समाचारं

"Attack on Titan" इत्यस्मात् प्रेरितस्य "Expedition 33" कथायाः नवीनविवरणम्।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जूनमासे विकासकः Sandfall Interactive इत्यनेन "Clair Obscur: Expedition 33" इति वार-आधारितस्य आरपीजी-क्रीडायाः घोषणा कृता ।


अद्वितीय क्लासिक बारी-आधारित आरपीजी गेमप्ले + उच्च छवि गुणवत्ता

प्रतिक्रियाशील वार-आधारित युद्ध प्रणाली

क्रीडायाः परिकल्पना फ्रान्सस्य "बेले इपोक्" इत्यस्य ऐतिहासिकसन्दर्भेण सह काल्पनिकतायाः संयोजनं करोति ।

फाइनल फैन्टासी, लेजेण्ड्स् श्रृङ्खला, लोस्ट् ओडिसी, पर्सोना इत्यादिभिः जेआरपीजी-क्रीडाभिः प्रेरितम्

कथा "Attack on Titan" इत्यस्मात् प्रेरिता अस्ति।

एक्शन गेम श्रृङ्खला Devil May Cry, Nier, and Souls इत्यस्मात् अपि प्रेरितम्

चकमा, पैरी च कुञ्जी अस्ति

शत्रुदुर्बलतां आक्रमयितुं दूरस्थशस्त्राणि लक्ष्यं कर्तुं शक्नुथ

विशालः BOSS युद्धः खिलाडयः स्तरस्य परीक्षणं करिष्यति

२०२५ तमे वर्षे प्रदर्शितम्

"Light and Shadow: Expedition 33" अक्टोबर् २०२५ तमे वर्षे PC (SteamEpic), PS5 तथा Xbox Series इत्यत्र प्रदर्शितं भविष्यति, Game Pass इत्यत्र च प्रक्षेपणं भविष्यति ।