समाचारं

एकदर्जनाधिकप्रकारस्य गद्दानां परीक्षणानन्तरं अहं अवगच्छामि यत् मूल्यं कुञ्जी नास्ति, मुख्यबिन्दुः "७ मध्ये ७ चिनोतु" इति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवतः गद्दा बुद्धिकरस्य अधीनः अस्ति वा ?

किं भवन्तः मन्यन्ते यत् भवन्तः यस्मिन् गद्दे बहु धनं व्यययन्ति तत् भद्रं भवितुमर्हति?

कृपया सर्वे~ गद्दानां विषये यादृच्छिकं विकल्पं न कुर्वन्तु।मूल्यं प्रथमा प्राथमिकता नास्ति।

1. गोंदबन्धनस्य स्थाने उष्णदबावप्रक्रियायाः चयनं कुर्वन्तु।

जनाः ताडगद्दानां चयनं कुर्वन्ति इति कारणं मुख्यतया अस्य सस्तो भवति, तस्य कठोररूपं च कठिनगद्दायां दीर्घकालं यावत् निद्रा करणं पृष्ठसमस्यायुक्तानां मित्राणां कृते जीवनरक्षकं विकल्पः इति वक्तुं शक्यते



परन्तु ताडस्य गद्दा यथा यथा कठिनं न भवति तथा तथा सावधानाः भवन्तु यतः तत् अत्यधिकगोंदस्य कारणेन भवति! तालगद्दाक्रयणकाले अन्तः तालः एकत्र सङ्लग्नः अस्ति वा इति पश्यितुं सर्वोत्तमम्, यतः एतेन अतिरिक्तं कठिनं भवति ।

एकः उत्तमः तालगद्दा हस्ततलं कठिनं कर्तुं उष्णनिपीडनप्रक्रियाद्वारा अवश्यमेव संपीडयति, स्तरीकरणस्य एषा स्पष्टघटना भविष्यति, भवान् एतत् सन्दर्भरूपेण उपयोक्तुं शक्नोति

2. संपीडितस्य लुलितस्य गद्दायाः स्थाने समतलं गद्दा चिनुत

वस्तुतः भवन्तः गद्दा प्रेषितस्य स्थितिं दृष्ट्वा अपि निर्णयं कर्तुं शक्नुवन्ति यत् गद्दा भवतः कृते उत्तमः उपयुक्तः च अस्ति वा इति! किं मन्यसे ?



व्यापारिणः संपीडित-रोलेषु भवतः कृते उत्तम-सहायक-गद्दाम् न प्रेषयिष्यन्ति

सपाटगद्दा इत्यस्य उपयोगः सर्वोत्तमः यद्यपि परिवहनकाले अधिकं श्रमसाध्यं भवति तथापि तस्य समर्थनं उत्तमं भवति तथा च भविष्ये निद्रां कर्तुं बहु आरामदायकं भविष्यति!

3. विच्छेदनीयं धारं चिनोतु, सीलीकरणीयं धारं न चिनोतु।

यथा कथ्यते यत् "वास्तविकाः सामग्रीः द्रष्टुं शक्यन्ते" यदि भवन्तः द्रष्टुम् इच्छन्ति तर्हि हटनीयधारयुक्तं गद्दाम् एव चिन्वन्तु तस्य उपयोगं कुर्वन् अधिकं आत्मविश्वासं अनुभवन्तु! तथा च एतादृशः उपायः केवलं बलस्य आधारेण भवति, अन्तःकरणयुक्ताः कारखानाः च एतत् कर्तुं साहसं कुर्वन्ति!



