समाचारं

यदा हेनान्-उत्पादिताः हीराः उपभोक्तृविपण्ये प्रविशन्ति तदा “ZND Jewelry” जीवने अधिकानि क्षणाः परिभाषितुं इच्छति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य विशालपरिमाणे अनवीकरणीयता, खनने कठिनता इत्यादिकारणात् हीरकाणां विषये सर्वाधिकं स्पष्टं लेबलं भवति यत् ते महत् मूल्यं धारयन्ति अतः धनस्य, स्थितिस्य च प्रतीकात्मकार्थयुक्ताः हीराः अपि विलासाः अभवन्, येषां कृते सामान्यजनाः न शक्नुवन्ति स्वतन्त्रतया उपभोगं कुर्वन्ति।

परन्तु अन्तिमेषु वर्षेषु प्रयोगशालायां उत्पादितानां हीराणां उदयेन क्रीडादृश्यं परिवर्तयति यस्मिन् केवलं कतिचन जनाः एव भागं गृह्णन्ति । प्रयोगशालायां प्राकृतिकहीराणां वृद्धिवातावरणस्य अनुकरणार्थं वैज्ञानिकपद्धत्या तथाकथितानां संवर्धितहीराणां निर्माणं भवति एतादृशस्य हीरकस्य भौतिक-रासायनिकगुणाः प्रायः प्राकृतिकहीराणां समानाः एव सन्ति, परन्तु अधिकं किफायती भवति, पर्यावरणसंरक्षणं गुणवत्तामानं च उच्चतरं भवति

संवर्धित हीरक-उद्योगस्य तरङ्गे हेनान् इति अपरिहार्यम् अस्ति emerged.Nanyang तः Zhongnan Diamond, हेनान् तेषु अन्यतमः अस्ति।

१९८९ तमे वर्षे संवर्धितहीराणां क्षेत्रे प्रवेशात् आरभ्य बी-पक्षे गहनतया संलग्नस्य झोङ्गनन् हीरकस्य सी-पक्षस्य विकासस्य विचारः आरब्धः Zhongnan Diamond इत्यस्य उपमहाप्रबन्धकः Zhang Shuai इत्यनेन 36Kr इत्यस्मै उक्तं यत्, कम्पनी दशवर्षपूर्वं एतत् बीजं रोपितवती, तदर्थं च परिश्रमं कुर्वती अस्ति।

कतिपयवर्षेभ्यः प्रौद्योगिकी-सफलतायाः अनन्तरं झोङ्गनन् डायमण्ड् २०१७ तमे वर्षे डिजाइनर-जनानाम् सम्पर्कं कर्तुं आरब्धवान् तथा च शतशः उच्चगुणवत्तायुक्तानां उत्पादानाम् डिजाइनं कृतवान् तथा च १०६ रूप-पेटन्ट्-पत्राणि प्राप्तवान् अस्मिन् वर्षे एव तस्य उच्चस्तरीयः हीरकब्राण्ड् जे एन् डी ज्वेलरी अन्ततः प्रारम्भः अभवत् तथा च जुलैमासे जेडी प्रमुखः भण्डारः उद्घाटितः ।

झाङ्ग शुआइ इत्यस्य मते "चीनदेशे उत्पादितः, भारते कटितः, अमेरिकादेशे च उपभोक्तः" इति प्रयोगशाला-उत्पादितस्य हीरक-उद्योगस्य वर्तमान-स्थितिः अमेरिका-देशे प्रयोगशाला-उत्पादितानां हीराणां प्रायः ७० तः ८०% यावत् मान्यता अस्ति, । तथा च वास्तविकं उपभोगः प्राकृतिकहीरकैः सह भागस्य आधा भागं कृतवान् तथापि, आन्तरिकरूपेण प्रयोगशालायां उत्पादितानां हीराणां विषये उपभोक्तृणां जागरूकता अद्यापि विदेशीयदेशेभ्यः पृष्ठतः अस्ति

उपयोक्तृणां मनः कथं उद्घाटयितुं शक्यते इति एकः पहेली अस्ति यस्य समाधानं प्रयोगशाला-उत्पादितानां हीरक-ब्राण्ड् यथा ZND Jewelry इत्यादीनां आवश्यकता अस्ति।

