समाचारं

एप्पल् आधिकारिकघोषणा : एप्पल् इन्टेलिजेन्स समर्थकाः मॉडल् गूगलस्य कस्टम् चिप्स् इत्यत्र प्रशिक्षिताः भवन्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

सार्वजनिकदस्तावेजाः दर्शयन्ति यत् एप्पल्-संस्थायाः स्वस्य कृत्रिम-बुद्धि-प्रणाल्याः (AI) एप्पल्-बुद्धि-प्रणाल्याः विकासः गूगलस्य कस्टम्-चिप्स्-समर्थनात् अविभाज्यः अस्ति

सोमवासरे, जुलै २९ दिनाङ्के, पूर्वसमये, एप्पल् इत्यस्य आधिकारिकजालस्थले एप्पल् इत्यस्य व्यक्तिगतगुप्तचरप्रणालीं एप्पल् इंटेलिजेन्स इत्यस्य समर्थनार्थं विकसितानां केषाञ्चन मूलभूतभाषामाडलानाम् विवरणं दत्तवती, यत्र उपकरणे कुशलतापूर्वकं चालयितुं प्रयुक्तं प्रायः ३ अरबभाषाप्रतिरूपं - the client-side "Apple Basic Model" (AFM), तथा च एकः विशालः सर्वरभाषा मॉडलः - Apple इत्यस्य cloud AI आर्किटेक्चर "Private Cloud Compute" इत्यस्य कृते डिजाइनं कृतवान् server AFM ।

पत्रे एप्पल् इत्यनेन परिचयः कृतः यत् क्लायन्ट्-साइड् एएफएम तथा सर्वर एएफएम एप्पल् द्वारा विकसितस्य जननात्मकस्य मॉडलस्य विशालपरिवारस्य सदस्याः सन्ति एतेषां मॉडल् उपयोक्तृणां विकासकानां च समर्थनाय उपयुज्यन्ते । पत्रे एप्पल् इत्यनेन प्रकटितं यत् प्रशिक्षणप्रतिरूपे चतुर्थपीढीयाः AI ASIC चिप् TPUv4 तथा गूगलेन विकसितस्य नवीनपीढीयाः चिप् TPUv5 इत्यस्य उपयोगः भवति । लेखः पठ्यते- १.

"अस्माभिः सर्वर AFM इत्यस्य प्रशिक्षणं ८१९२ TPUv4 चिप्स् इत्यत्र आद्यतः एव कृतम्, ६.३ खरबं टोकन प्रशिक्षणं कर्तुं ४०९६ अनुक्रमदीर्घतायाः ४०९६ अनुक्रमस्य बैच आकारस्य च उपयोगेन।
"टर्मिनल्-साइड् एएफएम २०४८ टीपीयूवी५पी चिप्स् इत्यत्र प्रशिक्षितः अस्ति।"

४७ पृष्ठीयपत्रे एप्पल् इत्यनेन गूगलस्य एनविडिया वा नाम न उक्तं, परन्तु तस्य एएफएम, एएफएम सेवाः "क्लाउड् टीपीयू क्लस्टर्स्" इत्यत्र प्रशिक्षिताः इति अवदत् । अस्य अर्थः अस्ति यत् एप्पल् गणनां कर्तुं क्लाउड् सेवाप्रदातृभ्यः सर्वरं भाडेन ददाति ।

