समाचारं

एआइ कम्पनी कोहेरे इत्यनेन ५० कोटि डॉलरं संग्रह्य तस्य मूल्यं ५.५ अरब डॉलर इति कृत्वा २० जनान् परित्यक्तम् : एनवीडिया भागधारकः अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



Leidi.com रकुटेन जुलाई २९

गूगलस्य पूर्वकृत्रिमबुद्धिसंशोधकैः स्थापितं एन्विडियाद्वारा समर्थितं च कृत्रिमबुद्धिस्टार्टअपं कोहेर् इत्यनेन प्रायः २० जनान् परित्यक्तम्।

कोहेरे इत्यस्य स्थापना २०१९ तमे वर्षे अभवत्, यस्य सहस्थापनं एडेन् गोमेज्, निक फ्रॉस्ट्, इवान् झाङ्ग् च कृतवन्तः, एनवीडिया इत्यस्मात् निवेशं च प्राप्तवान् ।



अधुना एव कोहेरे इत्यनेन अधुना एव सीरीज डी वित्तपोषणं ५० कोटि अमेरिकीडॉलर् प्राप्तम्, यस्य संयुक्तरूपेण सिस्को, एएमडी, फुजित्सु, कनाडादेशस्य पेन्शननिवेशप्रबन्धनकम्पनी पीएसपी इन्वेस्टमेण्ट्स् तथा कनाडादेशस्य निर्यातऋणसंस्था ईडीसी इत्येतयोः मूल्याङ्कनं ५.५ अरब अमेरिकीडॉलर् अस्ति

२०२३ तमस्य वर्षस्य जूनमासे कोहेर् इत्यनेन अपि २.२ अब्ज डॉलरमूल्याङ्कनेन २७० मिलियन डॉलरं संग्रहितम्, यत्र सेल्सफोर्स्, ओरेकल च अस्मिन् वित्तपोषणस्य दौरे भागं गृहीतवन्तौ ।

OpenAI इत्यस्य तुलने, यत् C-पक्षीय-उपयोक्तृषु केन्द्रितं भवति, Cohere केवलं उद्यम-पक्षीय-उपयोक्तृणां कृते बृहत्-माडल-सेवाः प्रदाति । Cohere इत्यनेन Oracle, LivePerson, Notion इत्यादीनां कम्पनीनां कृते AI मॉडल् अनुकूलितं कृतम् अस्ति ।

कोहेर् इत्यनेन उक्तं यत्, "अस्माकं वित्तपोषणस्य नवीनतमः दौरः स्थापितः अस्ति, अतः कोहेरस्य भविष्यस्य कृते अस्माकं स्पष्टा दृष्टिः अस्ति, यस्याः कृते केचन आन्तरिकसमायोजनाः आवश्यकाः भविष्यन्ति, "वयं प्रतिभानां सक्रियरूपेण नियुक्तिं निरन्तरं करिष्यामः, उद्यमानाम् अत्यन्तं सटीकं, सर्वाधिकं प्रदातुं प्रयत्नशीलाः भविष्यामः सुरक्षितं निजीं च बहुभाषिकं एआइ समाधानम्” इति ।

एआइ शस्त्रदौडस्य मध्ये कोहेर् इत्यस्य केचन प्रतियोगिनः उपभोक्तृणां व्यवसायानां च कृते उत्पादाः प्रदास्यन्ति । यथा, OpenAI इत्यनेन गत अगस्तमासे ChatGPT Enterprise इति संस्था प्रारब्धवती, Anthropic इत्यनेन गतजुलाईमासे उपभोक्तृभ्यः पूर्वं केवलं उद्यमस्य Claude chatbot उद्घाटितम् ।

Cohere Nvidia इत्यस्य H100 GPU इत्यस्य अधिकं उपयोगं कर्तुं गच्छति, यत् अधिकांशं नवीनतमं बृहत् भाषा मॉडल् शक्तिं ददाति ।

Leidi इत्यस्य स्थापना मीडियाव्यक्तिना Lei Jianping इत्यनेन कृता यदि भवान् पुनः मुद्रयति तर्हि कृपया स्रोतः सूचयतु।