समाचारं

यूएई-देशः स्वस्य एआइ-दिग्गजानां चीन-देशस्य च सहकार्ये अमेरिकी-हस्तक्षेपं "अङ्गीकुर्वति"

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् रिपोर्टर् झाओ जुएजु] अन्तिमेषु वर्षेषु अमेरिकादेशः चीनस्य कृत्रिमबुद्धि (AI) उद्योगस्य "निरोधं" अनेकेभ्यः पक्षेभ्यः निरन्तरं वर्धयति, परन्तु एतादृशं बलात् हस्तक्षेपं संयुक्त अरब अमीरात्-देशेन "अङ्गीकृतम्" अस्ति . ३० दिनाङ्के रायटर्स् इत्यस्य प्रतिवेदनानुसारं अमेरिकी प्रतिनिधिसभायाः "चीनविषये विशेषसमितिः" अमीरात-देशस्य एआइ-कम्पनी G42 इत्यनेन सह मिलितुं प्रयतमाना आसीत्, या अद्यैव अमेरिकी-कम्पनीभ्यः निवेशं प्राप्तवती, परन्तु " personal intervention" इति संयुक्तराज्ये यूएई-राजदूतेन ।

अमेरिकी-काङ्ग्रेस-प्रवक्तुः उद्धृत्य रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, काङ्ग्रेस-कर्मचारिणां जी-४२-सङ्घस्य च मध्ये मूलतः अस्मिन् मासे निर्धारिता सभा रद्दीकृता अस्ति "चीनविषये विशेषसमितेः" प्रवक्ता अवदत् यत् "यूएई-देशस्य काङ्ग्रेस-कर्मचारिभिः सह सम्मुखे प्रासंगिकविषयेषु चर्चां कर्तुं अस्वीकारं दृष्ट्वा समितियाः जी-४२-माइक्रोसॉफ्ट-सौदान्तरे अधिका चिन्ता वर्तते । अतः काङ्ग्रेस-पक्षस्य अधिका चिन्ता अपेक्षिता अस्ति सम्बद्धवार्तालापस्य निगरानीयतायां संलग्नाः सन्ति।"

अमेरिकी "फोर्ब्स्" पत्रिकायाः ​​जालपुटस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासे माइक्रोसॉफ्ट् इत्यनेन G42 इत्यस्मिन् १.५ अब्ज अमेरिकी डॉलरस्य निवेशः करणीयः इति घोषितम् । फोर्ब्स् G42 इत्यस्य वर्णनं करोति यत् सः "AI दिग्गजः" तथा च क्षेत्रे वैश्विकनेतृत्वेन यूएई-देशस्य उद्भवस्य "अभिन्नः भागः" इति ।

अमेरिकी "वाशिंग्टन पोस्ट्" इत्यस्य पूर्वप्रतिवेदनानुसारं जी-४२ इत्यनेन "चीनीकम्पनीभिः सह सहकार्यस्य" "चीन-सङ्गठनेन सह निकटसम्बन्धस्य" च कारणेन अमेरिकी-सर्वकारे "अस्वस्थता" उत्पन्ना, अमेरिकी-काङ्ग्रेस-पक्षस्य च जाँचस्य विषयः अस्ति . रायटर्-पत्रिकायाः ​​अनुसारं केचन अमेरिकी-विधायकाः चिन्तिताः सन्ति यत् चीन-देशेन सह "निकट-सम्बन्ध"-युक्तायाः यूएई-कम्पन्यां जी-४२-इत्यस्मै संवेदनशील-प्रौद्योगिकी स्थानान्तरिता भवितुम् अर्हति, अस्मिन् मासे सभायाः रद्दीकरणेन च अमेरिकी-काङ्ग्रेस-पक्षे चीन-कट्टरपक्षिणः जाँचं तीव्रं कर्तुं शक्नुवन्ति इति सूचयितुं शक्यते

अमेरिकादेशे यूएई-दूतावासस्य प्रवक्ता रायटर्-सञ्चारमाध्यमेन अवदत् यत् उपर्युक्ते सत्रे "स्पष्टतया दुर्सञ्चारस्य विषयः" अस्ति, तत्र च अवदत् यत् दूतावासाय केवलं "प्रतिनिधिमण्डलस्य आगमनात् किञ्चित् पूर्वमेव" दलस्य अस्तित्वस्य सूचना दत्ता प्रवक्ता इदमपि अवदत् यत् अमेरिकी-काङ्ग्रेस-कर्मचारिणः अस्य मासस्य १६ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं क्षेत्रीय-भ्रमणस्य समये मिलित्वा एनवीडिया-आदि-कम्पनीभ्यः संयुक्त-अरब-अमीरात्-सऊदी-अरब-देशं प्रति उन्नत-चिप्स-स्थापनस्य विषये, चीन-अमेरिका-प्रौद्योगिकी-प्रतियोगितायाः च विषये चर्चां कर्तुं आशां कुर्वन्ति | .

शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य मध्यपूर्व-अध्ययन-संस्थायाः सहायक-शोधकः वेन् शाओबियाओ-इत्यनेन ३० तमे दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् एआइ-क्षेत्रे अमेरिका-देशस्य चीन-देशस्य निवारणं व्यापकम् अस्ति, वाशिङ्गटन-संस्थायाः विजयस्य आशा अस्ति चीनस्य सम्बद्धानां प्रौद्योगिकीनां उद्योगानां च विकासं नियन्त्रयितुं व्यापकरूपेण मित्रराष्ट्रानां उपरि। अन्तिमेषु वर्षेषु चीनस्य संयुक्त अरब अमीरात् इत्यादीनां खाड़ीदेशानां च सहकार्यस्य विस्तारः एआइ इत्यादिषु उच्चप्रौद्योगिकीयुक्तेषु उद्योगेषु अपि अमेरिकादेशस्य ध्यानं आकर्षितवान्

विदेशीयमाध्यमानां समाचारानुसारं बाइडेन् प्रशासनेन गतवर्षे चीनस्य एतेषु चिप्सेषु अधिकाधिकं प्रवेशं कटयितुं प्रयत्नरूपेण कृत्रिमबुद्धिचिप्स् निर्यातस्य विषये व्यापकनवीनप्रतिबन्धाः स्थापिताः तथा च संयुक्त अरब अमीरातदेशेभ्यः अन्येभ्यः मध्यपूर्वदेशेभ्यः निर्यातितचिप्सस्य अनुज्ञापत्रस्य आवश्यकताः अपि योजिताः देशाः ।

वेन् शाओबियाओ इत्यस्य मतं यत् चीन-यूएई-देशयोः वैज्ञानिक-प्रौद्योगिकी-सहकार्ये अमेरिका-देशस्य राजनैतिकहस्तक्षेपः सफलः भवितुम् असम्भवम् । एकतः चीनः यूएई च एआइ-क्षेत्रे अत्यन्तं पूरकौ स्तः, प्रासंगिकसहकार्यस्य च आन्तरिकं चालकशक्तिः अस्ति, अपरतः यूएई-देशः स्वस्य सामरिकहितस्य हानिं कर्तुं न इच्छति चीन-अमेरिका-देशयोः क्रीडायां "शतरंज-खण्डः" भवितुम् इच्छन्ति , रणनीतिक-स्वायत्ततायाः निश्चित-परिमाणं निर्वाहयितुम् आशां कुर्वन् ।