समाचारं

इदं प्रकाशितं यत् iPhone SE 4 प्रक्षेपणार्थं सज्जम् अस्ति: BOE मुख्यसप्लायररूपेण LG इत्यस्य आपूर्तिं करिष्यति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् मीडिया-रिपोर्ट्-अनुसारं आगामिवर्षे प्रक्षेप्यमाणस्य iPhone SE 4 इत्यस्य द्वौ स्क्रीन-आपूर्तिकर्तारौ भविष्यतः मुख्यः आपूर्तिकर्ता BOE अस्ति तथा च माध्यमिकः आपूर्तिकर्ता LG Display अस्ति।

प्रतिवेदने सूचितं यत् iPhone SE श्रृङ्खलायां सर्वदा पुरातन iPhones इत्यस्य सामग्रीः उपयुज्यते, ततः Apple इत्यनेन नूतनेन प्रोसेसरेण सुसज्जितं कृत्वा प्रतिस्पर्धात्मकं मूल्यं दत्तम्।

आगामिनि iPhone SE 4 इत्यस्मिन् iPhone 13 इत्यस्य समानं OLED स्क्रीनम् उपयुज्यते।एप्पल् आपूर्तिकर्ताः उत्पादनार्थं अधिकं सुविधाजनकाः सन्ति, एप्पल् च Samsung तथा LG Display इत्यस्य सन्तुलनार्थं BOE इत्यस्य समर्थनं कुर्वन् आसीत्।

ज्ञातव्यं यत् iPhone SE 4 इत्येतत् Apple इत्यस्य स्वविकसितेन 5G baseband इत्यनेन अपि सुसज्जितं भविष्यति विश्लेषकस्य Ming-Chi Kuo इत्यस्य मते एप्पल् २०२५ तमे वर्षे द्वयोः नूतनयोः iPhones इत्येतयोः मध्ये स्वयमेव विकसितस्य 5G baseband इत्यस्य उपयोगं करिष्यति, एकः iPhone SE 4 इति... अन्यत् It’s the iPhone 17 Slim, यत् वर्तमानस्य Plus मॉडलस्य स्थाने स्थास्यति तथा च अन्वेषणात्मकप्रकृत्या सह slim design phone अस्ति ।

एप्पल् इत्यस्य स्वविकसितस्य 5G बेसबैण्ड् चिप् इत्यस्य आगमनेन एप्पल् क्रमेण क्वाल्कॉम् इत्यनेन "अटन्" इति समस्यायाः समाधानं करिष्यति ।