समाचारं

ट्रम्पः घोषितवान्! बिटकॉइनस्य महत् विपर्ययः!

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुद्रावृत्ते महती वार्ता।

अमेरिकीराष्ट्रपतिः ट्रम्पः शनिवासरे स्थानीयसमये अवदत् यत् यदि सः व्हाइट हाउसं प्रति आगच्छति तर्हि अमेरिकीप्रतिभूतिविनिमयआयोगस्य अध्यक्षं निष्कास्य वर्चुअल्मुद्रा-उत्साहिनां आकर्षयितुं उद्योगस्य वृद्धेः लाभं ग्रहीतुं च क्रिप्टोमुद्रा-अनुकूलं नियामकं चयनं करिष्यति राजनैतिकक्षेत्रे प्रभावः।

ट्रम्पः अवदत् यत् – “अद्य (शनिवासरे) अपराह्णे अहं मम योजनां विन्यस्यामि यत् अमेरिका पृथिव्याः क्रिप्टोमुद्राराजधानी विश्वस्य बिटकॉइन-महाशक्तिः च भवेत्, वयं च तत् लक्ष्यं साधयिष्यामः।”.

ट्रम्पः अमेरिकीप्रतिभूतिविनिमयआयोगस्य अध्यक्षं गैरी गेन्सलरं निष्कासयितुं अपि प्रस्तावितवान् यस्य कार्यकालः २०२६ पर्यन्तं न समाप्तः । यदि ट्रम्पः राष्ट्रपतिनिर्वाचने विजयं प्राप्नोति तर्हि नवजातस्य उद्योगस्य शीर्षनियामकस्य उपरि तस्य प्रमुखः प्रभावः भविष्यति।

अस्माकं नियमाः भविष्यन्ति, परन्तु इतः परं ते भवतः उद्योगं प्रेम्णा जनाः निर्मिताः भविष्यन्ति, न तु भवतः उद्योगं द्वेष्टि जनाः।

सः क्रिप्टो उद्योगे राष्ट्रपतिपरामर्शपरिषदः निर्माणं कर्तुं, स्थिरमुद्रारूपरेखां निर्मातुं, प्रवर्तनस्य न्यूनीकरणस्य आह्वानं च कृतवान् ।

तस्य भाषणस्य समये बिटकॉइनः V-आकारस्य विपणात् बहिः गतः प्रथमं, अल्पकालीनरूपेण अमेरिकी-डॉलर्-रूप्यकाणां कृते पतितः, भाषणस्य अन्ते पुनः हिंसकरूपेण उत्थितः, सर्वाणि हानिः पुनः प्राप्तवती प्रेससमये बिटकॉइनः प्रतिमुद्रां ६८,००० डॉलरस्य समीपे अस्ति ।

सम्पादकः ये शुयुन्

प्रूफरीडिंग : वांग जिन्चेंग

प्रतिलिपि अधिकार सूचना

Securities Times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया Securities Times इत्यस्य सहायकं WeChat ID: SecuritiesTimes इत्यनेन सह सम्पर्कं कुर्वन्तु

" प्रकार="सामान्य"@@-->

अंत

" प्रकार="सामान्य"@@-->