समाचारं

आवेदनस्य सम्भावनाः बहु ध्यानं आकर्षितवन्तः, १०० तः अधिकाः संस्थाः शोधं कर्तुं त्वरितम् अकुर्वन्!

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् सप्ताहे (जुलाई २२-२६) ११० सूचीकृतकम्पनयः संस्थागतशोधस्य अभिलेखान् प्रकटितवन्तः।

तेषु सर्वेक्षणे अधिकाः संस्थाः भागं गृह्णन्ति इति शीर्षदशकम्पनीषु ऐदित् तथा सनवाङ्ग कम्युनिकेशन्स् इत्येतयोः शेयरमूल्यानि अस्मिन् सप्ताहे हाले न्यूनतमं स्तरं प्राप्तवन्तः।

संस्थागतसर्वक्षणमार्गात् न्याय्यं चेत् संस्थागतनिवेशकाः अस्मिन् सप्ताहे इलेक्ट्रॉनिक्स-यान्त्रिक-उपकरण-सङ्गणक-उद्योगेषु अधिकं ध्यानं दत्तवन्तः, सर्वेक्षणं कृतेषु अधिकांशकम्पनयः एतेषु त्रयेषु प्रमुखेषु उद्योगेषु वितरिताः आसन्

शोधलोकप्रियतायाः दृष्ट्या तियानाई प्रौद्योगिकी सर्वाधिकं शोधसंस्थानां लक्ष्यं वर्तते । अस्मिन् सप्ताहे १०० तः अधिकैः संस्थाभिः सर्वेक्षणं कृतं एकमात्रं कम्पनी अपि एषा कम्पनी अस्ति, यत्र सर्वेक्षणे कुलम् १११ संस्थाः भागं गृह्णन्ति ।


तियानाई प्रौद्योगिकी मुख्यतया रासायनिककच्चामालस्य रासायनिकपदार्थानां च निर्माणे संलग्नः उद्यमः अस्ति अस्य उत्पादेषु कार्बन नैनोट्यूब चूर्णः, कार्बन नैनोट्यूबप्रवाहकस्लरी, ग्राफीनसमष्टिप्रवाहकस्लरी, कार्बन नैनोट्यूबप्रवाहकमास्टरबैचः इत्यादयः सन्ति, मुख्यतया अस्य उपयोगः लिथियमबैटरीषु भवति , प्रवाहकीयप्लास्टिकम् अन्ये च क्षेत्राणि यस्मिन् उद्योगे अस्ति सः नूतनः सामग्रीः नूतनः ऊर्जा च उद्योगः अस्ति यः राष्ट्रिय औद्योगिकनीतीनां विकासे समर्थने च केन्द्रितः अस्ति।

तियानाई प्रौद्योगिक्याः संस्थागतसर्वक्षणस्य समये परिचयः कृतः यत् कम्पनीयाः उत्पादाः वर्तमानकाले घरेलुबाजारे मुख्यधारायां ठोस-अवस्थायाः अर्ध-ठोस-अवस्थायाः बैटरी-उत्पादन-कम्पनीनां कृते भवन्ति विशिष्ट-मात्रा ग्राहकस्य स्वस्य सूत्रे निर्भरं भवति , तस्य उत्पादाः ठोस-अवस्था-बैटरीषु व्यापकरूपेण उपयुज्यन्ते परियोजनायां उत्तमः अनुप्रयोगः ।

वर्तमानबाजारस्य उच्च-वोल्टेज-द्रुत-चार्जिंगस्य अनुसरणस्य सन्दर्भे, द्रुत-चार्जिंग-निर्वाहस्य च उत्तम-प्रवाहक-दक्षतायाः आवश्यकता वर्तते, तियानाई-प्रौद्योगिकी-उत्पादानाम्, विशेषतः उच्च-पीढी-उत्पादानाम्, सशक्ताः चालक-गुणाः सन्ति अस्याः प्रवृत्तेः अन्तर्गतं कम्पनीयाः उत्पादानाम् अनुप्रयोगस्य व्यापकसंभावनाः सन्ति ।