मूल्यं सर्वाधिकं लाभं भवितुम् अर्हति इति कथ्यते यत् प्राकृतिकहीराणां तुलने प्रयोगशालायां उत्पादितानां हीराणां मूल्यं पूर्वस्य दशमांशं अपि भवितुम् अर्हति, तथा च प्राकृतिकहीराणां अपेक्षया वर्णः, कटः, समग्रस्तरः च उत्तमः अस्ति


ZND गहना हीरा वलय

"अधुना प्राकृतिकहीराणां मूलग्राहकानाम् अपेक्षया युवानः नूतनानां प्रौद्योगिकीनां नूतनानां च वस्तूनि बहु शीघ्रं स्वीकुर्वन्ति। एकदा जागरूकता उद्घाटिता भवति तदा संवर्धितानां हीराणां सेवनेन महत् विस्फोटः भविष्यति।

उल्लेखनीयं यत् ZND Jewelry दृश्ये हीराणां, विवाहस्य, प्रेमस्य च गहनं बन्धनं भङ्गयति, "जीवने 9 हीराणां अधिकानि" इति ब्राण्ड्-विषयं अग्रे स्थापयति, जीवनस्य नव महत्त्वपूर्णक्षणेषु हीराणां एकीकरणं करोति, भवेत् तत् Whether इति इदं १८ वर्षीयस्य आयुः-आगमन-समारोहः, २४ वर्षीयस्य प्रेम्णः रोमान्टिक-स्वीकारः, विवाहे प्रवेशः, करियर-हाइलाइट् इत्यादीनि, ZND Jewelry इत्ययं सर्वं सहचरितुं शक्नोति, साक्षी च भवितुम् अर्हति

विपणनपद्धतीनां दृष्ट्या ZND Jewelry इत्यनेन "क्षम्यतां, मम प्रेमिकायाः ​​हीरकस्य आवश्यकता नास्ति", "क्षम्यतां, अहम् अद्यापि विवाहं कर्तुम् न इच्छामि, अहं स्वस्य कृते हीरकस्य वलयम् क्रीतुम् इच्छामि", " इति क्षम्यतां, अहं केवलं हीरकवलयम् एव न इच्छामि यथा "अहं प्रत्येकं महत्त्वपूर्णं क्षणं हीरकेन पुरस्कृत्य स्वं पुरस्कृत्य" इत्यादीनि सृजनात्मकानि पोस्टराणि अपि बोधयन्ति यत् हीरकाः केवलं विवाहस्य प्रेमस्य च सहायकं न भवन्ति।


चित्र स्रोत उद्यम

ज्ञातं यत् झोङ्गनन् डायमण्ड् इदानीं न केवलं उच्चगुणवत्तायुक्तानां बृहत्-कैरेट्-हीराणां संवर्धनं कर्तुं शक्नोति, अपितु रङ्ग-हीरक-संवर्धन-प्रौद्योगिक्यां मूल-बाधाः अपि स्थापिताः सन्ति, एते च जेएनडी-आभूषणस्य लाभाः सन्ति

वर्तमान समये ZND Jewelry इत्यनेन वलयः, हाराः, कुण्डलानि, कङ्कणानि, कङ्कणसम्बद्धानि च उत्पादानि प्रारब्धानि, येषु षट् ब्राण्ड्-श्रृङ्खलाः सन्ति: युवा, प्रेमस्य शपथः, गार्जियनः, समयः, राष्ट्रियप्रवृत्तिः, तारा-रङ्गाः च


ZND गहने रंगीन हीरा अंगूठी

"गुणवत्ता एव वयं सर्वाधिकं ध्यानं दद्मः। वयं आरम्भादेव बृहत् हिट्-गीतानां अनुसरणं न करिष्यामः। अस्माकं लाभाः तत्रैव निहिताः सन्ति। अतः ब्राण्डस्य दृष्ट्या वयं आशास्महे यत् स्थूलतरं आधारं भविष्यति येन वयं निरन्तरं सुधारं कर्तुं, प्रगतिम्, तथा दीर्घकालं यावत् स्थास्यति। "झांग शुआइ अन्ततः 36Kr.