समाचारं

अयं "१-युआन् स्टॉकः" उत्तमसमयं आनन्दयति, प्रमुखाः भागधारकाः च कार्यवाही कुर्वन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूजस्य संवाददाता नान् शेन्

फेस वैल्यू डिलिस्टिंग् शर्तानाम् अन्तर्गतं १ युआन् इत्यस्य समीपं गच्छन्तीनां शेयरमूल्यानां कम्पनीनां विषये निःसंदेहं महता दबावेन भवति । ३० जुलै दिनाङ्के सायंकाले बौइङ्ग् इति "१-युआन्-स्टॉक्" इति, यस्य स्टॉक्-मूल्यं एकदा १.३२ युआन्-पर्यन्तं न्यूनं जातम्, तस्य शुभसमाचारः प्राप्तः ।

बाउइङ्ग् शेयर्स् इत्यनेन घोषणा जारीकृता,दा हेङ्गकिन् समूहः, यस्य नियन्त्रणं वस्तुतः झुहाई राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन भवतिनिविदाप्रस्तावद्वारा कम्पनीयाः २१२ मिलियनं भागं प्राप्तुं योजना अस्ति, यत् कम्पनीयाः कुलनिर्गतशेयरस्य १३.९५% भागं भवति । प्रस्तावस्य मूल्यं १.६ युआन्/शेयरः अस्ति

अस्य निविदाप्रस्तावस्य समाप्तेः अनन्तरंदा हेङ्ग्किन् समूहस्य प्रत्यक्षतया बाउइंग् इत्यस्य ३३.४१% पर्यन्तं भागः अस्ति ।, तथा च सहायककम्पनीनां भागैः सह मतदानेन सह न्यस्तैः भागैः सह मिलित्वा, ग्रेटर हेङ्गकिन् समूहः बाउइंगस्य कुलनिर्गतशेयरस्य मतदानाधिकारस्य ५१% पर्यन्तं धारयिष्यति, येन निरपेक्षनियन्त्रणं प्राप्स्यति।

Bauing Co., Ltd. इत्यस्य मुख्यव्यापारः अलङ्कारः अस्ति ।बाउइंग् शेयर्स् इत्यनेन उक्तं यत् डा हेङ्ग्किन् समूहस्य निविदाप्रस्तावस्य उद्देश्यं बाउइंग् शेयर्स् इत्यस्मिन् तस्य शेयरधारकानुपातं अधिकं वर्धयितुं, निवेशकानां विश्वासं वर्धयितुं, स्टॉकमूल्यं स्थिरं कर्तुं च अस्ति

नियन्त्रकः भागधारकः स्वस्य धारणानां महतीं वृद्धिं कर्तुं योजनां करोति

निविदाप्रस्तावमूल्यं वर्तमानमूल्यापेक्षया प्रायः ५% न्यूनम् अस्ति

बाउइंगस्य घोषणायाः अनुसारं अस्य निविदाप्रस्तावस्य अधिग्रहणकर्ता झुहाई दा हेङ्गकिन् ग्रुप् कम्पनी लिमिटेड् (अतः परं दा हेङ्गकिन् ग्रुप् इति उच्यते), यः कम्पनीयाः नियन्त्रणभागधारकः अपि अस्तिदा हेङ्गकिन् समूहः अप्रैल २००९ तमे वर्षे स्थापितस्य झुहाई नगरपालिकस्य राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य प्रत्यक्षतया अन्तर्गतः एकः राज्यस्वामित्वयुक्तः उद्यमः अस्ति

घोषणायाः अनुसारं सूचीकृतकम्पनीनां भविष्यविकाससंभावनासु तस्य विश्वासस्य आधारेण तथा च सूचीकृतकम्पनीनां मूल्यस्य मान्यतायाः आधारेण, यत् स्टॉकमूल्यं स्थिरं कर्तुं निवेशकानां हितस्य प्रभावीरूपेण रक्षणं च कर्तुं, तथा च स्थायित्वं, स्थिरं, स्वस्थं च प्रवर्धयितुं शक्नोति सूचीकृतकम्पनीनां विकासः, दा हेङ्गकिन् समूहेन निर्णयः कृतः अस्ति यत्...सूचीकृतकम्पनीषु तस्य भागधारणा वर्धयितुं आंशिकनिविदाप्रस्तावस्य उपयोगं कुर्वन्तु येन बाउइंग्-शेयरेषु तस्य भागधारणानुपातः अधिकं वर्धते निवेशकानां विश्वासः वर्धते च।

निविदा प्रस्ताव योजना अस्ति: दा हेंगकिन समूह दा हेंगकिन समूह, दा हेंगकिन कं, लिमिटेड (हांगकांग) कं, लिमिटेड, झूहाई विमानन शहर विकास समूह कं, Ltd., and Gu Shaoming of Bauing Shares.