तियानाई प्रौद्योगिक्याः कथनमस्ति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे कम्पनीयाः मालवाहनेषु गतवर्षस्य समानकालस्य तुलने प्रायः ४३% वृद्धिः अभवत् कम्पनीयाः व्यावसायिकसञ्चालनस्य तथा बाजारविस्तारयोजनानां अनुसारं, तथा च आर्थिकसदृशानां विविधानां अनिश्चितकारकाणां विचारस्य आधारेण पर्यावरणं तथा विपण्यप्रतिस्पर्धा, कम्पनी Shipments 2024 तमे वर्षे निरन्तरं वर्धमानः इति अपेक्षा अस्ति। भविष्ये तिअन्नाई प्रौद्योगिकी अन्येषु अधःप्रवाहक्षेत्रेषु कार्बननैनोट्यूबस्य अनुसन्धानविकासयोः निवेशं वर्धयिष्यति तथा च सम्बन्धितघरेलुक्षेत्रेषु औद्योगिक उन्नयनं सक्रियरूपेण प्रवर्धयिष्यति।

तिअन्नाई प्रौद्योगिक्याः अतिरिक्तं ज़ुहाई गुआन्यु, रेडियो एण्ड् टेलिविजन मापनम्, वाण्डा इन्फॉर्मेशन, बेक्सिन्युआन्, यूएसआई इलेक्ट्रॉनिक्स इत्यादीनां पञ्चकम्पनीनां सर्वेक्षणं ५० तः अधिकेभ्यः संस्थानेभ्यः प्राप्तम् अस्ति

तेषु अस्मिन् सप्ताहे वाण्डा इन्फॉर्मेशन इत्यस्य शेयरमूल्यं १६.९६% वर्धितम् । वाण्डा इन्फॉर्मेशन इत्यनेन पूर्वं २४ जुलै दिनाङ्के स्टॉकमूल्यपरिवर्तनस्य घोषणापत्रं जारीकृतम् आसीत् यत् कम्पनीयाः तस्याः बृहत्तमस्य च भागधारकस्य च कोऽपि प्रमुखः विषयः नास्ति यत् कम्पनीद्वारा प्रकटितव्यं किन्तु न प्रकटितम्।


वाण्डा इन्फॉर्मेशनस्य स्थापना १९९५ तमे वर्षे अभवत् तथा च २०११ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंज इत्यत्र सूचीकृता अस्ति ।इदं नगरीयसूचनाकरणस्य क्षेत्रे सेवासु संलग्नं कम्पनी अस्ति अस्य मुख्यव्यापारव्याप्तिः स्मार्ट सिटी व्यापकसॉफ्टवेयरसेवा च अस्ति, उद्योगस्य अनुप्रयोगसॉफ्टवेयरं, व्यावसायिकं आईटीसेवाः च निर्माति तथा सॉफ्टवेयर सेवाः हार्डवेयर प्रणाली एकीकरणस्य मुख्याः त्रयः व्यवसायाः सन्ति । सम्प्रति चाइना लाइफ् वाण्डा इन्फॉर्मेशन इत्यस्य शेयर्स् इत्यस्मिन् बहुवारं स्वस्य धारणाम् वर्धयित्वा कम्पनीयाः बृहत्तमः भागधारकः अभवत् ।

संस्थागतशोधप्रक्रियायाः कालखण्डे वाण्डा इन्फॉर्मेशन इत्यनेन उक्तं यत् कम्पनी चिकित्साबीमाभुगतानसुधारस्य उद्योगे अग्रणीनिर्माता अस्ति यदि डीआईपीभुगतानरूपेण अधिकं परिष्कृतं भवति तर्हि वाण्डा इन्फॉर्मेशन अस्य खण्डस्य मार्केट्-शेयरस्य प्रथमस्थानं प्राप्नोति, यत्र स्वतन्त्रः अस्ति तथा SaaS उत्पादाः सर्वे आच्छादिताः।

