समाचारं

"ग्लोबल फ्यूजन इण्डस्ट्री रिपोर्ट २०२४" इति प्रकाशितम्, यत्र परमाणुसंलयन-उद्योगे वैश्विकनिवेशः ७ अरब अमेरिकी-डॉलर्-अधिकः अभवत् ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्ये स्वच्छ ऊर्जास्रोतत्वेन परमाणुसंलयनेन व्यापकं ध्यानं आकृष्टम् अस्ति । २०२२ तमे वर्षे एमआईटी टेक्नोलॉजी रिव्यू इत्यनेन "विश्वस्य शीर्षदशसु सफलताप्रौद्योगिकयः" इति संकुचितसंलयनप्रौद्योगिक्याः चयनं कृतम् ।

बहुजनानाम् चिन्ता यः प्रश्नः अस्ति सः अस्ति यत् परमाणुसंलयनस्य व्यावसायिकीकरणं कदा भविष्यति ?

यद्यपि अल्पकालीनरूपेण तस्य व्यावसायिकीकरणं अद्यापि चुनौतीपूर्णं वर्तते तथापि विश्वं परमाणुसंलयनस्य व्यावसायिकविकासं सक्रियरूपेण प्रवर्धयति ।

संलयन-उद्योग-सङ्घेन प्रकाशितस्य "२०२४ वैश्विकसंलयन-उद्योग-रिपोर्ट्"-अनुसारं परमाणु-संलयन-उद्योगेन विश्वव्यापीरूपेण ७.१ अरब-अमेरिकीय-डॉलर्-अधिकं निवेशः आकृष्टः अस्ति २०२३ तमे वर्षात् संलयन-सम्बद्धानां प्रौद्योगिकीनां विकासाय समर्थनार्थं ९० कोटि-डॉलर्-अधिकं नूतनं वित्तपोषणं प्रविष्टम् अस्ति ।

२०२३ तमे वर्षे संघेन प्रकाशितस्य वार्षिकप्रतिवेदने वैश्विकपरमाणुसंलयनकम्पनीनां संख्या ४३ आसीत्, अस्मिन् वर्षे च एषा संख्या ४५ यावत् वर्धिता अस्ति विगत १२ मासानां तुलने सर्वकारीयसार्वजनिकवित्तपोषणसमर्थने ५७% वृद्धिः अभवत्, यत् ४२६ मिलियन अमेरिकीडॉलर् यावत् अभवत् ।

विभिन्नकम्पनीनां विगतवित्तपोषणस्य मध्ये त्रीणि अमेरिकीसंलयन ऊर्जाकम्पनयः अधिकं ध्यानं आकर्षितवन्तः, येषु सन्ति: Xcimer Energy इत्यस्य १० कोटि अमेरिकीडॉलर्, SHINE Technologies इत्यस्य ९० मिलियन अमेरिकी डॉलरः, Helion Energy इत्यस्य ६५ मिलियन अमेरिकी डॉलरः च


चित्रम्丨संलयन उद्योग संघेन विमोचितं "२०२४ वैश्विकसंलयन उद्योग प्रतिवेदनम्" (स्रोतः: संलयन उद्योग संघः)

यदा परमाणुसंलयनस्य विषयः आगच्छति तदा प्रथमं अस्माकं मनसि चुम्बकीयनिरोधसंलयनयन्त्रं टोकामाक् तथा लेजरजडनिरोधपरमाणुसंलयनं भवति

टोकामाक् इति वलय-आकारस्य यन्त्रं मूलतः १९५० तमे दशके सोवियत-वैज्ञानिकैः आविष्कृतम् । एतत् यन्त्रं संलयन-इन्धनं दीर्घकालं यावत् पर्याप्त-उच्चतापमानं धारयति यत् प्लाज्मा-निर्माणं भवति, ततः प्लाज्मा-निरोधाय चुम्बकीय-क्षेत्रस्य उपयोगं करोति

चुम्बकीयक्षेत्रं अदृश्यं अमूर्तं च भवति, तथा च कोटि-कोटि-अङ्कस्य उच्चतापमानस्य स्थिररूपेण अस्तित्वं प्राप्तुं शक्नोति । एकदा प्रज्वलनस्य स्थितिः प्राप्ता चेत् टोकामाक् यावत् प्लाज्मा अस्थिरः न भवति तावत् यावत् प्रतिक्रियां निरन्तरं स्थापयितुं शक्नोति ।

