समाचारं

Chie Yoshii |.जापानी समकालीन महिला चित्रकार

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


चिए योशी

चिए योशी

जापान, (१९७४-) २.

— कलायुहुआ— २.




चिए योशी (Chie Yoshii) १९७४ तमे वर्षे जापानदेशस्य कोच्चिप्रान्ते जन्म प्राप्य रहस्यपूर्णा अतिवास्तविकशैल्या प्रसिद्धा महिला चित्रकारा अस्ति । तस्याः कृतीनां अद्वितीयशैल्या, गहनमनोवैज्ञानिकविषयाणां च कारणेन अन्तर्राष्ट्रीयकलासमुदाये व्यापकं मान्यतां प्राप्तम् अस्ति ।


चिए योशी १९९७ तमे वर्षे जापानदेशस्य क्योटोनगरस्य रित्सुमेइकान् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, ततः २००० तमे वर्षे अमेरिकादेशं गतः । म्यासाचुसेट्स् कलामहाविद्यालये बी.एफ.ए. २००२ तः २००८ पर्यन्तं चिए योशी यथार्थवादी चित्रकारस्य एड्रियन गोट्लीब् इत्यस्य अधीनं अध्ययनं कृत्वा यथार्थवादी चित्रकलायाः तकनीकाः गभीरतया ज्ञातवान् ।


गोट्लीब् इत्यनेन सह अध्ययनं कृतवती षड्वर्षाणि यावत् चिए योशी स्वस्य चित्रशैल्याः अन्वेषणं विकासं च निरन्तरं कृतवती । “अहं तावत्पर्यन्तं विभिन्नेषु कलासंस्थासु रात्रौ कक्षाः गृहीतवती यावत् एड्रियन गोट्लीब् इत्यनेन सह अहं स्वशैल्याः अन्वेषणात् पूर्वं षड् वर्षाणि यावत् अध्ययनं कृतवती” इति सा स्मरति यत् एतत् गहनं अध्ययनं अन्वेषणं च तां तान्त्रिकस्तरं प्रति नेतवती सा प्रवीणतां प्राप्तवती, शयनं च कृतवती तस्याः परवर्तीनां सृष्टीनां कृते ठोसः आधारः ।


चिए योशी इत्यस्य चित्रशैली मानवीयपौराणिककथानां मनोविज्ञानस्य च गभीररूपेण प्रभाविता अस्ति । तस्याः तैलचित्रेषु पारम्परिकफ्लेमिशचित्रकलायां सुकुमारप्रविधिः आधुनिक अतियथार्थवादस्य प्रतीकात्मकतायाः च संयोजनं भवति । तस्याः पटलानां ब्रशस्ट्रोक्, प्रकाशः च फ्लेमिश-चित्रस्य विस्तारं छायाकरणगुणवत्तां च स्मरणं करोति, तस्याः आकृतयः तु आकर्षकं आधुनिकता अस्ति ।


तस्याः कार्ये विपरीतप्रविधिनां शैल्याः च उपयोगेन कालातीतमनोवैज्ञानिकविषयाणां अन्वेषणं भवति, येन मानवमनोविज्ञानस्य पौराणिकपुरातत्वस्य च सम्बन्धः प्रकाशितः भवति । प्रतीकात्मकतायाः दृश्यकथायाः च ओतप्रोतानां अतियथार्थवादीनां बिम्बानां बुननेन चिए योशी स्वस्य चित्रेषु नवीनता, विषादः, निर्दोषता, संवेदना च, बलं, नाजुकता च इत्यादीन् विरोधाभासपूर्णतत्त्वान् मूर्तरूपं ददाति, येन मानवीयमानसस्य जटिलतां प्रतिबिम्बितम् अस्ति


चिए योशी इत्यस्य चित्राणि विश्वस्य चित्रशालासु प्रदर्शितानि सन्ति, येन व्यापकं ध्यानं, प्रशंसा च प्राप्ता । इटलीदेशस्य डोरोथी सर्कस् गैलरी, जर्मनीदेशस्य अर्बन् नेशन, जापानदेशस्य बर्न् आर्ट् गैलरी, लॉस एन्जल्सनगरस्य कोरी हेल्फोर्ड गैलरी, नॉर्थम्प्टन, एम.ए. तस्याः कला न केवलं जापानदेशे, अमेरिकादेशे च, अपितु अनेकेषु यूरोपीयदेशेषु अपि अतीव सम्मानिता अस्ति ।


चिए योशी सम्प्रति लॉस एन्जल्सनगरे निवसति, कार्यं च करोति । सा नित्यसृष्टेः अन्वेषणस्य च माध्यमेन कलाक्षेत्रे उत्कृष्टतां निरन्तरं साधयति, स्वस्य अद्वितीयकलाशैल्या, गहनमनोवैज्ञानिकविषयैः च विश्वस्य प्रेक्षकान् संग्राहकान् च आकर्षयति







स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति