समाचारं

निजी इक्विटी कोषस्य पुनर्निर्माणं पुनर्जन्म च

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अप्रैल दिनाङ्के चीनस्य सम्पत्तिप्रबन्धनसङ्घः (अतः परं "चीनसंपत्तिप्रबन्धनसङ्घः" इति उच्यते) "निजीप्रतिभूतिनिवेशनिधिनां कृते परिचालनमार्गदर्शिकाः" (अतः परं "सञ्चालनमार्गदर्शिकाः" इति उच्यन्ते), यस्य मानकानि प्रदत्तानि सन्ति निजीप्रतिभूतिनिवेशनिधिनां उच्चगुणवत्तायुक्तविकासः तस्मिन् एव काले निजीइक्विटीउद्योगे "आपूर्तिपक्षीयसुधारः" अपि आरब्धः ।

साक्षात्कारं कृतवन्तः संवाददातारः ज्ञातवन्तः यत् "सञ्चालनमार्गदर्शिकायाः" विमोचनात् आरभ्य अनेके निजीइक्विटीप्रबन्धकाः नवीनतमावश्यकतानां अनुरूपं निधिसन्धिषु परिवर्तनं कर्तुं, "जॉम्बीनिधिषु" परिसमापनं कर्तुं, सूचनाप्रकटीकरणपद्धतीनां, चैनलानां च मानकीकरणस्य पहलं कृतवन्तः तस्मिन् एव काले प्रासंगिकप्रतिभूतिनियामकब्यूरोभिः निजीइक्विटीप्रबन्धकानां अनुपालनव्यवस्थासु सुधारं कर्तुं "नकलीनिजीइक्विटी" "अराजकनिजीइक्विटी" च स्वच्छं कर्तुं आग्रहं कर्तुं स्थलनिरीक्षणं कृतम् २९ जुलैपर्यन्तं विगतत्रिमासेषु ३४० तः अधिकाः निजीइक्विटीप्रबन्धकाः पञ्जीकरणं त्यक्तवन्तः ।

अगस्तमासस्य प्रथमदिनाङ्के "सञ्चालनमार्गदर्शिकाः" आधिकारिकतया कार्यान्विताः भविष्यन्ति । निजी इक्विटी उद्योगस्य अन्तःस्थानां दृष्ट्या निजी इक्विटी उद्योगस्य नियामकव्यवस्थायाः अग्रे सुधारः परिष्कारः च एकं चुनौती अपि च उत्तमं औषधं च अस्ति। विशेषतः विपण्यपरीक्षायाः अन्तर्गतं निवेशकानां विश्वाससंकटस्य च अधीनं निजीइक्विटीनिधिषु नवीनतायाः तत्कालीनावश्यकता वर्तते। भविष्ये पर्यवेक्षणस्य मार्गदर्शनेन निजीइक्विटीप्रबन्धकानां निवेशकानां हितं प्रथमं स्थापयितव्यं, स्वव्यापारविकासस्य मानकीकरणं करणीयम्, स्वव्यावसायिकक्षमतायां निरन्तरं सुधारः करणीयः, येन ते सम्पत्तिप्रबन्धनस्य तरङ्गे निरन्तरं विकासं कर्तुं शक्नुवन्ति (शंघाई प्रतिभूति समाचार)