अन्यः सामान्यः बाध्यताविधिः लेजरजडताप्रतिबन्धः अस्ति, यस्य उपयोगः संयुक्तराज्यसंस्थायाः लॉरेन्स लिवरमोर् राष्ट्रियप्रयोगशालायाः राष्ट्रियप्रज्वलनसुविधा (NIF) इत्यनेन क्रियते

एतत् यन्त्रं ठोसपरमाणुइन्धनकणे एकस्मिन् समये अत्यल्पे काले बहुविधं उच्चशक्तियुक्तं लेजरपुञ्जं विकिरणयति, तस्य तापमानं वर्धयति, प्लाज्मारूपेण परिणमयति, विस्फोटं प्रेरयति, ड्यूटेरियम-त्रिटियम-योः अधिकं विस्फोटं करोति, परिणामतः श्रृङ्खलाविक्रिया भवति ।

२०२२ तमे वर्षे एनआईएफ इत्यनेन प्रथमवारं संलयनप्रज्वलनात् शुद्ध ऊर्जालाभः प्राप्तः ।

तस्य विपरीतम् Xcimer Energy इति संस्था एनआईएफ इत्यस्मात् उत्तमं परिणामं प्राप्तुं दावान् करोति । यथा, लेजर ऊर्जायाः १० गुणान् जनयन्तु, कार्यक्षमतां १० गुणान् वर्धयन्तु, प्रतिजूलव्ययः एनआईएफस्य त्रिंशत् भागं यावत् न्यूनीकरोतु ।

चीनीयविपण्ये २०२२ तमे वर्षे स्थापितं परमाणुसंलयनस्टार्टअपं हानहाई जुनेङ्ग् इत्यनेन एन्जेल् गोलवित्तपोषणं प्रारब्धम् ।

अपि च, अस्मिन् वर्षे अप्रैलमासे 50 मिलियन युआनस्य वित्तपोषणराशिः सम्पन्नः अभवत् निवेशसंस्थाः हुआयिंग कैपिटल, किजी चुआंगटन, किङ्ग्झौ कैपिटल तथा हौशी कैपिटल इत्येतयोः कृते आगताः .

कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं तस्याः मूलदलस्य घरेलु अनुसंधानविकासविद्यालयेषु प्रासंगिकः अनुभवः अस्ति तथा च संलयनक्षेत्रे वैज्ञानिकसंशोधनसंस्थासु सहकारिणी-इकाइषु सीएनएसी-संस्थायाः परमाणु-उद्योगस्य दक्षिणपश्चिम-भौतिकशास्त्र-संस्थायाः, चीनीय-देशस्य प्लाज्मा-भौतिकशास्त्रस्य संस्थानम् अस्ति विज्ञान-अकादमी, चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः, हुआझोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः च प्रतीक्षन्ते ।

हन्हाई ऊर्जायाः मुख्यकार्यकारी क्षियाङ्ग जियाङ्गः चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयात् स्नातकपदवीं पीएचडी च प्राप्तवान्, तस्य शोधदिशा च चुम्बकीयनिरोधसंलयनयन्त्रं टोकामाक् अस्ति

डॉक्टरेट् पदवीं प्राप्त्वा सः दशवर्षेभ्यः अधिकं यावत् वैज्ञानिकसंशोधनसंस्थायां कार्यं कृतवान् तथा च चुम्बकीयनिरोधसंलयनयन्त्रस्य टोकामाक् तथा लेजरजडतानिरोधपरमाणुसंलयनस्य शोधकार्य्ये समृद्धः अनुभवः सञ्चितवान्

तकनीकीदृष्ट्या हन्हाई ऊर्जासान्द्रीकरणं क्षेत्रविपर्ययविन्यासस्य (FRC) नियन्त्रितपरमाणुसंलयनयन्त्रस्य उपयोगं करोति ।

एफआरसी इत्यस्मिन् प्लाज्मा डोनट्-सदृशस्य वलयसंरचनायाः अन्तः निरुद्धः भवति, चुम्बकीयक्षेत्रेण च परितः भवति । अन्येषां संलयननिरोधसंकल्पनानां यथा टोकामाक् अथवा तारकीययंत्रस्य विपरीतम्, सम्पूर्णः एफआरसी प्लाज्मा तत्सम्बद्धं चुम्बकीयक्षेत्रं च स्वयमेव समाहितसंरचनां निर्माति

हानहाई ऊर्जा "चीनस्य हेलिओन् ऊर्जा भवितुम् आशास्ति" अस्य तकनीकीमार्गस्य विषये बहु सार्वजनिकसूचनाः नास्ति, विदेशेषु समानं तकनीकीमार्गं विद्यमानस्य अमेरिकनपरमाणुसंलयनकम्पनीतः किञ्चित् सन्दर्भं प्राप्नुमः।

