समाचारं

Huawei nova Flip विन्यासः विमोचितः: किरिन् चिप्, २.१-इञ्च् बाह्यपर्दे

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २९ जुलै दिनाङ्के ज्ञापितं यत् हुवावे इत्यनेन आधिकारिकतया घोषितं यत् सः नोवा श्रृङ्खलायाः प्रथमं लघु तन्तुयुक्तं फ़ोनम् - nova Flip इति अगस्तमासस्य ५ दिनाङ्के विमोचयिष्यति।

डिजिटल-चैट्-स्थलानां अनुसारं अस्मिन् फ़ोने किरिन् ५जी चिप्-इत्यनेन सुसज्जितं भविष्यति ।


पूर्ववार्ताधारितं किरिन् ९०१०ई चिप् इत्यनेन सुसज्जितं भवितुं शक्यते, यत् पुरा ७० बेइडौ उपग्रहसन्देशस्य समानविन्यासः अस्ति ।

किरिन् ९०१०ई इत्यस्य CPU भागः १×२.१९GHz ताइशान् कोरः, २×२.१८GHz ताइशान् कोरः, ३×१.५५GHz Cortex-A510, GPU च Maleoon 910 750MHz अस्ति ।

किरिन् ९०१० इत्यस्य तुलने केवलं CPU सुपर कोर आवृत्तिः १११MHz इत्यनेन न्यूनीकृता अस्ति, शेषं च प्रायः तथैव अस्ति ।


तदतिरिक्तं यन्त्रे ६६W फास्ट् चार्जिंग्, ५० मेगापिक्सेल आउटसोल् डुअल् कॅमेरा अपि सन्ति ।

पटलस्य दृष्ट्या अन्तः पटलः ६.९ इञ्च् पञ्च-छिद्र-पर्दे, बाह्य-पर्दे २.१-इञ्च् वर्गाकार-बाह्य-पर्दे च भवति ।

इदं बाह्यपर्दे Pocket श्रृङ्खलायाः वृत्तपर्दे अपेक्षया बृहत्तरं भवति, तथा च अधिकानि सूचनानि सहजतया प्रदर्शयितुं समृद्धतरपरस्परक्रियाः सक्षमं कर्तुं च शक्नोति ।

तदतिरिक्तं सेल्फी ग्रहीतुं मुख्यकॅमेरा-उपयोगे पूर्वावलोकन-पर्दे बृहत्तरं स्पष्टतरं च भविष्यति ।