समाचारं

NIO Li Bin: नूतने NIO Phone इत्यस्मिन् शून्यं प्रणालीविज्ञापनं शून्यं व्यावसायिकपूर्वस्थापनं च अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् अद्य अपराह्णे शङ्घाईनगरे "NIO IN 2024 NIO Innovation and Technology Day" इति कार्यक्रमः आयोजितः।

ली बिन् इत्यनेन परिचयः कृतः यत् नूतनः एनआईओ-फोनः अद्यापि शून्य-प्रणाली-विज्ञापनस्य शून्य-व्यापारिक-पूर्व-स्थापनस्य च आग्रहं करोति विज्ञापनानाम् संख्यायाः दृष्ट्या च आवश्यक-पूर्व-स्थापितानां सॉफ्टवेयर-सङ्ख्यायाः दृष्ट्या एनआईओ-इत्येतत् दूरं पृष्ठतः इति वक्तुं शक्यते, सर्वदा एव आसीत् पृष्ठतः, पृष्ठतः च सर्वदा भविष्यति।


ली बिन् इत्यनेन अपि परिचयः कृतः यत् किञ्चित्कालपूर्वं केचन निर्मातारः अपि मोबाईल-फोन-प्रणाली ० विज्ञापनस्य अनुसरणं कृतवन्तः, परन्तु ते किञ्चित्कालं यावत् तत् कृतवन्तः, ततः ते स्थातुं न शक्तवन्तः

भवतु नाम मोबाईल-फोन-विक्रयः अतीव उत्तमः, वर्षे दश-कोटि-आयः भवति, तथा च हानिः अतिशयः, यत् सर्वे अवगन्तुं शक्नुवन्ति, परन्तु एनआईओ-संस्था न्यूनानि मोबाईल-फोनानि विक्रयति, तस्य महत् लाभं च अस्ति, अतः विज्ञापन-आयस्य चिन्ता न करोति | .


तदतिरिक्तं NIO Phone कृते Sky UI2.0 इत्यस्मात् आरभ्य NIO इत्यनेन क्रमेण तृतीयपक्षीय-अनुप्रयोगानाम् अनुभवं सुधारयितुम् प्रयत्नः कृतः ।

अधुना अनेकेषु एप्स् मध्ये मुक्त-पर्दे विज्ञापन-कूदः भवति NIO Sky UI 2.0 इत्यस्य स्मार्ट-अनुमतिः मुक्त-पर्दे विज्ञापन-कूदस्य संवेदनशीलतां बहुधा न्यूनीकर्तुं शक्नोति तथा च उपयोक्तृभ्यः विज्ञापनं द्रष्टुं वा न वा उपक्रमं प्रत्यागन्तुं शक्नोति।

अनुप्रयोगानाम् मध्ये कूर्दनार्थं Sky UI 2.0 एतादृशं कार्यं ज्ञातुं शक्नोति तथा च प्रणालीस्तरस्य स्क्रीन-प्रधान-पॉप-अप इत्यादीनां केषाञ्चन कार्याणां समाप्त्यर्थं पॉप-अप-स्मरणं प्रदास्यति

समाचारानुसारं Weilai इत्यस्य नूतनः द्वितीयपीढीयाः NIO Phone तृतीयपीढीयाः Snapdragon 8 प्रमुखप्रोसेसरेन सह मानकरूपेण आगच्छति, यत्र वैकल्पिकं 16GB+1T स्मृतिः भण्डारणसंयोजनं च अस्ति

सुपर संतुलितप्रकाशसंवेदनशीलतायुक्ताः त्रयः कॅमेरा ५० मेगापिक्सेल-पेरिस्कोप्-टेलीफोटो-लेन्सेन सुसज्जिताः सन्ति, यत् बहुविध-फोकल्-दीर्घतायाः मध्ये स्वतन्त्रतया स्विच् कर्तुं शक्नोति लेन्सस्य गुणवत्ता उच्चा अस्ति तथा च इमेजिंग्-प्रभावः उत्तमः अस्ति

दूरभाषे सुसज्जिता NIO Gunyu शीतलनप्रणाली कोर-ताप-स्रोतस्य १००% भागं कवरं करोति यदा Honor of Kings-क्रीडा २० मिनिट्-पर्यन्तं चालू भवति तदा Genshin Impact-क्रीडा चालू भवति चेत् ४०.५ डिग्री-तापमानेन ११९.९ फ्रेम-इत्येतत् निर्वाहयति ३० निमेषपर्यन्तं ५९.८ फ्रेम्स निर्वाहयति ।