समाचारं

झेङ्ग यान् मार्केट् पश्यति |

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् सप्ताहे मुख्यतया मंगलवासरे बुधवासरे च एकस्य शेयरस्य महती न्यूनता अभवत्। शङ्घाई समग्रसूचकाङ्कः सप्ताहस्य कृते ३.०७% न्यूनीभूय २८९०.९० अंकं प्राप्तवान्; सप्ताहस्य कृते सूचकाङ्कः ३.१४% न्यूनः अभवत् ।

अस्मिन् सप्ताहे उद्घाटनघण्टायाः पूर्वं महत्त्वपूर्णा वार्ता आसीत् यत् केन्द्रीयबैङ्केन अनेकाः प्रमुखव्याजदराः १० आधारबिन्दुभिः न्यूनीकृताः। बाह्यरूपेण मुख्यतया अमेरिकीराष्ट्रपतिः बाइडेन् एव दौडतः निवृत्तेः घोषणां कृतवान् । सोमवासरे ए-शेयरस्य प्रदर्शनात् न्याय्यं चेत्, यद्यपि तस्मिन् दिने बैंक-शेयरस्य पतनस्य कारणेन शङ्घाई-शेयर-सूचकाङ्कः पतितः, तथापि अधिकांशः स्टॉक्-मध्ये वस्तुतः वृद्धिः अभवत्, अतः मार्केट्-भावना तटस्थः वा किञ्चित् आशावादी वा भवितुम् अर्हति

मंगलवासरे "निक्षेपव्याजदराणि न्यूनीकर्तुं शक्यन्ते" इति मार्केट्-अफवानां कारणेन शीघ्रमेव पुनः उत्थानम् अभवत् तथापि अधिकांशः स्टॉक्स् तस्मिन् दिने तीव्ररूपेण पतितः, "२८ तमे घटना" च अधिका स्पष्टा आसीत्

बुधवासरे ए-शेयरेषु अधिकं पतनं जातम्, परन्तु सत्रस्य कालखण्डे केचन व्यापक-आधारित-ईटीएफ-संस्थाः महतीं मात्रां दृष्टवन्तः, येन सूचयितुं शक्यते यत् सुरक्षात्मक-निधिः पुनः विपण्यां प्रवेशं कर्तुं शक्नोति अतः यद्यपि स्टॉक-सूचकाङ्कः निरन्तरं पतति, तथापि क्षयः न्यूनीकृतः अस्ति।

गुरुवासरे प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः मिश्रिताः आसन्, परन्तु वस्तुतः व्यक्तिगत-शेयर-समूहस्य विशाल-बहुमतस्य वृद्धिः अभवत् इति कारणतः मार्केट् तुल्यकालिकरूपेण अधिकं प्रबलम् आसीत्

शुक्रवासरे ए-शेयरस्य वृद्धिः निरन्तरं भवति स्म, अधिकांशः स्टॉक् अद्यापि वर्धमानः अस्ति । ज्ञातव्यं यत् शुक्रवासरे अद्यतनकाले विपण्यां एकः घटना अभवत् अर्थात् लाभांश-समूहेषु बृहत्-प्रमाणेन न्यूनता

बुधवासरे मार्केटस्य बन्दीकरणानन्तरं आरएमबी इत्यस्य महती मूल्याङ्कनं जातम्, यत् गुरुवासरे शुक्रवासरे च ए-शेयरस्य पतनं त्यक्त्वा पुनः उत्थानस्य महत्त्वपूर्णं कारणं भवितुम् अर्हति। तदतिरिक्तं केन्द्रीयबैङ्केन गुरुवासरे अतिरिक्तं एमएलएफ-सञ्चालनं योजितम्, विजयस्य दरः २० आधारबिन्दुभिः न्यूनीकृतः, येन ए-शेयरस्य समर्थनं अपि सुदृढं जातम् तस्मिन् एव दिने प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः अपि निक्षेपव्याजदरेषु न्यूनीकरणस्य घोषणां कृतवन्तः यद्यपि कतिपयदिनानि पूर्वं अपेक्षायाः अनुरूपं आसीत् तथापि ए-शेयरस्य किञ्चित् समर्थनं दत्तवान्

अस्मिन् सप्ताहे नित्यं "व्याजदरे कटौती" इति वार्तायां न्याय्यं चेत्, आर्थिकवृद्धिं निर्वाहयितुम् प्रबन्धनेन प्रयत्नाः आरब्धाः भवेयुः, शुक्रवासरे लाभांशस्य स्टॉकेषु बृहत्परिमाणेन पतनेन अपि एतत् अस्पष्टतया स्मरणं जातम्। अत्र "अस्पष्टतया" इति शब्दस्य प्रयोगस्य मुख्यकारणं अस्ति यत् शुक्रवासरे ट्रेजरी बन्धनस्पॉट्, वायदा च अद्यापि प्रबलम् आसीत् ।

आर्थिकसूचकानाम् दृष्ट्या शुक्रवासरे रात्रौ अमेरिकादेशेन प्रकाशितः जूनमासस्य व्यक्तिगतकोर उपभोक्तृमूल्यसूचकाङ्कः अपेक्षितापेक्षया किञ्चित् अधिकः आसीत् तथापि यतः अमेरिकादेशेन पूर्वमेव अपेक्षितापेक्षया बहु सशक्ततरं द्वितीयत्रिमासिकस्य सकलराष्ट्रीयउत्पादस्य घोषणा कृता आसीत् on Thursday night, the above-mentioned PCE घोषणायाः अनन्तरं अमेरिकी-डॉलरस्य अल्पं गतिः अभवत् । अस्मिन् सप्ताहे अमेरिकी-आँकडानां आधारेण समग्रतया फेड-संस्थायाः व्याजदरेषु कटौतीं कर्तुं कारणानि किञ्चित् न्यूनीकर्तुं शक्यन्ते तथापि सेप्टेम्बरमासे फेड-संस्थायाः व्याजदरेषु कटौतीयाः सम्भावना अद्यापि बहु अधिका अस्ति next week's meeting" यत् केचन निवेशकाः आकांक्षन्ति स्म, तत् मूलतः किमपि न अभवत्। .

तदनन्तरं निवेशकाः निरन्तरं भागं धारयन्ति, विपण्यभावना अधिकं उत्थापयितुं प्रतीक्षन्ते च।

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

आवरणस्य चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्