समाचारं

सोङ्गयुआन् कम्पनी लिमिटेड् अन्तर्राष्ट्रीयकरणं भङ्गयति, ५.२ अरब दीर्घकालीन आदेशेषु हस्ताक्षरं करोति, उत्पादसंरचनायाः अनुकूलनं करोति, अर्धवर्षे पूर्वलाभं १३२ मिलियनं दुगुणं करोति च

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

ऑटो पार्ट्स् आपूर्तिकर्ता Songyuan Co., Ltd. (300893.SZ) इत्यनेन विदेशेषु बाजारेषु विकासे महती प्रगतिः कृता अस्ति।

घोषणायाः अनुसारं, Songyuan Co., Ltd. इत्यनेन अद्यैव एकेन सुप्रसिद्धेन यूरोपीय-वाहन-निर्मातृणा Customer S (गोपनीयता-आवश्यकतानां कृते सीमितम्, तस्य नाम प्रकटितुं न शक्यते, अतः परं "ग्राहक S" इति उच्यते) सह "आपूर्ति-अनुबन्धः" कृतः, आगामिषु अष्टवर्षेषु प्रायः ५.२ अरब आरएमबी-रूप्यकाणां आपूर्तिं कर्तुं सहमतः । प्रायः ५.२ अरब युआन् इत्यस्य आदेशस्य मात्रा २०२३ तमे वर्षे सोङ्गयुआन् शेयर्स् इत्यस्य परिचालन-आयस्य चतुर्गुणाधिकम् अस्ति ।

सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् एतेन व्यावसायिकसहकार्येन कम्पनीयाः घरेलुविदेशीयग्राहकविन्यासे अधिकं सुधारः कृतः तथा च विदेशरणनीतिः अन्तर्राष्ट्रीयकरणरणनीतिः च अधिकं गभीरा अभवत्।

Songyuan Co., Ltd. चीनदेशे वाहनस्य निष्क्रियसुरक्षाप्रणालीनां प्रमुखप्रथमस्तरस्य आपूर्तिकर्तासु अन्यतमः अस्ति तथा च उद्योगे सशक्तं विपण्यप्रतिस्पर्धा अस्ति।

अन्तिमेषु वर्षेषु Songyuan Co., Ltd.’s परिचालनप्रदर्शनं निरन्तरं वर्धमानम् अस्ति । २०२३ तमे वर्षे कम्पनी मातापितृकम्पन्योः (अतः "शुद्धलाभः" इति उच्यते) भागधारकाणां कृते १९८ मिलियन युआन् इत्यस्य शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी १२० मिलियनतः १३२ मिलियन युआन् यावत् शुद्धलाभं प्राप्तुं अपेक्षां करोति, यत् वर्षे वर्षे ९०% तः ११०% यावत् वृद्धिः भवति अस्मिन् विषये सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् उत्पादसंरचनायाः अनुकूलनस्य कारणेन तथा च स्केल इफेक्ट्स् इत्यस्य उद्भवस्य कारणेन समग्ररूपेण लाभप्रदतायां सुधारः अभवत्।

विशालाः दीर्घकालीनाः विदेशेषु आदेशाः प्राप्ताः

सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन विशाले विदेशे आदेशे हस्ताक्षरं कृतम्, यत् विपण्यतः महत् ध्यानं आकर्षितवान् ।

२६ जुलै दिनाङ्के सायं सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन घोषितं यत् अद्यैव ग्राहकः एस इत्यनेन सह "आपूर्तिसन्धिः" कृतः, यः यूरोपीयः प्रसिद्धः वाहननिर्माता अस्ति कम्पनी ग्राहकेन एस मञ्चस्य तथा तत्सम्बद्धानां परियोजनानां कृते निर्दिष्टा अस्ति। ते सन्ति: F मञ्चे एकः परियोजना, आपूर्तिः कृताः उत्पादाः अग्रे पृष्ठे च सीटबेल्ट् सन्ति, यस्य जीवनचक्रं 8 वर्षाणि भवति, जीवनचक्रस्य कालखण्डे कुलम् उत्पादनं प्रायः 1.58 मिलियन यूनिट् भवति, तथा च विक्रयः प्रायः RMB 729 मिलियनस्य समकक्षः भवति एस मञ्चे एकः परियोजना, आपूर्तिः कृताः उत्पादाः सन्ति: अग्रे पृष्ठे च सीटबेल्ट् इत्यस्य जीवनचक्रं ८ वर्षाणि भवति, यत्र जीवनचक्रस्य कालखण्डे कुलम् उत्पादनं प्रायः ५.९५ मिलियन यूनिट् भवति, तथा च विक्रयः प्रायः ३.६२७ अरब आरएमबी इत्यस्य बराबरः भवति परियोजनायां एस मञ्चे, आपूर्तिकृतं उत्पादं वायुपुटम् अस्ति, यस्य जीवनचक्रं ८ वर्षाणि भवति, जीवनचक्रस्य कालखण्डे कुलम् उत्पादनं ५.९५ मिलियन यूनिट् भवति, यस्य विक्रयः प्रायः ९० कोटि आरएमबी इत्यस्य बराबरः भवति कम्पनीयाः उपरि उल्लिखिता आदेशराशिः प्रायः ५.२५६ अरब आरएमबी अस्ति ।