वस्तुतः अस्मिन् वर्षे जूनमासे विश्वव्यापी विकासकसम्मेलनस्य (WWDC) समये एप्पल्-द्वारा प्रकाशितानां तकनीकीदस्तावेजानां विवरणेषु मीडिया-माध्यमेन आविष्कृतं यत् एप्पल्-संस्थायाः एआइ-क्षेत्रे एप्पल्-प्रयत्नस्य अन्यः विजेता अभवत् इति गूगलः एप्पल्-इञ्जिनीयर्-जनाः मूलभूत-प्रतिरूपस्य निर्माणार्थं कम्पनीयाः स्वविकसित-रूपरेखा-सॉफ्टवेयरस्य, विविध-हार्डवेयरस्य च उपयोगं कृतवन्तः, यत्र केवलं गूगल-क्लाउड्-इत्यत्र उपलभ्यन्ते, टेन्सर्-प्रोसेसिङ्ग्-यूनिट् (TPUs) अपि सन्ति परन्तु एप्पल् इत्यनेन एनवीडिया इत्यादीनां अन्येषां एआइ हार्डवेयर आपूर्तिकर्तानां तुलने गूगलस्य चिप्स्, सॉफ्टवेयर् इत्येतयोः उपरि एप्पल् कियत् अवलम्बते इति न प्रकटितम् ।

अतः सोमवासरे सामाजिकमाध्यमेषु X इत्यत्र टिप्पण्या दर्शितं यत् जूनमासे एप्पल् इत्यस्य गूगलचिप्स् इत्यस्य उपयोगस्य विषये वार्ता अस्ति, अधुना अस्माकं कृते प्रशिक्षणस्य ढेरस्य विषये अधिकविवरणानि सन्ति।


केचन टिप्पण्याः उक्तवन्तः यत् एप्पल् एनवीडिया इत्यस्य द्वेषं न करोति, परन्तु TPU द्रुततरम् अस्ति। TPU द्रुततरम् इति अपि टिप्पण्याः सन्ति, अतः एप्पल् इत्यस्य कृते तस्य उपयोगः सार्थकः अस्ति अवश्यं, एतत् Nvidia इत्यस्य चिप्स् इत्यस्मात् अपि सस्तां भवितुम् अर्हति ।


सोमवासरे मीडियाटिप्पणीषु उक्तं यत् गूगलस्य टीपीयू मूलतः आन्तरिककार्यभारस्य कृते निर्मितम् आसीत्, अधुना तस्य उपयोगः अधिकतया क्रियते। एप्पल्-संस्थायाः गूगल-चिप्स्-इत्यस्य उपयोगेन मॉडल्-प्रशिक्षणस्य निर्णयः सूचयति यत् केचन प्रौद्योगिकी-दिग्गजाः एआइ-प्रशिक्षणस्य विषये एनवीडिया-संस्थायाः एआइ-चिप्स-विकल्पान् अन्विषन्ति, प्राप्नुवन्ति च

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​उल्लेखः अस्ति यत् गतसप्ताहे मेटा-सीईओ जुकरबर्ग्, अल्फाबेट्-सीईओ पिचाई च उभौ स्वभाषणेषु संकेतं दत्तवन्तौ यत् तेषां कम्पनयः अन्याः च प्रौद्योगिकी-कम्पनयः एआइ-अन्तर्गत-संरचनायां अधिकं निवेशं कृतवन्तः स्यात्” इति परन्तु ते सर्वे स्वीकुर्वन्ति यत् तत् न कृत्वा व्यावसायिकजोखिमाः अतिशयेन अधिकाः सन्ति।

जुकरबर्ग् इत्यनेन उक्तं यत् -

"पश्चात्तापस्य परिणामः अस्ति यत् आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिकीषु भवतः हानिः भविष्यति।"

पिचाई उवाच-

एआइ महत् व्ययः भवति, परन्तु अल्पनिवेशस्य जोखिमः ततोऽपि अधिकः भवति । गूगलेन एआइ आधारभूतसंरचनायां बहु निवेशः कृतः स्यात्, मुख्यतया एनविडिया जीपीयू-क्रयणं च । एआइ-उत्साहः मन्दः भवति चेदपि कम्पनीभिः क्रियमाणानि दत्तांशकेन्द्राणि, सङ्गणकचिप्स् च अन्यप्रयोजनार्थं उपयोक्तुं शक्यन्ते । अस्माकं कृते अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरतरः अस्ति ।