समाचारं

एवरग्राण्डे ऑटो नकारात्मकः अस्ति!सहायककम्पनी दिवालियापनपुनर्गठनार्थं दाखिलवती

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

एवरग्राण्डे ऑटोमोबाइल् युद्धस्य मार्गे नूतनानां चरानाम् सामनां करोति।

28 जुलाई दिनाङ्कस्य सायं एवरग्राण्डे ऑटो हाङ्गकाङ्ग स्टॉक एक्सचेंज इत्यनेन घोषितं यत् तस्य सहायककम्पनयः एवरग्राण्डे न्यू एनर्जी व्हीकल तथा एवरग्राण्ड स्मार्ट व्हीकल इत्यनेन सम्बन्धितस्थानीयन्यायालयेभ्यः सूचनाः प्राप्ताः, तथा च व्यक्तिगतलेनदाराः 25 जुलाई दिनाङ्के सम्बन्धितस्थानीयन्यायालयेषु आवेदनं कृतवन्तः।सम्बद्धाः एवरग्राण्डे ऑटोमोबाइलसहायकाः दिवालिया भूत्वा पुनर्गठनं कृतवान् ।

एवरग्राण्डे ऑटो इत्यनेन उक्तं यत् उपर्युक्तसूचनायाः कम्पनीयाः तथा तत्सम्बद्धानां सहायककम्पनीनां उत्पादनसञ्चालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः भवति।

ज्ञातव्यं यत् अस्मिन् वर्षे मेमासे एकः रहस्यमयः क्रेता एवरग्राण्ड्-समूहः इत्यादिभिः संयुक्तरूपेण धारितस्य एवरग्राण्ड्-आटोमोबाइल-इत्यस्य ५८.५% भागं क्रेतुं अभिप्रायं कृतवान्, एवरग्राण्ड्-आटोमोबाइल-इत्यस्य आर्थिकसमर्थनं भविष्यति इति अपेक्षा अस्ति

परन्तु जुलै २६ दिनाङ्कपर्यन्तं एवरग्राण्डे ऑटो इत्यनेन स्वस्य प्रगतिः अद्यतनं कृत्वा उक्तं यत् अधुना यावत् सम्भाव्यक्रेतृणां, विक्रेतृणां, कम्पनीयाः च मध्ये चर्चाः अद्यापि प्रचलन्ति, परन्तु सम्भाव्यविक्रेता सम्भाव्यक्रेता च अद्यापि विक्रयक्रयणसम्झौतां न कृतवन्तः, तथा सम्भाव्यक्रेता कम्पनी च अद्यापि ऋणसुविधायां न प्रविष्टा।

एवरग्राण्डे ऑटोमोबाइल सहायककम्पनी दिवालियापनस्य पुनर्गठनस्य च कृते दाखिलवती

एवरग्राण्डे ऑटो इत्यस्य नकारात्मकवार्ता निरन्तरं प्राप्यते।

२८ जुलै दिनाङ्के सायं एवरग्राण्डे मोटर्स् इत्यनेन घोषितं यत् तस्य सहायककम्पनयः एवरग्राण्डे न्यू एनर्जी व्हीकल्स् (गुआङ्गडोङ्ग) तथा एवरग्राण्डे स्मार्ट व्हीकल्स् (गुआङ्गडोङ्ग) इत्यनेन २६ जुलै दिनाङ्के सम्बन्धितस्थानीयजनन्यायालयेभ्यः सूचनाः प्राप्ताः।घोषणायाः मुख्या सामग्री निम्नलिखितरूपेण अस्ति : व्यक्तिगतम् प्रासंगिकसहायककम्पनीनां लेनदाराः 25 जुलाई 2024 दिनाङ्के सम्बन्धितसहायककम्पनीनां दिवालियापनपुनर्गठनार्थं सम्बन्धितस्थानीयजनन्यायालयेषु आवेदनं कृतवन्तः।


एवरग्राण्डे ऑटोमोबाइल इत्यनेन विश्लेषितं यत् उपर्युक्तसूचनायाः कम्पनीयाः तथा तत्सम्बद्धानां सहायककम्पनीनां उत्पादनसञ्चालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः भवति।