ग्राहकः एस २०२३ तमे वर्षे वैश्विकविक्रये चतुर्थस्थाने अस्ति । अस्मिन् वर्षे एप्रिलमासे Songyuan Co., Ltd. इत्यनेन उपर्युक्तेन S ग्राहकेन सह F मञ्चे परियोजनायाः कृते "आपूर्तिसमझौता" कृता, प्रथमवारं च ग्राहकस्य परियोजनानियुक्तिः प्राप्ता

उपर्युक्तस्य आदेशस्य सोङ्गयुआन् कम्पनी लिमिटेड् इत्यस्य कृते महत् महत्त्वं वर्तते इति न संशयः । केवलं राशियाः दृष्ट्या ५.२५६ अरब युआन् इत्यस्य आदेशस्य मात्रा २०२३ तमे वर्षे सोङ्गयुआन् शेयर्स् इत्यस्य परिचालन-आयस्य चतुर्गुणाधिकम् अस्ति ।

Songyuan Co., Ltd. इत्यनेन घोषणायाम् उक्तं यत् परियोजनानां क्रमशः नामकरणेन ज्ञायते यत् ग्राहकाः निष्क्रियसुरक्षाप्रणालीषु कम्पनीयाः परियोजनासंशोधनविकासः, उत्पादनविनिर्माणं, गुणवत्ताप्रबन्धनम् अन्यपक्षं च स्वीकुर्वन्ति। सम्प्रति वैश्विक-आपूर्ति-शृङ्खला-प्रतिरूपे परिवर्तनेन सह, प्रमुख-अन्तर्राष्ट्रीय-कार-निर्मातृणां कृते सक्रियरूपेण अग्रणी-स्वतन्त्र-ब्राण्ड्-आपूर्तिकर्तानां अन्वेषणं, क्रमेण सुरक्षा-प्रणाली-क्षेत्रे निहित-अल्पाधिकार-प्रतिमानं भङ्ग्य, तदर्थं च अवसरान् प्रदातुं, अन्तिमेषु वर्षेषु महत्त्वपूर्णा प्रवृत्तिः अभवत् मम देशस्य स्वतन्त्राः ब्राण्ड् आपूर्तिकर्ताः भागं ग्रहीतुं अन्तर्राष्ट्रीयविपण्यं अनुकूलावकाशान् प्रदाति।

सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् एतेन व्यावसायिकसहकार्येन कम्पनीयाः घरेलुविदेशीयग्राहकविन्यासे अधिकं सुधारः कृतः तथा च विदेशरणनीतिः अन्तर्राष्ट्रीयकरणरणनीतिः च अधिकं गभीरा अभवत्। ग्राहक एस इत्यस्य परियोजना मञ्चः वैश्विकः मञ्चः अस्ति, तस्य परियोजनायाः परिमाणं उद्योगप्रभावश्च घरेलुमञ्चस्य तुलने महत्त्वपूर्णतया सुधारितः अस्ति, यस्य कम्पनीयाः दीर्घकालीनविकासे सकारात्मकः प्रभावः भवति

5 अरब युआनतः अधिकस्य बृहत् आदेशं सुरक्षितं कृत्वा, Songyuan Co., Ltd. कथं सुचारुतया निष्पादनं सुनिश्चितं करोति?

१२ जुलै दिनाङ्के सायं सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन एकां घोषणा जारीकृता यत् व्यावसायिकविकासस्य कारणात् तथा च विदेशेषु उत्पादनमूलानां विन्यासं वर्धयितुं, कम्पनीयाः अन्तर्राष्ट्रीयप्रतिस्पर्धां सेवाक्षमतां च वर्धयितुं, कम्पनीयाः व्यावसायिकविन्यासे सुधारं कर्तुं च आवश्यकता अस्ति तथा च... मध्यम- दीर्घकालीन-रणनीतिक-विकास-योजनासु, कम्पनी सिङ्गापुर-सहायक-कम्पनीं स्थापितवती अस्ति, मलेशिया-देशे परियोजना-निर्माणं कर्तुं पूर्ण-स्वामित्वयुक्ता सहायक-कम्पनी मुख्यतया वाहन-सुरक्षा-भागानाम् निर्माणे संलग्नः अस्ति

