समाचारं

एप्पल् iPhone SE4 स्क्रीन आपूर्तिकर्ता BOE मुख्यबलस्य पुष्टिं करोति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं २०२५ तमस्य वर्षस्य मार्चमासे प्रदर्शितस्य iPhone SE4 इत्यस्य प्रमुखाः स्क्रीन-उन्नयनं भविष्यति ।

अवश्यं एप्पल्-कम्पनीयाः iPhone SE4 इत्यनेन प्रयुक्तः स्क्रीनः वस्तुतः नवविकसितः नास्ति तस्य स्थाने पुरातन-विनिर्देशाः व्ययस्य रक्षणार्थं अपव्यय-तापस्य उपयोगं कुर्वन्ति । iPhone SE4 इत्यस्मिन् iPhone 13 इत्यस्य समानं स्क्रीनम् उपयुज्यते इति अपेक्षा अस्ति ।



BOE इत्यनेन वस्तुतः एप्पल् इत्यस्य मानकमाडलस्य कृते स्क्रीन्-आपूर्तिः कृता अस्ति, प्रथमं केवलं मरम्मतसेवाः एव प्रदत्ताः, ततः प्रथम-पीढीयाः स्क्रीन-पैनल-प्रदानं कर्तुं आरब्धवान् । एप्पल् पूर्वं सैमसंग-एलजी-डिस्प्ले-योः संतुलनं कर्तुं, सम्भाव्य-जोखिम-कारकान् साझां कर्तुं, एप्पल्-इत्यत्र क्वालकॉम्-बेस्बैण्ड्-इत्यस्य बाधां परिहरितुं च स्क्रीन-आपूर्तिकर्तान् योजयितुं रुचिं लभते स्म

ज्ञातव्यं यत् iPhone SE4 Apple इत्यस्य स्वयमेव विकसितेन 5G baseband इत्यनेन सुसज्जितं भविष्यति, यत् Apple इत्यस्य Qualcomm baseband इत्यस्मात् मुक्तिं प्राप्तुं प्रथमः शॉट् अस्ति । विश्लेषकस्य Ming-Chi Kuo इत्यस्य मते एप्पल् iPhone SE4 इत्यस्मिन् स्वविकसितं 5G baseband इत्येतत् प्रक्षेपणं करिष्यति, iPhone 16 श्रृङ्खला Qualcomm baseband इत्यस्य उपयोगं निरन्तरं करिष्यति यदि iPhone SE4 सिग्नलस्य दृष्ट्या उपभोक्तृणां मान्यतां प्राप्तुं शक्नोति तर्हि... भविष्ये iPhone 17 श्रृङ्खला, Apple स्वविकसितबेस्बैण्ड् बृहत्प्रमाणेन उपयोक्तुं शक्नोति।