हेलियन ऊर्जायाः संलयनजनरेटर्-इत्यनेन संलयन-इन्धनस्य तापमानं १० कोटि-सेल्सियस-अधिकं यावत् वर्धते, अत्यन्तं कुशल-नाडीषु प्रत्यक्षतया विद्युत्-ऊर्जा-निष्कासनं च भवति ड्यूटेरियमः हीलियम-३ च हेलियन ऊर्जा परमाणुसंलयनस्य इन्धनरूपेण क्रमेण प्लाज्मा अवस्थां यावत् तापिताः भवन्ति, चुम्बकाः च प्लाज्मां FRC इत्यस्य संरचनायां सीमितं करिष्यन्ति

ततः चुम्बकाः यन्त्रस्य विपरीतान्तात् १० लक्षं मील प्रतिघण्टां यावत् एफआरसीद्वयं त्वरयन्ति, येन केन्द्रे तेषां टकरावः भवति । यदा FRC प्रणाल्याः केन्द्रे टकरावं करोति तदा पुनः प्रबलेन चुम्बकीयक्षेत्रेण संपीडितं भविष्यति यावत् १० कोटि डिग्री सेल्सियस (९ केवी) अधिकं संलयनतापमानं न प्राप्यते

अस्मिन् तापमाने ड्यूटेरियम-हीलियम-३ आयनानि पर्याप्तशीघ्रं गच्छन्ति येन तयोः मध्ये प्रतिकर्षकबलाः अतिक्रान्ताः भवन्ति, ततः संलयनविक्रिया भवति तथा, संलयनप्रक्रियायाः उपभोगापेक्षया अधिका ऊर्जा मुक्ता भवति। नूतनसंलयनशक्तेः निर्माणेन सह प्लाज्माविस्तारः भवति ।

चीनीयविपण्ये परमाणुसंलयनस्य विकासवेगः उपेक्षितुं न शक्यते । हन्हाई ऊर्जायाः अतिरिक्तं अन्येषां वाणिज्यिकसंलयनकम्पनीनां कृते अद्यतनवित्तविकासाः अभवन् ।

यथा, मार्चमासे ज़िंग्हुआन् जुनेङ्ग् इत्यनेन प्री-ए-गोल-वित्तपोषणरूपेण कोटि-कोटि-युआन्-रूप्यकाणि प्राप्तानि । मेमासे फ्यूजन न्यू एनर्जी इत्यनेन सीरीज ए वित्तपोषणं प्राप्तम्, परन्तु वित्तपोषणस्य राशिः अद्यापि न प्रकाशिता, मे २०२३ तमे वर्षे कम्पनी १.५ अरब युआन् इत्यस्य वित्तपोषणस्य एन्जिल् दौरं सम्पन्नवती अस्ति ।

विगतवर्षद्वये ऊर्जा-एकलतां प्रायः ४० कोटि-युआन्-रूप्यकाणां एन्जेल्-प्री-ए-गोल-वित्तपोषणं प्राप्तवती अस्ति । तदतिरिक्तं ईएनएन समूहस्य सहायककम्पनी ईएनएन टेक्नोलॉजी कम्पनी अपि परमाणुसंलयनप्रौद्योगिक्याः विकासाय प्रतिबद्धा अस्ति ।

वैश्विक-चीन-बाजारेषु परमाणु-संलयन-कम्पनीनां गतिशीलतायाः आधारेण वयं परमाणु-संलयन-प्रौद्योगिक्याः प्रगतिम्, निरन्तर-विकासं च द्रष्टुं शक्नुमः यत् २०४० तः पूर्वं परमाणु-संलयन-कम्पनयः जालस्य कृते विद्युत्-प्रदानं कर्तुं शक्नुवन्ति वा इति विषये प्रौद्योगिकी, शक्तिदक्षता, DeepTech वित्तीयसमर्थनादिषु चुनौतीनां श्रृङ्खलेषु निकटतया ध्यानं दास्यति।


सन्दर्भाः : १.

https://www.fusionindustryassociation.org/fia-launches-2024-वैश्विक-संलयन-उद्योग-रिपोर्ट/

https://xcimer.energy/xcimer-उत्पादित-100-मिलियन-जड-संलयन-ऊर्जा-व्यावसायीकरण-मार्गे/

https://www.shinefusion.com/ इति वृत्तान्तः ।

https://www.helionenergy.com/ इति वृत्तान्तः ।

समर्थनम् : अहं स्वप्ने न जानामि

टाइपसेटिंग्: चू जियाशी

02/

03/

04/

05/