डीआरजी/डीआईपी उद्योगे प्रमुखनिर्मातृत्वेन वाण्डा इन्फॉर्मेशनं प्रतिवर्षं दशकोटिः अथवा लक्षशः व्यावसायिकावकाशान् परियोजनाश्च आनयिष्यति इति अपेक्षा अस्ति तथा च अस्पतालप्रबन्धनस्य उत्पादाः भविष्ये प्रचारस्य केन्द्रबिन्दुः भविष्यन्ति।

अवगम्यते यत् डीआरजी तथा डीआईपी द्वौ चिकित्साबीमाभुगतानपद्धतौ स्तः डीआरजी रोगनिदानसम्बद्धसमूहेषु आधारितं भुक्तिं निर्दिशति, डीआईपी च रोगप्रकारस्य स्कोरस्य आधारेण भुक्तिं निर्दिशति।

उभयस्य उद्देश्यं यथासम्भवं जटिलनैदानिकनिदानस्य चिकित्सायाश्च मानकीकरणं, समानं रोगं तुलनीयं मूल्याङ्कनीयं च करणीयम्, ततः अधिकवैज्ञानिकपरिष्कृतचिकित्साबीमाभुगतानद्वारा चिकित्सासंस्थासु निदानस्य चिकित्सायाश्च मानकीकरणं तथा व्ययस्य नियन्त्रणम् इत्यादीनां अन्तःजननप्रेरणानां उत्तेजनं भवति

२३ जुलै दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनस्य कार्यालयेन "रोगसमूहस्य रोगप्रकारस्य च स्कोरस्य आधारेण भुगतानस्य २.० संस्करणस्य निर्गमनस्य सूचना तथा च सम्बद्धकार्यस्य अग्रे प्रचारस्य सूचना" जारीकृता, यस्य अर्थः अस्ति यत् DRG/DIP 2.0 संस्करणं यत् अस्ति... उद्योगे बहु ध्यानं आकर्षितवान् आधिकारिकतया विमोचितः अस्ति . राष्ट्रीयचिकित्साबीमाप्रशासनेन प्रस्तावितं यत् समूहस्य २.० संस्करणं कार्यान्वितुं, चिकित्साबीमाकोषनिपटनस्य परिसमापनस्य च स्तरं सुधारयितुम्, चिकित्साबीमायाः चिकित्सासुधारस्य च समन्वयं सुदृढं कर्तुं च आवश्यकम् अस्ति

यदा संस्थागतनिवेशकाः सर्वेक्षणस्य समये अस्य संस्करणस्य २.० सुधारस्य प्रभावस्य विषये पृष्टवन्तः तदा वाण्डा इन्फॉर्मेशन इत्यनेन उक्तं यत् २.० समूहस्य विमोचनं चिकित्साबीमादेयतासुधारस्य राष्ट्रियचिकित्साबीमाप्रशासनस्य अचञ्चलदिशां प्रतिबिम्बयति। सुधारस्य गभीरता, पायलट् परियोजनानां वृद्ध्या, अनुभवसञ्चयेन च, एतत् संस्करणं 2.0 समाधानं मूलसंस्करणस्य 1.0 इत्यस्य आधारेण अपि उन्नयनं कृतम् अस्ति, अतः भविष्यस्य प्रचारार्थं सम्पूर्णं भुक्तिसुधारं साधु वस्तु अस्ति। अस्य उन्नयनस्य सुधारस्य च पारम्परिकनिर्मातृणां कृते अधिकाः लाभाः सन्ति, परन्तु नूतननिर्मातृणां कृते ये १.० न कृतवन्तः, तेषां कृते सीमा अधिका भवति, आव्हानानि च अधिकाः सन्ति


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : वांग जिन्चेंग