समाचारं

वर्षस्य प्रथमार्धे ३१ प्रान्तानां सकलराष्ट्रीयउत्पादः मुक्तः भवति : १६ स्थानानां वृद्धि-दरः देशात् अधिकं प्रदर्शनं करोति, अन्तः मङ्गोलिया-देशः च द्रुततमः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, ३१ जुलाई (वान केयी) अद्यैव २०२४ तमस्य वर्षस्य प्रथमार्धे ३१ प्रान्तानां क्षेत्रीयसकलउत्पादस्य (जीडीपी) आँकडा प्रकाशिताः सन्ति। कुल सकलराष्ट्रीयउत्पादस्य दृष्ट्या गुआङ्गडोङ्ग-जिआङ्गसु-नगरं दृढतया "६ खरब-क्लब-मध्ये" सन्ति, विकास-दरस्य दृष्ट्या १६ प्रान्ताः "राष्ट्रीय-रेखायाः" अपेक्षया अधिकाः सन्ति, आन्तरिक-मङ्गोलिया-देशः च सर्वाधिकं द्रुतगतिना वृद्धि-दरः अस्ति, यत् ६.२% यावत् अस्ति

  गुआङ्गडोङ्ग्, जियाङ्गसु च "६ खरब क्लब" इति दृढतया कब्जां कुर्वतः ।

कुल सकलराष्ट्रीयउत्पादस्य दृष्ट्या २०२४ तमे वर्षे प्रथमार्धे प्रमुखाः आर्थिकप्रान्ताः गुआङ्गडोङ्ग, जियांग्सु, शाण्डोङ्ग च अद्यापि शीर्षत्रयेषु स्थानं प्राप्तवन्तः; देशः।

चीन-सिङ्गापुर-जिंग्वेइ इत्यनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे २ खरब-अधिकं सकलराष्ट्रीयउत्पादं विद्यमानाः १३ प्रान्ताः सन्ति, यथा गुआङ्गडोङ्ग्, जियाङ्गसु, शाडोङ्ग्, झेजियांग्, हेनान्, सिचुआन्, हुबेई, फुजियान्, हुनान्, अनहुई, शङ्घाई, बीजिंग, हेबेइ च .

गुआङ्गडोङ्ग्, जियाङ्गसु च "६ खरब क्लब" इत्यत्र दृढतया स्तः, वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः क्रमशः ६,५२४.२५ अरब युआन्, ६,३३२.६३ अरब युआन् च अस्ति

गुआंगडोङ्ग-प्रान्तीय-सांख्यिकीय-ब्यूरो-संस्थायाः कथनमस्ति यत्, गुआङ्गडोङ्ग-नगरस्य नवीन-गति-ऊर्जा-उद्योगानाम् विकासः वर्षस्य प्रथमार्धे अभवत् सूचनानिर्माणे १६.३% वृद्धिः अभवत् विमानन, अन्तरिक्षयानं, उपकरणानि च विनिर्माणउद्योगे २०.९% वृद्धिः अभवत् । उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् उत्पादनं तीव्रगत्या वर्धितम्, यत्र नूतनानां ऊर्जावाहनानां, स्मार्टफोनानां, एकीकृतपरिपथानाम्, औद्योगिकरोबोट्-इत्यस्य च उत्पादनं क्रमशः २५.७%, २३.४%, ३१.१%, ३७.६% च वर्धितम्

जियांग्सू प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य राष्ट्रियस्यार्थिकलेखाविभागस्य निदेशकः तांग् ली इत्यनेन उल्लेखितम् यत् वर्षस्य प्रथमार्धे जियांग्सु-उद्योगः तीव्रवृद्धिं निर्वाहितवान्, औद्योगिक-वृद्धिमूल्यं वर्षे वर्षे ७.४% वर्धमानं, आर्थिकं चालयति वृद्ध्या २.९ प्रतिशताङ्केन वृद्धिः अभवत्, यस्मिन् विनिर्माणमूल्यवृद्ध्या वर्षे वर्षे ७.१% वृद्धिः अभवत् । सेवा-उद्योगः निरन्तरं वर्धमानः, यत्र थोक-खुदरा, परिवहन-गोदाम-डाक-सेवानां, पट्टे-व्यापार-सेवानां, आवासीय-सेवानां, मरम्मत-आदि-सेवानां च अतिरिक्त-मूल्यं क्रमशः ८.५%, ८.६%, १०.९%, १२.४% च वर्ष- वर्षे आर्थिकवृद्धिं १.७ प्रतिशताङ्केन वर्धितवती ।

