प्रस्तावः कृतः यत् कम्पनी स्वस्य धनस्य उपयोगं कृत्वा केन्द्रीकृत बोलीव्यवहारस्य माध्यमेन पुनः क्रयणं कर्तुं शक्नोति the Shenzhen Stock Exchange trading system इति कम्पनीद्वारा निर्गताः केचन RMB साधारणाः भागाः (A shares) । पुनर्क्रयणराशिः ५० मिलियन आरएमबी इत्यस्मात् न्यूना न भवेत् तथा च १० कोटि आरएमबी इत्यस्मात् अधिका न भविष्यति।

सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकस्य संवाददातुः अपूर्ण-आँकडानां अनुसारम् अस्मिन् वर्षे जुलै-मासात् आरभ्य न्यूनातिन्यूनं २० ए-शेर्-सूचीकृतकम्पनयः १० कोटि-युआन्-तः न्यूनाः न भवन्ति इति पुनः क्रयण-योजनां घोषितवन्तः पुनर्क्रयणराशिः निम्नसीमाम् अवलोक्य शान्जी हाई-टेक् तथा सुङ्ग्रो इत्येतयोः पुनर्क्रयणराशिः सर्वाधिकः अस्ति, ययोः द्वयोः अपि ५० कोटि युआन् इत्यस्मात् न्यूनः नास्ति

२६ जुलै दिनाङ्के सायं शान्जी हाई-टेक् इत्यनेन घोषितं यत् सः कम्पनीयाः भागं ६० कोटितः १ अर्ब युआन् यावत् पुनः क्रेतुं योजनां करोति, पुनः क्रीतस्य भागस्य मूल्यं प्रतिशेयरं १.६० युआन् अधिकं न भविष्यति इति

अस्मिन् वर्षे जुलै-मासस्य १५ दिनाङ्के सायंकाले सङ्ग्रो इत्यनेन घोषितं यत्, कम्पनीयाः वित्तीयस्थितिः, परिचालनस्य स्थितिः, भविष्यस्य लाभप्रदतां च गृहीत्वा, कम्पनी ५० कोटि युआन् तः १ अरब युआन् यावत् कम्पनी-शेयरस्य पुनः क्रयणस्य योजनां करोति, पुनः क्रयण-शेयरस्य मूल्यं च करिष्यति 97 युआन/शेयरात् अधिकं न भवति, शेयरपुनर्क्रयणस्य कार्यान्वयनकालः निदेशकमण्डलेन शेयरपुनर्क्रयणयोजनायाः विचारः अनुमोदनं च कृत्वा 12 मासाः भवति।

दीर्घकालं यावत् पश्यन् अस्मिन् वर्षे आरभ्य हिक्विजन, टोङ्ग्वेई, यिली, वुशी एप्टेक् इत्यादीनां बहवः प्रमुखकम्पनयः सक्रियरूपेण पुनः क्रयणं कृतवन्तः, घोषितस्य पुनर्क्रयणराशिस्य निम्नसीमा च १ अरब युआन् इत्यस्मात् न्यूना नास्ति

ए-शेयरपुनर्क्रयणराशिः वर्षे ११० अरब युआन् अतिक्रान्तवती

नियामकमार्गदर्शनस्य समर्थनस्य च अन्तर्गतम् अस्मिन् वर्षे आरभ्य ए-शेयरसूचीकृतकम्पनीभिः पुनर्क्रयणस्य उत्साहः निरन्तरं वर्धमानः अस्ति, पुनर्क्रयणस्य संख्यायां परिमाणं च महतीं वृद्धिः अभवत्

पवनदत्तांशैः ज्ञायते यत् ३० जुलैपर्यन्तं अस्मिन् वर्षे १,७९८ कम्पनयः शेयरपुनर्क्रयणस्य कार्यान्वयनपदे प्रविष्टाः सन्ति, यत्र कुलपुनर्क्रयणराशिः ११४.८८६ अरब युआन्, कुलपुनर्क्रयणभागः १३.५५२ अरबं भागः, पुनर्क्रयणराशिः च सम्पूर्णवर्षस्य 2023. of 91.5 अरब युआन.


पुनर्क्रयणराशिः 277 ए-शेयरसूचीकृतकम्पनयः अस्मिन् वर्षे 100 मिलियन युआनतः न्यूनानि न पुनर्क्रयणराशिं कार्यान्वितवन्तः युआन् ।

ज्ञातव्यं यत् अद्यतनकाले सूचीकृतकम्पनीषु "रद्दीकरणपुनर्क्रयणम्" बहुधा प्रकटितम् अस्ति । फिई, शेन्मा च घोषणायां स्पष्टतया उक्तवन्तौ यत् एतत् पुनर्क्रयणं शेयररद्दीकरणाय उपयुज्यते इति।

अस्मिन् वर्षे जूनमासस्य २० दिनाङ्के एस.एफ.

मे २३ दिनाङ्के WuXi AppTec इत्यनेन घोषितं यत् कम्पनी अस्मिन् वर्षे शेयरपुनर्क्रयणयोजनायाः द्वौ दौरौ सम्पन्नवती, रद्दीकृतशेयरपुनर्क्रयणार्थं कुलम् २ अरब युआन् व्ययितवान्

२० मे दिनाङ्के यिली इत्यनेन घोषणा कृता यत् सः १ अरबतः २ अरबपर्यन्तं युआन् यावत् भागानां पुनः क्रयणस्य योजनां करोति, पुनर्क्रयणमूल्यं ४१.८८ युआन्/शेयर (समाहितं) इत्यस्मात् अधिकं न भवति, पुनः क्रीताः सर्वे भागाः रद्दाः भविष्यन्ति

