समाचारं

लावरोवः - युक्रेनदेशाय रियायतं न करिष्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन जुलैमासस्य २७ दिनाङ्के वृत्तान्तः रूसी उपग्रहसमाचारसंस्थायाः २७ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लाओस्-राजधानी-विएन्टियान्-नगरे पूर्व-एशिया-देशस्य विदेशमन्त्रिणां सभासु श्रृङ्खलायां भागं गृह्णन् रूस-देशस्य विदेशमन्त्री लाव्रोवः २७ दिनाङ्के उक्तवान् यत् रूस-देशः रियायतं न दास्यति इति युक्रेनदेशेन विशेषसैन्यकार्यक्रमस्य सर्वाणि लक्ष्याणि सिद्धानि भविष्यन्ति इति च।

समाचारानुसारं लावरोवः पत्रकारसम्मेलने अवदत् यत् - "राष्ट्रपतिः पुटिन् बहुवारं उक्तवान् यत् ज़ेलेन्स्की इत्यनेन वर्षद्वयात् पूर्वं स्वयमेव सर्वेषां कर्मचारिणां च रूसदेशेन सह वार्तालापं कर्तुं निषिद्धं फरमानं हस्ताक्षरितम्... किमपि न अभवत्, सर्वं जनाः सर्वस्य विषये बधिरकर्णं कुर्वन्ति तथा च अस्माकं पक्षतः रचनात्मकं मनोवृत्तिम् आह्वयन्ति एव, यस्य वस्तुतः तेषां वर्तमानबोधानुसारं वयं रियायतं न करिष्यामः, विशेषसैन्यकार्यक्रमस्य सर्वाणि उद्देश्यानि च सिद्धानि भविष्यन्ति इति अर्थः, यत् किमपि नास्ति | इदम्‌।"

TASS-समाचार-संस्थायाः अनुसारं रूस-राष्ट्रपति-प्रेस-सचिवः पेस्कोव्-इत्यनेन २६ तमे दिनाङ्के उक्तं यत् युक्रेन-देशेन सह वार्तायां कोऽपि ठोसः परिणामः न प्राप्तः, अस्मिन् विषये कीव-देशेन प्रेषितः संकेतः कियत् यथार्थः इति अस्पष्टम् अस्ति

समाचारानुसारं पेस्कोवः अवदत् यत् "वार्तालापस्य विषये अद्यापि किमपि ठोसद्रव्यं न प्राप्तम्। केचन अस्पष्टाः संकेताः सन्ति, परन्तु एते संकेताः कियत् यथार्थाः सन्ति इति वयं न जानीमः। कीव-शासनस्य अस्माभिः सह वार्तालापं न कर्तुं प्रतिबन्धः तिष्ठति ।अस्मिन् समये विशिष्टा स्थितिः नास्ति” इति ।

समाचारानुसारं युक्रेनदेशस्य विदेशमन्त्री कुलेबा २४ दिनाङ्के उक्तवान् यत् युक्रेनदेशः रूसदेशेन सह संवादं कर्तुं सज्जः अस्ति। न्यायपूर्णं स्थायिशान्तिं प्राप्तुं लक्ष्यं कृत्वा वार्ता तर्कसंगतानि द्रव्यात्मकानि च भवेयुः इति सः अवदत्।

प्रतिवेदनानुसारं पेस्कोव् इत्यनेन स्मरणं कृतं यत् कीव्-देशस्य मास्को-नगरेण सह कस्यापि सम्पर्कस्य प्रतिबन्धः अद्यापि प्रचलति, अतः अद्यापि संवादस्य विषये “बहुविषयाणि स्पष्टीकृत्य श्रोतव्यानि” सन्ति