उत्पादनक्षमतानिर्माणार्थं विदेशीयसहायककम्पनीनां स्थापना तथा च बृहत्विदेशीयानाम् आदेशानां अधिग्रहणं सूचयति यत् सोङ्गयुआन् कम्पनी लिमिटेड् सक्रियरूपेण विदेशेषु विपण्येषु प्रवेशं कृत्वा सफलतापूर्वकं प्रगतिम् अकरोत्।

सार्धषड्वर्षाणि यावत् क्रमशः शुद्धलाभः वर्धितः अस्ति

विदेशेषु विशालाः आदेशाः प्राप्ताः यदि आदेशाः सुचारुतया पूर्यन्ते तर्हि सोङ्गयुआन्-शेयरस्य भविष्यं सुदृढं भवितुम् अर्हति ।

सोंगयुआन् कं, लिमिटेड पूर्वं युयाओ बोयी ऑटो पार्ट्स् कं, लिमिटेड इति नाम्ना प्रसिद्धम् आसीत्, यस्य स्थापना 2001 तमे वर्षे 1 मिलियन युआन इत्यस्य पंजीकृतराजधानीया सह अभवत् २००३ तमे वर्षे मार्चमासे बोयी आटोमोबाइल इत्यस्य नाम परिवर्त्य युयाओ सोङ्गयुआन् आटोमोबाइल सेफ्टी डिवाइसेस् कम्पनी लिमिटेड् इति कृतम् । २०१६ तमस्य वर्षस्य जुलैमासे अस्य नाम परिवर्तनं कृत्वा झेजिआङ्ग सोङ्गयुआन् ऑटोमोबाइल सेफ्टी सिस्टम् कम्पनी लिमिटेड् इति कृतम्, यत् अद्यत्वे अपि प्रचलति ।

स्थापनातः आरभ्य सोङ्गयुआन् कम्पनी लिमिटेडः सर्वदा वाहनस्य निष्क्रियसुरक्षाप्रणालीनां क्षेत्रे गहनतया संलग्नः अस्ति, अधुना च घरेलुस्वतन्त्रब्राण्डस्य वाहनस्य निष्क्रियसुरक्षाप्रणालीनां क्षेत्रे अग्रणीः उद्यमः अभवत् कम्पनी अवदत् यत् वर्षेषु सञ्चितव्यापकप्रतिस्पर्धात्मकलाभैः सह अनेकेषु घरेलुमुख्यधारायां घरेलुवाहननिर्मातृषु उत्तमं ब्राण्डप्रतिमा स्थापिता अस्ति।

सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् चीनस्य स्वतन्त्रब्राण्ड्-वाहननिर्मातृणां विकासेन चीनीयवाहन-उद्योगे भागानां स्वतन्त्रतायाः च कारणेन कम्पनी वर्षाणां निरन्तर-स्वतन्त्र-अनुसन्धान-विकास-द्वारा विदेशीय-ब्राण्ड्-दीर्घकालीन-प्रौद्योगिकी-एकाधिकारं भङ्गं कृतवती अस्ति तथा वाहननिर्मातृभिः सह दीर्घकालीनसहकार्यं, तथा च वाहनसुरक्षाप्रणालीउत्पादानाम् स्वतन्त्रं उत्पादनं प्राप्तम्। सम्प्रति स्वतन्त्रवाहनब्राण्ड्-तः संयुक्त-उद्यम-विदेश-स्वामित्व-ब्राण्ड्-पर्यन्तं विस्तारं कृतवती, कतिपयानि परिणामानि च प्राप्तवती

कम्पनी आशावादीरूपेण भविष्यवाणीं करोति यत्, ग्राहकसंरचनायाः अनुकूलनस्य तथा ग्राहकानाम् समग्रनिष्क्रियसुरक्षासमाधानस्य उच्चगुणवत्तायुक्तप्रदानस्य धन्यवादेन, कम्पनी भविष्ये स्वस्य उत्पादव्ययलाभानां लाभं गृहीत्वा वैश्विकवाहननिष्क्रियसुरक्षाप्रणालीउद्योगे उद्भवति, प्रथम-गति-लाभाः समग्र-समर्थन-लाभाः च .

