समाचारं

द्वितीयहस्तव्यापारमञ्चः Xianyu सर्वेभ्यः विक्रेतृभ्यः शुल्कं ग्रहीतुं योजनां करोति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के क्षियान्यु इत्यनेन घोषणा कृता यत् सर्वेभ्यः विक्रेतृभ्यः ०.६% मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृह्णीयात् (एकस्य लेनदेनस्य अधिकतमं शुल्कं ६० युआन् भवति) तस्मिन् एव काले केवलं तेषां विक्रेतृणां कृते ये १० अधिकानि आदेशानि जनयन्ति तथा च सञ्चितव्यवहारराशिः एकस्मिन् एव प्राकृतिकमासे १०,००० युआन् तः अधिका भवति, प्रत्येकस्य आदेशस्य वास्तविकव्यवहारराशिः १% सॉफ्टवेयरसेवाशुल्कं गृहीतं भविष्यति अयं नियमः आधिकारिकतया सितम्बरमासस्य प्रथमे दिने कार्यान्वितः भविष्यति।


"एकस्य सेकेण्डहैण्ड्-वस्तूनाम् यस्य मूल्यं १,००० युआन् भवति, तस्य शुल्कं ६ युआन्-रूप्यकाणां भवति।" सा न केवलं Xianyu इत्यत्र मालविक्रयति, अपितु Xianyu इत्यत्र उच्च-आवृत्ति-क्रेता अपि अस्ति तस्याः मतेन Xianyu इत्यनेन गृहीतं "सेवाशुल्कं" न केवलं विक्रेतारः प्रभावितं करोति, अपितु क्रेतारः अपि प्रभावितं करोति, यतः एषा राशिः अन्ततः पारितः भवति क्रेतुः प्रति ।

केचन विश्लेषकाः मन्यन्ते यत् एषः चार्जिंग-उपायः मुख्यतया तेषां विक्रेतृणां कृते उद्दिश्यते ये Xianyu-मञ्चे उच्च-आवृत्ति-उच्च-मूल्येन लेनदेनं कुर्वन्ति, एतत् मुख्यतया केषाञ्चन बी-पक्षस्य (उद्यम-उपयोक्तृणां) व्यापारिणः प्रभावितं करोति तथा च व्यावसायिक-द्वितीय-विक्रेतृणां बहूनां संख्यां लक्ष्यं करोति हस्तविक्रेतारः बृहत् परिमाणेन सह। परन्तु एतत् विश्लेषणं आंशिकरूपेण अपि खण्डितं कृतम् अस्ति यत् निगमस्य उपयोक्तारः अथवा व्यावसायिकः सेकेण्ड हैण्ड् उपयोक्तारः सेवाशुल्कस्य व्ययस्य न्यूनीकरणाय बहूनां लघुलेखानां उद्घाटनं कर्तुं शक्नुवन्ति अतः ढालशुल्कं तेषां कृते अप्रभावी भवितुम् अर्हति परन्तु आकस्मिकविक्रयणं क्षतिं जनयति साधारणविक्रेतृणां द्वितीयहस्तवस्तूनाम्।

Xianyu इत्यनेन उक्तं यत् एतेषां उपायानां माध्यमेन मञ्चसेवानां अनुकूलनं कर्तुं आशास्ति, अपि च आशास्ति यत् उपयोक्तारः एतत् निर्णयं अवगन्तुं समर्थयितुं च शक्नुवन्ति इति। तस्मिन् एव काले जुलै-मासस्य २६ दिनाङ्के सायंकाले क्षियान्युः जालसंस्करणं पुनः आरब्धवान् यत् जालसंस्करणं अद्यापि सुदृढं क्रियते, अन्ये कार्याणि च ये मोबाईल-टर्मिनले कार्यान्वितुं शक्यन्ते भविष्ये सङ्गणके प्रारभ्यन्ते इति

पेनिन्सुला मॉर्निंग न्यूजस्य मुख्यसम्वादकः झाओ हुई तथा ३९ डिग्री विडियो