शाण्डोङ्ग्, झेजियांग् च संयुक्तरूपेण "४ खरब क्लब" इत्यत्र सम्मिलितौ, वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः क्रमशः ४,६६७.७ अरब युआन्, ४,०९२ अरब युआन् च अभवत्

शाण्डोङ्ग प्रान्तीयसांख्यिकीयब्यूरो तथा राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य शाण्डोङ्गसर्वक्षणदलेन उल्लेखितम् यत् शाण्डोङ्गेन घरेलुमागधां विस्तारयितुं उपभोगं च प्रवर्धयितुं नीतीनां कार्यान्वयनस्य ठोसरूपेण प्रचारः कृतः यथा पुरातन उपभोक्तृवस्तूनाम् स्थाने नूतनानां वस्तूनाम् प्रतिस्थापनं, उपभोगस्य उन्नयनस्य च माङ्गल्यं च त्वरितम् अभवत्, उपभोक्तृविपण्यस्य परिमाणं च निरन्तरं वर्धमानम् अस्ति । वर्षस्य प्रथमार्धे अस्य प्रान्ते उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः १,७७९.६३ अरब युआन् अभवत्, यत् वर्षे वर्षे ५.५% वृद्धिः अभवत् । व्यावसायिक-एककस्य स्थानानुसारं नगरीयक्षेत्रेषु उपभोक्तृवस्तूनाम् खुदराविक्रये ५.३% वृद्धिः अभवत्; उपभोगप्रकारेण भोजनालयस्य राजस्वं ९.९% वर्धितम्; प्रान्तस्य निर्दिष्टाकारात् उपरि ऑनलाइन-खुदरा-विक्रयः २१.४% वर्धितः ।

वर्षस्य प्रथमार्धे प्रथमवारं झेजियाङ्गस्य सकलराष्ट्रीयउत्पादः ४ खरब युआन् अतिक्रान्तवान्, येन कुलम् नूतनस्तरं प्राप्तम् । झेजियांग-प्रान्तीयसांख्यिकीय-ब्यूरो-संस्थायाः कथनमस्ति यत् झेजिआङ्ग-नगरस्य उद्योगाः स्पष्टतया “नवीन”-तः “हरित”-रूपेण परिवर्तन्ते । वर्षस्य प्रथमार्धे निर्दिष्टाकारात् उपरि उद्योगेषु उपकरणनिर्माणस्य, उच्चप्रौद्योगिकीयुक्तानां, रणनीतिक उदयमानानाम् उद्योगानां च अतिरिक्तमूल्यं वर्षे वर्षे क्रमशः १०.६%, ८.७%, ७.३% च वर्धितम्, येन योजितस्य चालनं जातम् निर्दिष्टाकारात् उपरि उद्योगानां मूल्यं क्रमशः ५.१, ५.९, २.६ प्रतिशताङ्कैः वर्धयितुं शक्यते ।नूतनगुणवत्तायुक्तानां उत्पादानाम् आपूर्तिः प्रबलतया वर्धते, सेवाः चरोबोट , लिथियम-आयन बैटरी, एकीकृतपरिपथाः, नवीन ऊर्जावाहनानां इत्यादीनां नूतनानां उत्पादानाम् उत्पादनं क्रमशः ८७.९%, ५१.६%, २५.४%, २७.९% च वर्धितम् स्वच्छ ऊर्जा उत्पादनं तीव्रगत्या वर्धमानं वर्तते, जलविद्युत्, परमाणुशक्तिः, वायुशक्तिः,सौर ऊर्जाकुलविद्युत्निर्माणे १६.१% वृद्धिः अभवत्, यत् विद्युत् उत्पादनस्य ३४.३% भागं भवति, यत् वर्षे वर्षे ३.५ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

