समाचारं

सैमसंग गैलेक्सी जेड् फ्लिप्६ इति पेरिस् ओलम्पिकस्य मञ्चे दृश्यते स्म, प्रत्येकस्य क्रीडकस्य एकः आसीत्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य मञ्चे सैमसंगस्य प्रमुखः फोल्डिंग् स्क्रीन् फ़ोन् गैलेक्सी जेड् फ्लिप्६ इति नूतनः नायकः अभवत् पूर्वं केवलं मीडिया एव पुरस्कारसमारोहस्य दूरतः छायाचित्रणं कर्तुं शक्नोति स्म, परन्तु अधुना एतत् अभवत् अधिकं व्यक्तिगतं, तथा च प्रत्येकं मञ्चे सर्वे क्रीडकाः Galaxy Z Flip6 इत्यनेन सह सेल्फी गृहीतवन्तः।



आईटी हाउस् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य स्वागतसङ्कुलस्य भागरूपेण ओलम्पिक-पैरालिम्पिक-क्रीडासु भागं गृह्णन्तः सर्वेषां क्रीडकानां कृते एकः नूतनः गैलेक्सी जेड् फ्लिप्६ स्मार्टफोनः प्राप्तः मञ्चे गृहीताः सेल्फी-चित्रं स्वयमेव एथलीट्-सञ्चार-मञ्चे अपलोड् भविष्यति, ब्राजील-देशस्य स्केटबोर्डर-क्रीडकः सैमसंग-दलस्य सदस्यः च रेस्सा लील् इत्यनेन उक्तं यत् "विजयस्य सेल्फी" न केवलं वैभवस्य क्षणं अभिलेखयति, अपितु... क्रीडकानां मध्ये सम्बन्धः।

सैमसंग इत्यनेन २६ वर्षाणि यावत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह सहकार्यं कृतम् अस्ति , यत् २०१४ तमस्य वर्षस्य सोची-शीतकालीन-ओलम्पिक-क्रीडायाः आरभ्य ओलम्पिक-क्रीडकानां कृते अनुकूलित-स्मार्टफोन-प्रदानं कुर्वन् अस्ति । पेरिस् ओलम्पिकक्रीडायां सैमसंग इत्यनेन पेरिस् ओलम्पिकस्य उद्घाटनसमारोहे क्रीडकानां जलपरेडस्य लाइव प्रसारणार्थं २०० तः अधिकानां गैलेक्सी एस २४ अल्ट्रा मोबाईलफोनानां उपयोगः अपि कृतः