अन्ततः, अधुना विपण्यां बहुशः असैय्यव्यापारिणः सन्ति, तेषां लाभं अधिकतमं कर्तुं, ते सामान्यतया केवलं आन्तरिकसामग्रीभिः एव आरभुं शक्नुवन्ति, अतः ते केवलं किनारेषु एव सीलं कर्तुं शक्नुवन्ति! तस्य विच्छेदनं कर्तुं न शक्यते, अपि च अन्तः वास्तविकं सामग्रीं द्रष्टुं न ददाति! कथं चयनं कर्तव्यमिति अधिकं वक्तुं आवश्यकता नास्ति~

4. एकीकृतस्प्रिंगस्य स्थाने स्वतन्त्रं जेबस्प्रिंगं चिनुत

सामान्यगद्दा लोचनाः भवन्ति, निपीडितस्य अनन्तरं शीघ्रं पुनः उत्थानं कर्तुं शक्नुवन्ति एतत् गद्दायाः अन्तः वसन्तानाम् उपरि अवलम्बते! परन्तु वसन्ताः स्वतन्त्रपुटस्प्रिंग्स् तथा एकीकृतस्प्रिंग्स् इति विभक्ताः सन्ति! तयोः कः भेदः ?



अन्येषु शब्देषु सर्वे वसन्ताः एकीकृताः सन्ति यदि एकः भग्नः भवति तर्हि पूर्ववर्ती गद्दायां कूपः, कोलाहलः च भविष्यति ।

स्वतन्त्राः जेबस्रोताः, प्रत्येकं वसन्तं स्वतन्त्रपुटे समाहितं भवति, ते च परस्परं प्रभाविताः न भविष्यन्ति यदि कश्चन व्यक्तिः शय्यायाः एकस्मिन् पार्श्वे निद्रां कर्तुं परिवर्तते तर्हि परे पार्श्वे स्थितस्य व्यक्तिस्य प्रभावः सर्वथा न भविष्यति, तथा समग्रं उतार-चढावैः प्रभावितं न भविष्यति तथा च कोऽपि कोलाहलः नास्ति!

5. नारिकेले ताडस्य गद्दानां स्थाने जूटगद्दानां चयनं कुर्वन्तु

येषां जनानां कठोरतायां आवश्यकताः सन्ति, तेषां कृते भवन्तः जूटगद्दाम् चिन्वितुं शक्नुवन्ति, ये स्वस्थतराः, पर्यावरणस्य अनुकूलाः, अत्यन्तं उत्तमाः श्वसनक्षमता च सन्ति । कठोरता अतीव कठिना नास्ति, अतः समग्रं आरामः तुल्यकालिकरूपेण अधिकः भवति ।



अपरं तु नारिकेले गद्दासु यद्यपि किञ्चित् कठोरता भवति तथापि प्रायः गोंदेन सह बन्धनं भवति अतः तेषु फॉर्मेल्डीहाइड् युक्तं भवति नारिकेले गद्दानां कच्चा मालः नारिकेले खण्डाः भवन्ति, येषु शर्करा भवति, कालान्तरे पतङ्गस्य प्रवणाः भवन्ति

6. 2CM अधिकस्य लेटेक्सस्तरं चिनुत, 1CM अधिकं लेटेक्सस्तरं न चिनुत

यदि भवान् मृदुतरं गद्दाम् इच्छति तथा च लेटेक्स-गद्दाम् इच्छति तर्हि तस्य स्थूलतां पश्यन्तु यदि केवलं १ से.मी मृदुता अतीव कठिनम् अस्ति, न्यूनातिन्यूनं २ सेन्टिमीटर् स्थूलतां चिनुत!



7. मध्यममूल्यं चिनुत न तु अतिमहत्त्वपूर्णं।



गद्दा चयनं कुर्वन् भवता स्वस्य आर्थिकबलस्य आधारेण निर्णयः करणीयः महता मूल्यानां अनुसरणं अन्धं कुर्वन्तु दृढवित्तीयबलयुक्ताः जनाः कदापि दशसहस्राणि गद्दाः परिवर्तयितुं वा क्षिप्तुं वा शक्नुवन्ति Can it be done ?

यदि भवान् तत् कर्तुं न शक्नोति तर्हि केवलं किफायती गद्दा चिनुत! अतीव उत्तमं न भविष्यति, परन्तु पञ्चषड् वर्षाणां उपयोगानन्तरं सुष्ठु भविष्यति!

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)