वाहनसुरक्षाप्रणाली उद्योगे उच्चानि बाधानि सन्ति वैश्विकवाहनसुरक्षाप्रणालीविपण्यभागः विदेशीयब्राण्ड्-मध्ये तुल्यकालिकरूपेण केन्द्रितः अस्ति, तथा च उद्योगस्य अल्पसंख्यकविपण्यसंरचना अस्ति २०२३ तमे वर्षे सोङ्गयुआन् कम्पनी लिमिटेड् उच्चलाभप्रदर्शने, उत्पादमेलने, सेवादक्षतायां लचीलतायां च स्वस्य लाभानाम् उपरि निर्भरं कृत्वा अनुसंधानविकासनिवेशं प्रौद्योगिकीनवाचारं च निरन्तरं वर्धयिष्यति, बिन्दु-मुख-सफलतां प्राप्तुं, सीटबेल्ट-सङ्घटनं कृत्वा, airbags, and steering wheels निष्क्रियसुरक्षाप्रणालीमॉड्यूलः ग्राहकानाम् निष्क्रियसुरक्षाप्रणालीसमाधानस्य सम्पूर्णसमूहं प्रदातुं साकं गच्छति।

बाजारस्य माङ्गल्याः सामना कर्तुं सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन सक्रियरूपेण उत्पादनस्य विस्तारः कृतः । १८ जुलै दिनाङ्के सायं कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी हेफेई सोङ्गयुआन् इत्यनेन चाओहुनगरपालिकायाः ​​जनसर्वकारेण सह "निवेशसहकार्यसम्झौते" हस्ताक्षरं कृतम्, यत्र निवेशस्य योजना कृता, "३० लक्षं सेट् आटोमोबाइल-स्टीयरिंग्-चक्र-सङ्घटनस्य वार्षिक-उत्पादन-क्षमता च ४० च million sets of key parts projects in Chaohu City" ”, परियोजनायाः कुलनिवेशः प्रायः १ अरब युआन् (व्यापारसञ्चालनार्थं आवश्यका कार्यपूञ्जी सहितम्) अस्ति

२०२० तमस्य वर्षस्य सितम्बरमासे सोङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन आईपीओ-माध्यमेन शेन्झेन्-स्टॉक-एक्सचेंजस्य जीईएम-मध्ये सूचीकृतम् । २०१८ तमे वर्षे २०१९ तमे वर्षे च सूचीकरणात् पूर्वं कम्पनी क्रमशः ६३ मिलियन युआन्, ८१ मिलियन युआन् च शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे २६.८३%, २६.९२% च वृद्धिः अभवत्

२०२० तमे वर्षे सूचीकरणवर्षे सोङ्गयुआन् कम्पनी लिमिटेड् क्रमशः ५३६ मिलियन युआन् ९० मिलियन युआन् च परिचालन आयं शुद्धलाभं च प्राप्तवान्, यत् वर्षे वर्षे १५.२५% तथा ११.७१% वृद्धिः अभवत् २०२१ तः २०२३ पर्यन्तं कम्पनीयाः राजस्वं शुद्धलाभं च निरन्तरं वर्धते । तेषु कम्पनीयाः शुद्धलाभः क्रमशः १११ मिलियन युआन्, ११८ मिलियन युआन्, १९८ मिलियन युआन् च आसीत् ।

शुद्धलाभस्य समानप्रवृत्तेः अनुसरणं कृत्वा २०१८ तः २०२३ पर्यन्तं षड्वर्षाणि यावत् अपुनरावृत्तिलाभहानियोः अनन्तरं कम्पनीयाः शुद्धलाभः (अतः "कटौतीपश्चात् अशुद्धलाभः" इति उच्यते) अपि निरन्तरं वर्धमानः अस्ति

सोङ्गयुआन् कम्पनी लिमिटेड् इत्यस्य अनुमानं यत् वर्षस्य प्रथमार्धे कम्पनीयाः शुद्धलाभः अशुद्धलाभश्च क्रमशः प्रायः १२० मिलियनतः १३२ मिलियन युआन् तथा ११५ मिलियनतः १२७ मिलियन युआन् यावत् भविष्यति, यत्र वर्षे वर्षे वृद्धिदराः भविष्यन्ति क्रमशः ९०% तः ११०% पर्यन्तं १०३.९१% तः १२६.३१% पर्यन्तं च । यदि पूर्वानुमानस्य मध्यबिन्दुः वास्तवतः प्राप्तः भवति तर्हि वर्षस्य प्रथमार्धे कम्पनीयाः शुद्धलाभः अशुद्धलाभश्च वर्षे वर्षे दुगुणः भविष्यति

एतावता कम्पनीयाः शुद्धलाभः सार्धषड्वर्षाणि यावत् क्रमशः वर्धितः अस्ति ।

दृश्य चीन मानचित्र