निविदाप्रस्तावकालः कुलम् ३० प्राकृतिकदिनानि भवति, निविदाप्रस्तावकालः २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् आरभ्य २०२४ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के समाप्तः भवति ।निविदाप्रस्तावकालस्य समाप्तेः अनन्तरं यदि निविदाप्रस्तावेन पूर्वं स्वीकृतानां भागानां संख्या अस्य निविदाप्रस्तावस्य कृते निर्धारितस्य 212 मिलियनशेयरस्य न्यूना वा समाना वा भवति तर्हि अधिग्रहणकर्ता प्रस्तावेन पूर्वस्वीकृतान् भागान् तदनुसारं प्राप्स्यति निविदाप्रस्तावे सहमताः शर्ताः यदि पूर्वस्वीकृतप्रस्तावः भागानां संख्या 212 मिलियनं भागं अधिका भवति, तथा च अधिग्रहणकर्ता पूर्वप्रस्तावभागान् समानानुपातेन अधिगच्छति।

निविदाप्रस्तावस्य समाप्तेः अनन्तरं दा हेङ्गकिन् समूहः प्रत्यक्षतया बाउइंग्-समूहस्य ३३.४१% यावत् भागं धारयिष्यति, तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी डा हेङ्गकिन् हाङ्गकाङ्ग-कम्पनी च तस्मिन् एव समये विमानननगरविकाससमूहः, २% भागं धारयिष्यति Gu Shaoming धारितानां Bauing भागानां 11.54% तथा 4.05% इत्येव मताधिकारः दा हेङ्गकिन् समूहाय न्यस्तः आसीत्, अतः...दा हेङ्गकिन् समूहः बाउइङ्ग-शेयरस्य ७७३ मिलियन-पर्यन्तं मतदान-अधिकारं धारयिष्यति, यत् बाउइङ्ग-शेयरस्य कुल-निर्गत-शेयरस्य प्रायः ५१% भागं भवति

घोषणायाः निर्गमनानन्तरं बाउइङ्ग-स्टॉक-मञ्चे बहवः नेटिजनाः उत्साहिताः अभवन्, यत् परदिने स्टॉक-मूल्यं तीव्ररूपेण वर्धते अथवा सीमां प्राप्स्यति इति अपेक्षां कुर्वन्ति स्म परन्तु संवाददाता अवलोकितवान् यत् ३० जुलै दिनाङ्के कम्पनीयाः समापनमूल्यं १.६८ युआन्/शेयरस्य तुलने १.६ युआन्/शेयरस्य निविदाप्रस्तावमूल्यं प्रायः ५% छूटः आसीत्


Bauing Co., Ltd. मुख्यतया अलङ्कार-सज्जा-कार्येषु संलग्नः अस्ति

विगतत्रिषु वर्षेषु प्रदर्शनं, स्टॉकमूल्यं च दबावेन गतं अस्ति

Bauing Co., Ltd. इत्यस्य स्थापना १९९३ तमे वर्षे अभवत्, २०१३ तमे वर्षे डिसेम्बरमासे शेन्झेन्-स्टॉक-एक्सचेंजे सूचीकृता च । जनवरी २०२० तमे वर्षे बौइङ्ग् इत्यनेन निर्माण-सज्जा-उद्योगे मिश्रित-स्वामित्व-सुधारं सम्पन्नं कर्तुं अग्रणीः अभवत्

एकं होल्डिंग् प्लेटफॉर्म सूचीकृतकम्पनीरूपेण, Bauing Co., Ltd. मुख्यतया स्वस्य पूर्णस्वामित्वयुक्तानां सहायककम्पनीनां Bauing Construction तथा Bauing Construction इत्येतयोः माध्यमेन विविधव्यापारान् चालयति, तथा च बृहत् उद्यमाः, उच्चस्तरीयहोटेलाः, सरकारीसंस्थाः, बहुराष्ट्रीयकम्पनयः इत्यादीनां ग्राहकानाम् सेवां कर्तुं प्रतिबद्धा अस्ति , तथा बृहत्-परिमाणस्य अचल-सम्पत्-परियोजनानां वास्तु-सज्जा-इञ्जिनीयरिङ्ग-निर्माणं, व्यापक-निर्माण-समाधानं, निर्माण-प्रबन्धनं च सहितं व्यापकं एकीकृतं च पूर्ण-प्रक्रिया-सेवाः प्रदातुं।

अन्तिमेषु वर्षेषु अचलसम्पत्-उद्योगे समायोजनैः प्रभावितः बाउइङ्गस्य प्रदर्शनं, स्टॉक-मूल्यं च दबावेन आगतवान् ।

२०२१ तः २०२३ पर्यन्तं बाउइङ्गस्य परिचालन-आयः वर्षद्वयं यावत् न्यूनीकृतः अस्ति, तस्य शुद्धलाभस्य अशुद्धलाभस्य च त्रयः वर्षाणि यावत् क्रमशः पर्याप्तहानिः अभवत् २०२४ तमे वर्षे प्रथमत्रिमासे ७२ मिलियन युआन् अधिकं हानिः अभवत्, २०२४ तमस्य वर्षस्य प्रथमार्धे २० कोटितः २४ कोटि युआन् यावत् हानिः भविष्यति इति अपेक्षा आसीत्


बाउइङ्ग-शेयरस्य नवीनतमं विपण्यमूल्यं केवलं २.५४७ अरब युआन् अस्ति, यत् २०१५ तमे वर्षे वृषभविपण्यस्य शिखरात् ९०% अधिकं न्यूनम् अस्ति । २०२१ तः अधुना यावत् अस्य विपण्यमूल्यं ५०% अधिकं संकुचितम् अस्ति । २०२४ तमे वर्षे जूनमासस्य २८ दिनाङ्कपर्यन्तं कम्पनीयाः ४६,३०० भागधारकाः आसन् ।


सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)