समाचारं

बालकनीविभाजनं निष्कास्य, पृष्ठभूमिभित्तिः वा छतः वा नास्ति, 110m20202002000000000000000000000000000000000000000000000000000000000000000000000000000000000000000m missaanni हवेलीरूपेण परिणमयन्तु।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं 110 वर्गमीटर् क्षेत्रफलयुक्तं त्रीणि शय्यागृहाणि, द्वयोः वासगृहयोः च समुच्चयः अस्ति यत् एतत् ताजायां प्राकृतिकरूपेण च नॉर्डिकशैल्या अलङ्कृतम् अस्ति , सरलं आरामदायकं च गृहं निर्माय। अधः अहं भवद्भिः सह अस्य ११० वर्गमीटर्-परिमितस्य त्रयः शयनगृहाणि, द्वौ वासगृहौ च समुच्चयस्य सजावट-प्रतिपादनं साझां करिष्यामि आशासे यत् एतत् भवद्भ्यः किञ्चित् डिजाइन-प्रेरणाम् आनेतुं शक्नोति!



▲प्रवेशद्वारे काष्ठस्य जूतापरिवर्तनमलः अस्ति, अधः तलभागे भवन्तः सामान्यतया धारितानि जूतानि संग्रहीतुं शक्नुवन्ति । द्वारस्य वामभागे पूर्णदीर्घदर्पणं, दक्षिणपार्श्वे प्रवेशमन्त्रिमण्डलं च अस्ति, यत् दुर्लभतया धारितानां जूतानां, छत्राणां, वर्षाकोटानां इत्यादीनां संग्रहणार्थं सुलभम् अस्ति



▲भोजनागारस्य काष्ठभोजनमेजः नीलवर्णेन चित्रितः अस्ति, यत् परितः भित्तिषु प्रतिध्वनितम् अस्ति। पीत-श्वेत-धूसर-प्रतिमानयुक्ताः रात्रिभोजध्वजाः भोजनकुर्सीभिः, पीठिकाभिः च विपरीतरूपेण दृश्यन्ते । भोजनमेजस्य पृष्ठतः भण्डारगृहपङ्क्तिः अस्ति, या पार्श्वफलकरूपेण उपयोक्तुं शक्यते ।



▲भोजनमेजः सोफायाः पार्श्वे स्थापितः, द्वयोः स्थानयोः परस्परं सम्बद्धः, विशालः, उज्ज्वलः च अस्ति ।



▲वासगृहं मुख्यतया हल्केन नीलवर्णेन भवति, भित्तिषु नीलवर्णीयः लेटेक्सरङ्गः, हल्केन भूरेण काष्ठतलेन च सम्पूर्णं स्थानं ताजगीदायकं आरामदायकं च भवति।



▲बाल्कनी-बाल्कनी-योः मध्ये विभाजन-भित्तिं हृत्वा न केवलं पर्याप्तं आन्तरिक-प्रकाशं भवति, अपितु आन्तरिक-क्रियाकलापक्षेत्रस्य विस्तारः अपि भविष्यति



▲एल-आकारस्य सरलः सोफा पतले पादैः सह लॉग-कॉफी-मेजः, आणविक-दीपः च सह युग्मितः अस्ति, यः हल्कं नॉर्डिक्-शैलीं दर्शयति ।



▲L-आकारस्य पाकशालाविन्यासः, अर्ध-दीवार-टाइल-डिजाइनस्य उपयोगेन, संगमरमर-काउण्टरटॉप्-युक्तानि लॉग-मन्त्रिमण्डलानि, भण्डारणस्थानं स्तरीकरणं च वर्धयितुं भित्ति-मन्त्रिमण्डलानि च।



▲शय्याकक्षस्य डिजाइनं मुख्यतया आरामदायकं व्यावहारिकं च भवति। शय्यायाः पार्श्वे नील-हरितवर्णीयः मेजः अस्ति, यस्य उपयोगः अस्थायीकार्यालयक्षेत्रस्य अथवा वासः-मेजस्य रूपेण कर्तुं शक्यते ।



▲गृहस्वामिनः भण्डारण-आवश्यकतानां पूर्तये शय्यायाः अन्ते सम्पूर्ण-भित्ति-अलमारी निर्मितं भवति ।



▲द्वितीयशय्याकक्षे भण्डारणार्थं अधः दराजैः सह अनुकूलितरूपेण निर्मितं तातामी, पार्श्वे शय्यायाः सह सम्बद्धानां अलमारीनां समुच्चयः च अस्ति



▲बालकक्षः हंसपीतवर्णे आधारितः अस्ति, यत्र दैनिककार्यालयस्य आवश्यकतानां पूर्तये खिडक्याः समीपे सरलं मेजं भवति। तातामीशय्या एकस्मिन् कक्षे विश्रामार्थं, भण्डारणार्थं, मनोरञ्जनाय च बहुप्रयोगानाम् आवश्यकतानां पूर्तये निर्मितम् अस्ति ।



▲स्नानगृहं शुष्कं आर्द्रं च क्षेत्रं पृथक् कर्तुं डिजाइनं कृतम् अस्ति तथा च शौचालयस्य पर्दाः कार्याणि स्पष्टानि कुर्वन्ति आर्द्रक्षेत्रे Decal टाइल्स् पृष्ठभूमिभित्तिरूपेण उपयुज्यन्ते येन स्थानं न्यूनं भवति।