समाचारं

अमेरिकीविश्लेषकाः टेस्ला-संस्थायाः पूर्णतया स्वायत्तवाहनचालनस्य परीक्षणं कुर्वन्ति : वाहनदुर्घटने प्रायः द्विवारं लेन् परिवर्तयति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्


टेस्ला इत्यस्य स्वचालकप्रणाली मार्गे बाधाः चिन्तयितुं शक्नोति (अमेरिकादेशस्य टेस्ला इत्यनेन विमोचितस्य विडियोस्य स्क्रीनशॉट्)

प्रवासीसंजालम्, ३० जुलै (सिन्हुआ) २९ जुलै दिनाङ्के ब्लूमबर्ग्-नगरस्य प्रतिवेदनानुसारं अमेरिकननिवेशसंस्थायाः ट्रुइस्ट् सिक्योरिटीज् इत्यस्य विश्लेषकः विलियम स्टीन् इत्यनेन अद्यैव टेस्ला-वाहनानां पूर्णतया स्वायत्तवाहनव्यवस्थायाः परीक्षणं कृत्वा परीक्षणस्य समये प्रायः कारदुर्घटना अभवत् .

विलियम स्टैन् इत्यनेन उक्तं यत् सः चालयति स्म यत् टेस्ला मॉडल् वाई इत्यस्य गतिः चौराहेण भवति स्म, ततः पूर्वं तस्य हस्तक्षेपस्य विना कारदुर्घटना निश्चितरूपेण भवति स्म ठोसशुक्लरेखायाः पृथक्कृते मार्गस्य अन्यस्मिन् खण्डे मॉडल् वाई इत्यनेन द्वौ लेन् परिवर्तनौ कृतौ ।

विलियम स्टीन् इत्यनेन टेस्ला-कारानाम् पूर्णतया स्वायत्त-वाहन-व्यवस्थायाः परीक्षणं स्पष्ट-मौसमस्य मध्ये कृतम् इति सः अवदत् यत् सः टेस्ला-संस्थायाः पूर्णतया स्वायत्त-वाहन-व्यवस्थायाः गड्ढानां, यातायात-स्थितीनां च निवारणस्य क्षमतायाः विषये प्रभावितः अभवत्, परन्तु सा सर्वोत्तम-स्तरात् दूरम् आसीत् "स्वायत्त वाहनचालन" के। (विदेशीय संजाल सन गुआंगजी)

Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।