CITIC Securities इत्यस्य मुख्यरणनीतिज्ञः Chen Guo इत्यनेन उक्तं यत् "रद्दीकरणपुनर्क्रयणम्" प्रत्येकस्य भागस्य मूल्यं वर्धयिष्यति, तथा च सम्बन्धितकम्पनीनां विपण्यप्रदर्शनं सुदृढं भविष्यति इति अपेक्षा अस्ति। यदा सूचीकृतकम्पनी शेयर्स् पुनः क्रयति ततः रद्दं करोति तदा तस्य परिणामः भवति यत् वर्तमानलाभस्य लाभांशस्य च अनुपातः अपरिवर्तितः भवति तावत् प्रतिशेयरं अर्जनं, प्रतिशेयरं शुद्धसम्पत्त्याः प्रतिफलनं, प्रति लाभांशं च इत्यादयः वित्तीयसूचकाः भागः वर्धते, अतः सूचीकृतकम्पन्योः स्टॉक्स् इत्यस्य मूल्यं वर्धते।

केचन सूचीकृताः कम्पनयः अपि सन्ति येषु शेयरपुनर्क्रयणयोजना निर्गताः सन्ति तथा च पुनर्क्रयणस्य उद्देश्यं सक्रियरूपेण रद्दीकरणे समायोजितवन्तः। अद्यैव चीनस्य पिंग एन् इत्यनेन चेतावनीघोषणा जारीकृता यत् कम्पनीयाः भविष्यस्य विकासे स्वस्य विश्वासस्य आधारेण सः प्रासंगिकपुनर्क्रयणस्य भागस्य उपयोगं परिवर्तयितुं योजनां करोति तथा च कम्पनीयाः विशेषपुनर्क्रयणप्रतिभूतिलेखे निक्षिप्तं १०३ मिलियन ए शेयरं रद्दं कर्तुं शक्नोति current latest price, अस्य भागस्य मूल्यं 4 अरब युआन् अतिक्रमति।

पुनः क्रयणस्य उत्साहः निरन्तरं भविष्यति इति अपेक्षा अस्ति

सूचीकृतकम्पनीभिः सक्रियपुनर्क्रयणं नियामकमार्गदर्शनात् अविभाज्यम् अस्ति ।

२०२४ तमस्य वर्षस्य लुजियाजुई मञ्चस्य उद्घाटनसमारोहे चीनप्रतिभूति नियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन उक्तं यत् सूचीकृतकम्पनीनां कृते अधिकं मार्गदर्शनं भविष्यति यत् ते निवेशकानां प्रति सक्रियजागरूकतां स्थापयितुं, निवेशकैः सह संचारं सुदृढं कर्तुं, सूचनापारदर्शितायां सुधारं कर्तुं शासनमानकीकरणं च, तथा नकदलाभांशस्य उत्तमं उपयोगं कुर्वन्तु, पुनर्क्रयणस्य रद्दीकरणस्य च माध्यमेन निवेशकानां कृते पुनः ददातु।

राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य सम्पत्तिअधिकारप्रबन्धनब्यूरोप्रमुखः ज़ी ज़ियाओबिङ्ग् इत्यनेन पूर्वं राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् बाजारमूल्यप्रबन्धनस्य प्रभावशीलता मूल्याङ्कने समाविष्टा भविष्यति केन्द्रीय उद्यमानाम् प्रमुखानां मार्गदर्शनं कुर्वन्ति तथा च केन्द्रीय उद्यमानाम् प्रमुखानां मार्गदर्शनं कुर्वन्ति यत् ते सूचीकृतकम्पनीषु अधिकं ध्यानं ददति येषां विपण्यप्रदर्शनं कुर्वन्ति, समये विश्वासं प्रसारयन्ति तथा च विपण्य-उन्मुख-धारण-वृद्धिः, पुनः क्रयणं इत्यादीनां साधनानां प्रयोगेन अपेक्षाः स्थिरं कुर्वन्ति, नगदं वर्धयन्ति लाभांशं, निवेशकान् च उत्तमं पुरस्कृत्य।

चीनव्यापारिणां प्रतिभूतिषु शोधदृष्टिकोणानुसारं नूतनस्य "चीनगणराज्यस्य नवलेखानां" अन्तर्गतं "सूचीकृतकम्पनयः भागानां पुनर्क्रयणार्थं मार्गदर्शिताः भविष्यन्ति ततः कानूनानुसारं तान् रद्दीकर्तुं शक्नुवन्ति" इति भविष्ये वृद्धिनिधिनां स्रोतः।

CITIC Research इत्यनेन सूचितं यत् मार्केट् इत्यस्मिन् मन्दतायाः समये कम्पनीयाः शेयर् पुनः क्रयणं मार्केट् इत्यस्य विश्वासं वर्धयितुं स्टॉक् मूल्यं स्थिरं कर्तुं च अनुकूलम् अस्ति। तदतिरिक्तं शेयरपुनर्क्रयणं शेयरपूञ्जीसंरचनायाः सुधारणे सहायकं भवितुम् अर्हति तथा च सम्भाव्यशत्रुतापूर्णस्य अधिग्रहणस्य जोखिमं न्यूनीकर्तुं शक्नोति । रद्दीकरणपुनर्क्रयणं परिसंचारी इक्विटीं न्यूनीकृत्य, प्रतिशेयरं आयं वर्धयित्वा, शेयरधारकाणां इक्विटीयां प्रतिफलं च वर्धयित्वा, बाजारविश्वासं च वर्धयित्वा अल्पकालीनरूपेण स्टॉकमूल्यानि वर्धयितुं शक्नोति।

स्रोतः : सिक्योरिटीज टाइम्स् आधिकारिक वेइबो

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : झू तियानटिङ्ग

दत्तांशनिधिः