सूचना दर्शयति यत् एवरग्राण्डे न्यू ऊर्जा वाहनानि एवरग्राण्डे स्मार्ट वाहनानि च एवरग्राण्डे आटोमोबाइलस्य पूर्णस्वामित्वयुक्ताः सहायककम्पनयः सन्ति, येषां पञ्जीकृतराजधानी क्रमशः ५ अरब युआन्, २.५ अरब युआन् च अस्ति


ज्ञातव्यं यत् एवरग्राण्ड् मोटर्स् इत्यस्य दुर्वार्ता प्रथमवारं न प्राप्ता।

अस्मिन् वर्षे जूनमासस्य ११ दिनाङ्के एवरग्राण्डे ऑटोमोबाइल इत्यनेन स्थानीयसरकारविभागेभ्यः प्रासंगिकघोषणाद्वयं प्राप्तम् प्रथमं, स्थानीयसर्वकारेण एवरग्राण्डे ऑटोमोबाइलस्य तस्य सहायककम्पनीनां च १.९ अरब युआन् पुरस्कारं अनुदानं च प्रत्यागन्तुं अपेक्षितम् यत् एवरग्राण्डे इत्यस्य मुख्यकारखानम् इति वाहनम् तियानजिन् कारखानस्य उत्पादनं, विक्रयणं, सुधारणं च स्थगयितुं आदेशः अपि निर्धारितः अस्ति ।

एवरग्राण्डे ऑटोमोबाइल इत्यनेन उक्तं यत् यदि उपर्युक्तनिर्णयः अन्ततः कार्यान्वितः भवति तर्हि समूहस्य कृते प्रासंगिककारखानभूमिः बलात् पुनः गृहीतुं, भूमितः उपरितनभवनानां उपकरणानां च उपयोगः प्रोत्साहनस्य अनुदानस्य च परिशोधनार्थं भविष्यति, यत् क्रमेण भविष्यति कम्पनीयाः अथवा तस्याः प्रासंगिकसहायककम्पनीनां वित्तीयस्थितौ नकारात्मकः प्रभावः भवति । सम्प्रति सम्बन्धितसहायकसंस्थाः सम्बन्धितस्थानस्य नगरपालिकाजनसर्वकारे प्रशासनिकपुनर्विचारार्थं आवेदनं कर्तुं योजनां कृतवन्तः।

रहस्यक्रेता अधिग्रहणसम्झौता अद्यापि प्रचलति

सर्वासु दुर्वार्तासु एवरग्राण्डे ऑटो इत्यस्य आशायाः किरणः अद्यापि दृश्यते।

अस्मिन् वर्षे मे २६ दिनाङ्के एवरग्राण्डे ऑटो इत्यनेन घोषितं यत् मे १६ दिनाङ्के कम्पनीं सूचितं यत् संयुक्ताः व्यक्तिगताः च परिसमापकाः चीन एवरग्राण्डे समूहस्य (परिसमापनस्य), एवरग्राण्डे हेल्थ इंडस्ट्री ग्रुप् कम्पनी लिमिटेड्, एसेलिन् ग्लोबल लिमिटेड् (सामूहिकरूपेण, सम्भाव्यविक्रेता), स्वतन्त्रतृतीयपक्षक्रेतृणा (संभाव्यक्रेता) सह अवधिपत्रे प्रवेशं कुर्वन्ति यः, कम्पनीयाः निदेशकानां ज्ञानेन विश्वासेन च सर्वाणि उचितपृच्छाः कृत्वा, यस्य अनुसारं सम्भाव्यविक्रेता तथा च सम्भाव्यक्रेता सम्भाव्यविक्रेतुः कृते कम्पनीयाः भागानां क्रयविक्रययोः कृते निश्चितविक्रयक्रयणसम्झौतां कर्तुं शक्नोति |.

