समाचारं

सोमवासरः, इतिहासस्य साक्षी !

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ किञ्चित् वार्ताम् एव पठन्तु।

सोमवासरः, ए-शेयर न्यूज!

पूर्वं शङ्घाई स्टॉक एक्सचेंज तथा चाइना सिक्योरिटीज इंडेक्स कम्पनी लिमिटेड "शंघाई समग्र कुल रिटर्न सूचकाङ्कस्य वास्तविकसमयकोटेशनस्य विमोचनस्य घोषणा" जारीकृतवती। घोषणा दर्शयति यत् निवेशकानां कृते शङ्घाई-प्रतिभूति-बाजारस्य समग्र-आय-स्थितेः अवलोकनस्य सुविधायै शङ्घाई-स्टॉक-एक्सचेंज-चाइना-प्रतिभूति-सूचकाङ्क-कम्पनी लिमिटेड्-इत्यनेन शङ्घाई-कम्पोजिट्-कुलस्य वास्तविक-समय-बाजारस्य स्थितिः आधिकारिकतया विमोचयितुं निर्णयः कृतः अस्ति 29 जुलाई, 2024 तः रिटर्न इंडेक्स, तथा च एकस्मिन् समये सूचकाङ्कसङ्केतं संक्षिप्तं च क्रमशः "000888" तथा "शंघाई कम्पोजिट इनकम" समायोजयतु।


"शंघाई समष्टि कुल प्रतिफलसूचकाङ्क संकलन योजना" इत्यस्य अनुसारम् ।एसएसई कम्पोजिट टोटल रिटर्न इंडेक्स एसएसई कम्पोजिट इन्डेक्स इत्यस्य व्युत्पन्नसूचकाङ्कः अस्ति , यस्मिन् शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां पात्र-स्टॉक-निक्षेप-रसीदानां नमूनानि सन्ति, तथा च नमूना-लाभांशाः सूचकाङ्क-आयस्य अन्तः समाविष्टाः सन्ति, येन लाभांश-आयस्य समावेशस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां कम्पनीनां समग्र-प्रदर्शनं प्रतिबिम्बितम् अस्ति सूचकाङ्के २०२० तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्कस्य आधारदिनरूपेण ३३२०.८९ बिन्दून् आधारबिन्दुरूपेण च उपयोगः कृतः अस्ति ।

विश्लेषणेन सूचितं यत् कुलप्रतिफलसूचकाङ्कस्य संकलनविधिषु भेदाः सन्ति, लाभांशः च सूचकाङ्कगणने समाविष्टः भवति कुलप्रतिफलसूचकाङ्कः एकः सूचकाङ्कः अस्ति यः स्टॉकमूल्ये परिवर्तनं लाभांशपुनर्निवेशं च गृह्णाति । कुलप्रतिफलसूचकाङ्कस्य मूल्यसूचकाङ्कस्य च मुख्यः अन्तरः अस्ति यत् कुलप्रतिफलसूचकाङ्के लाभांशेषु पुनः निवेशितं अर्जनं समावेशितम् अस्ति, यदा तु मूल्यसूचकाङ्कः केवलं स्टॉकमूल्यानां परिवर्तनं प्रतिबिम्बयति अतः शाङ्घाई-समष्टि-आयस्य, शङ्घाई-समष्टि-सूचकाङ्कस्य च संकलन-योजनासु भेदाः सन्ति ।

विशेषतः, शङ्घाई समग्र-आयस्य मूल्याङ्कन-सूचकेषु नकद-लाभांश-इत्यादीनां निगम-घटनानां समावेशः भवति, यदा तु शङ्घाई-समष्टि-सूचकाङ्कः केवलं कम्पनीयाः विपण्यमूल्ये एव केन्द्रितः अस्ति यथा, स्टॉकमूल्यं १०० युआन् इति कल्पयित्वा, १० युआन् लाभांशः दत्तः, पूर्वाधिकारस्य अनन्तरं स्टॉकमूल्यं ९० युआन् इति कल्पयित्वा, शङ्घाई समग्रसूचकाङ्कस्य गणना अस्य मूल्यस्य आधारेण भवति मूल्ये 100 युआन लाभांश सहित। अतः आधारबिन्दुषु, आधारदिनेषु, संकलनविधिषु च भेदस्य कारणात् वर्तमानः शङ्घाई-समष्टि-आय-बिन्दुः शङ्घाई-समष्टि-सूचकाङ्क-बिन्दु-अपेक्षया किञ्चित् अधिकः इति युक्तियुक्तम्

गतशुक्रवासरपर्यन्तं (जुलाई २६) तस्य समापनबिन्दुः ३१९९.७६ आसीत्, यत्र साप्ताहिकं २.९४% न्यूनता अभवत्, यत् गतसप्ताहे शङ्घाई-समष्टिसूचकाङ्कस्य (-३.०७%) प्रदर्शनात् किञ्चित् उत्तमम् अस्य अपि अर्थः अस्ति यत् सोमवासरे प्रातःकाले सूचकाङ्कः ३२०० बिन्दुभिः परितः उद्घाटितः भवेत् ।


एवरग्राण्डे ऑटोमोबाइल इत्यस्मात् महती वार्ता

जुलै-मासस्य २८ दिनाङ्के सायं एवरग्राण्ड्-आटोमोबाइल-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये एकां घोषणापत्रं प्रकाशितम् यत् कम्पनीयाः...सहायककम्पनयः एवरग्राण्डे न्यू ऊर्जावाहनानि तथा एवरग्रान्डे स्मार्टवाहनानि (अतः परं प्रासंगिकसहायककम्पनयः इति उच्यन्ते) जुलै-मासस्य २६ दिनाङ्के मया प्रासंगिकस्थानीयजनन्यायालयात् सूचना प्राप्ता । सम्बन्धितसहायककम्पनीनां व्यक्तिगतऋणदातारः 25 जुलाई दिनाङ्के सम्बन्धितसहायककम्पनीनां दिवालियापनपुनर्गठनार्थं सम्बन्धितस्थानीयजनन्यायालयेषु आवेदनं कृतवन्तः।


एवरग्राण्डे ऑटोमोबाइल इत्यनेन उक्तं यत् उपर्युक्तसूचनायाः कम्पनीयाः सम्बन्धितसहायककम्पनीनां च उत्पादनसञ्चालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः भवति। २६ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं एवरग्राण्डे आटोमोबाइलस्य शेयरमूल्यं प्रतिशेयरं ०.३३५ हाङ्गकाङ्ग डॉलर आसीत्, यत्र समापनवृद्धिः ३.०८% अभवत् ।