  १६ प्रान्ताः “राष्ट्रीयरेखा” इत्यस्मात् अधिकं प्रदर्शनं कृतवन्तः ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् प्रारम्भिकगणनानुसारं वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः ६१,६८३.६ अरब युआन् आसीत्, यत् नित्यमूल्येषु वर्षे वर्षे ५.०% वृद्धिः अभवत् एतस्य आँकडानां तुलनां कृत्वा वर्षस्य प्रथमार्धे १६ प्रान्तानां सकलराष्ट्रीयउत्पादवृद्धिः "राष्ट्रीयरेखा" इत्यस्मात् अधिका आसीत् । एते प्रदेशाः आन्तरिकमङ्गोलिया, चोङ्गकिङ्ग्, तिब्बत, जियाङ्गसु, शाण्डोङ्ग, हुबेई, गान्सु, जिलिन्, झेजियांग, फुजियान्, सिचुआन्, बीजिंग, सिन्जियाङ्ग, अनहुई, गुइझोउ, निङ्गक्सिया च सन्ति । हेबेइ-नगरस्य लिओनिङ्ग-नगरस्य च वृद्धि-दरः देशस्य समानः अस्ति ।

तेषु ६.२% वृद्धिदरेण आन्तरिकमङ्गोलियादेशः अग्रणीः, चोङ्गकिङ्ग्-तिब्बत-देशः च ६.१% वृद्धि-दरेन द्वितीयस्थाने बद्धौ ।

अवगम्यते यत् वर्षस्य प्रथमार्धे आन्तरिकमङ्गोलियादेशस्य स्थिरसम्पत्तिनिवेशः (कृषकान् विहाय) वर्षे वर्षे १२% वर्धितः, यत् राष्ट्रियसरासरीतः ८.१ प्रतिशताङ्कं अधिकं, देशे द्वितीयस्थानं प्राप्तवान् उद्योगानां दृष्ट्या प्राथमिक-उद्योगे निवेशः ७७.०%, द्वितीयक-उद्योगे निवेशः १३.३%, तृतीय-उद्योगे निवेशः ४.०% च वर्धितः गौण उद्योगे औद्योगिकनिवेशः वर्षे वर्षे १३.१% वर्धितः ।

चोङ्गकिंग् नगरीयसांख्यिकीयब्यूरो इत्यस्य लेखाविभागस्य निदेशकः लु ज़िन् इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे वाहनस्य, उपभोक्तृवस्तूनाम् उद्योगस्य, ऊर्जा-उद्योगस्य अन्येषां उद्योगानां च तीव्रविकासस्य कारणात् चोङ्गकिंगस्य औद्योगिक-वर्धित-मूल्यं वर्धितम् by 7.4%, contributing 34.7% to economic growth, driving अर्थव्यवस्थायां 2.1 प्रतिशताङ्केन वृद्धिः अभवत्, निर्माणोद्योगस्य अतिरिक्तमूल्यं 6.0% वर्धितम्, आर्थिकवृद्धौ 10.0% योगदानं दत्तवान् तथा च 0.6 प्रतिशताङ्केन आर्थिकवृद्धौ चालितः।

दलनेतृत्वसमूहस्य सदस्यः तिब्बतस्वायत्तक्षेत्रस्य सांख्यिकीब्यूरो इत्यस्य उपनिदेशकः च वाङ्ग पिंगः उल्लेखितवान् यत् वर्षस्य प्रथमार्धे तिब्बतस्य कृषि, वानिकी, पशुपालनं, मत्स्यपालनं च कुलस्य उत्पादनमूल्ये १६.६ इत्येव वृद्धिः अभवत् % वर्षे वर्षे, यस्य पशुपालनस्य उत्पादनमूल्यं १५.४% वर्धितम्, प्राथमिक-उद्योगस्य विकासस्य आधारः च अधिकं समेकितः अभवत् निजीनिवेशः उच्चप्रौद्योगिकी-उद्योगनिवेशः च क्रमशः ४९.७%, ३३.६% च वर्धितः, औद्योगिकविकासस्य क्षमता च अधिका आसीत् । निर्दिष्टाकारात् उपरि उद्योगेषु कुलजलविद्युत्-सौर-विद्युत्-उत्पादनं निर्दिष्ट-आकारात् उपरि उद्योगेषु विद्युत्-उत्पादनस्य ९७.३% भागं भवति स्म, स्वच्छ-ऊर्जा-उत्पादनस्य विस्तारः निरन्तरं भवति स्म लाइव स्ट्रीमिंग्, तत्काल खुदरा इत्यादीनां नूतनानां ई-वाणिज्य-प्रतिमानानाम् विकासः सम्पूर्णे क्षेत्रे तीव्रगत्या अभवत्, वर्षस्य प्रथमार्धे ऑनलाइन-खुदरा-विक्रयणं १०.३५ अरब युआन् आसीत्, येषु ७७.७% वृद्धिः अभवत् भौतिकवस्तूनाम् ऑनलाइन खुदराविक्रयः ८.८७ अरब युआन् आसीत्, यत् ९०.८% वृद्धिः अभवत् ।