विशेषतः, एवरग्राण्डे समूह इत्यादीनां सम्भाव्यविक्रेतृणां कुलम् ६.३४८ अरबं भागं (सर्व जारीकृतानां भागानां प्रायः ५८.५% भागः) (विक्रयणार्थं सम्भाव्यभागाः) सन्ति विक्रय-क्रय-सम्झौते हस्ताक्षरस्य अधीनं तस्य नियम-शर्तानाम् अधीनं च प्रस्तावितं यत् विक्रयणार्थं ३.१४५ अरब-संभाव्य-भागाः (सर्व-निर्गत-शेयरस्य प्रायः २९% भागं गणयन्ति) तत्क्षणमेव अधिग्रहीताः भविष्यन्ति, तथा च ३.२०३ अरब-संभाव्य-भागाः विक्रयणं (सर्व जारीकृतानां भागानां प्रायः २९% भागं गणयति) तत्क्षणमेव अधिग्रहीतं भविष्यति (सर्वनिर्गतशेयरस्य प्रायः २९.५%) विक्रयक्रयणस्य तिथ्याः अनन्तरं निश्चितकालान्तरे सम्भाव्यक्रेतुः प्रयोगयोग्यविकल्पस्य विषयः भविष्यति सहमति।

एवरग्राण्ड् आटोमोबाइल इत्यस्य कृते शेयर्-अधिग्रहणस्य अतिरिक्तं आर्थिकसहायतां अपि प्राप्स्यति इति अपेक्षा अस्ति । एवरग्राण्डे ऑटोमोबाइल इत्यनेन उक्तं यत् तेन ज्ञातं यत् पदपत्रे ऋणसम्झौतेः स्थापनायाः उल्लेखः अस्ति, यस्य अनुसारं सम्भाव्यक्रेता एवरग्राण्डे आटोमोबाइल इत्यस्मै ऋणरेखां प्रदास्यति यत् समूहस्य निरन्तरसञ्चालनस्य, समूहस्य विद्युत्वाहनव्यापारस्य विकासस्य च वित्तपोषणं करिष्यति।

२६ जुलै दिनाङ्के एवरग्राण्डे ऑटोमोबाइल इत्यनेन मासिकं अद्यतनघोषणा जारीकृता यत् अधुना सम्भाव्यक्रेतृणां, विक्रेतृणां, कम्पनीयाः च मध्ये चर्चाः अद्यापि प्रचलन्ति, परन्तु सम्भाव्यविक्रेता सम्भाव्यक्रेता च अद्यापि विक्रयक्रयणसम्झौतां न कृतवन्तः, तथा च... सम्भाव्यक्रेता कम्पनी च अद्यापि ऋणसम्झौतां न कृतवन्तः .

तस्मिन् एव काले एवरग्राण्डे ऑटोमोबाइल इत्यनेन बोधितं यत् यतः सम्भाव्यव्यवहारः अग्रे यथायोग्यपरिश्रमस्य अधीनः अस्ति (संभाव्यक्रेतुः धनस्य प्रमाणं तथा च समूहस्य सम्पत्तिषु, देयतासु, व्यापारे, वित्तीयेषु, कानूनीविषयेषु च यथायोग्यपरिश्रमं च समाविष्टं किन्तु एतेषु एव सीमितं नास्ति), यथा तथा च क्रयविक्रयसम्झौताः ऋणविस्तारः च सम्झौताः निष्पादने अन्तिमरूपेण निर्धारिताः भवन्ति तथा च एतादृशसमझौतानां नियमानाम् अधीनाः भवन्ति, सम्भाव्यव्यवहाराः प्रवर्तयितुं शक्नुवन्ति वा न वा शक्नुवन्ति तथा च सम्भाव्यव्यवहारस्य चर्चायाः परिणामेण सामान्यप्रस्तावः भवितुं शक्नोति वा न वा अधिग्रहणसंहितायां नियमः २६.१ . अतः शेयरधारकाणां सम्भाव्यनिवेशकानां च कृते दृढतया सल्लाहः दत्तः यत् ते शेयर्स् इत्यस्य व्यवहारे अत्यन्तं सावधानतां कुर्वन्तु।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः हे यु

प्रूफरीडर : याओ युआन

दत्तांशनिधिः