  स्थिरं दीर्घकालीनं च विकासप्रवृत्तिः परिवर्तनं न करिष्यति

अस्मिन् वर्षे प्रथमार्धे आर्थिकप्रदर्शनस्य मूल्याङ्कनं कथं करणीयम् ? राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता पूर्वं उक्तवान् यत् वर्षस्य प्रथमार्धे बाह्यवातावरणस्य जटिलता, तीव्रता, अनिश्चितता च महती वर्धिता, तथा च घरेलुसंरचनात्मकसमायोजनं गभीरं भवति स्म, येन नूतनाः आव्हानाः आगताः तथापि तस्य प्रभावाः स्थूलनीतयः निरन्तरं मुक्ताः अभवन्, बाह्यमागधाः पुनः प्राप्ताः, नूतना उत्पादकता च त्वरितविकासादिकारकैः नूतनसमर्थनानि अपि निर्मिताः सामान्यतया वर्षस्य प्रथमार्धे अपि राष्ट्रिय-अर्थव्यवस्थायाः पुनरुत्थानम् अभवत् तथा च स्थिरतां निर्वाहयन् प्रगतेः सह सामान्यतया सुचारुतया कार्यं कुर्वती आसीत्

वर्षस्य उत्तरार्धं पश्यन् उपर्युक्तप्रवक्त्रेण उक्तं यत् बाह्यपर्यावरणस्य अस्थिरता अनिश्चितता च वर्धिता, अद्यापि च बहवः घरेलुकठिनताः, आव्हानानि च सन्ति तथापि एताः प्रगतिशीलाः समस्याः सन्ति, वर्धमानाः च वेदनाः सन्ति the final analysis, they must be continuously solved in promoting development , प्रासंगिकविभागानाम् एतासां समस्यानां स्पष्टा अवगतिः अस्ति तथा च तेषां समाधानार्थं उपायानां श्रृङ्खला कृता अस्ति। एकत्र गृहीत्वा मम देशस्य विकासस्य सम्मुखे ये अनुकूलाः परिस्थितयः सन्ति ते प्रतिकूलकारकाणां अपेक्षया अधिकं प्रबलाः सन्ति, स्थिरस्य, उत्तमस्य च दीर्घकालीनविकासस्य विकासस्य प्रवृत्तिः न परिवर्तते |.

डोङ्गगुआन सिक्योरिटीज इत्यनेन विश्लेषितं यत् नूतन-उपभोगः, नवीन-अन्तर्गत-संरचना इत्यादिषु क्षेत्रेषु वर्तमान-विकास-जीवनशक्तिः निरन्तरं मुक्तः भवति, बृहत्-परिमाणस्य उपकरण-अद्यतनस्य, उपभोक्तृ-वस्तूनाम् व्यापार-नीतीनां च प्रभावः क्रमेण उद्भवति, विशेष-बन्धनानि च अति-दीर्घकालीनाः च प्रारम्भिकपदे निर्गताः विशेषकोषबन्धाः क्रमेण भौतिककार्यभाररूपेण परिणमन्ति । नीतिसमन्वयं सुदृढं कृत्वा व्यापकनीतिकार्यन्वयनं नीतिसहकार्यं निरन्तरं निर्मास्यति तथा च वर्षस्य उत्तरार्धे अर्थव्यवस्थायाः सुचारुसञ्चालनार्थं अनुकूलपरिस्थितयः प्रदास्यन्ति। (चीन-सिंगापुर जिंग्वेई एपीपी)

  चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।