समाचारं

१० वर्गमीटर् व्यासस्य स्नानगृहस्य अधिकं तर्कसंगतं उपयोगः कथं करणीयः ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं चिरकालात् शेन्झेन्-नगरस्य किफायती-गृहेषु ध्यानं ददामि, लघुशय्यागृहाणि, लघुस्नानगृहाणि च द्रष्टुं अभ्यस्तः अस्मि, परन्तु सहसा अहं तस्मात् बृहत्तरं दृष्टवान् ।

न, केचन जनाः वदन्ति यत् सर्वत्र महत् दृश्यमानं गृहं प्राप्तम्, परन्तु स्नानगृहं अतिविशालं मन्यन्ते, यत् अत्यन्तं अपव्ययः एव ।

यदि भवन्तः सम्यक् पश्यन्ति तर्हि भवन्तः पश्यन्ति यत् एतत् अतीव विशालं अस्ति, अहं च सहसा असहजतां अनुभवामि!

यदि भवन्तः तस्य सदुपयोगं न कुर्वन्ति तर्हि तस्य अपव्ययः भविष्यति।



अतः, एतादृशं विशालं स्नानगृहं कथं उपयोक्तव्यम् ?

1. स्नानकुण्डं स्थापयतु

यथा चित्रात् दृश्यते, प्रवेशद्वारे स्थितं स्थानं स्नानकुण्डस्य कृते पर्याप्तं विशालम् अस्ति ।

यदा अहं प्रतिदिनं कार्यात् अवतरितुं गृहं गच्छामि तदा अहं सुन्दरं उष्णं स्नानं करोमि तथा च एतावत् आरामदायकं भवति।

यदि गृहे बालकाः सन्ति तर्हि पर्याप्तं स्नानक्षेत्रं भवति ।

2. तरणकुण्डं कुरुत

केचन जनाः अपि वदन्ति यत् भवन्तः तरणकुण्डं कृत्वा गृहे एव तरितुं शक्नुवन्ति।

न वक्तव्यं, लघुतरणकुण्डस्य कृते अवश्यमेव स्थानं वर्तते ।

प्रौढानां तरणं न युक्तं, किन्तु बालकानां तरणं सर्वथा पर्याप्तम् ।

विशेषतः ग्रीष्मकाले तरणकुण्डेषु सामुदायिकतरणकुण्डेषु च गमनम् अस्वच्छं, जनसङ्ख्यायुक्तं च भवति । गृहे तरणकुण्डे स्वच्छतायुक्तं सुरक्षितं च भवति, परन्तु प्रौढैः सर्वदा तस्मिन् दृष्टिः स्थापयितव्या भवति, बालकाः स्वयमेव क्रीडितुं न शक्नुवन्ति ।

3. विभाजनं कुर्वन्तु

स्नानगृहं द्विधा विभज्य अग्रभागं भण्डारगृहरूपेण वा वस्त्रकक्षरूपेण वा उपयोक्तुं अपि महत् स्यात्।

यदि सम्पूर्णं स्नानगृहं १० वर्गमीटर् भवति तर्हि ६ वर्गमीटर् वस्त्रकक्षरूपेण उपयोक्तुं शक्यते, यत् अत्यन्तं विशालं भवति ।

चिन्तयन्तु, केषाञ्चन किफायती आवासस्य द्वितीयः शय्यागृहः केवलं ५ वा ६ वर्गमीटर् अस्ति!

4. अध्ययनं कुरुत

अस्य स्थानस्य उपयोगः लघु अध्ययनकक्षरूपेण अपि कर्तुं शक्यते ।

स्नानगृहं विभक्तं वामे द्वारं च उद्घाटितम् अस्ति।

अध्ययनद्वाररूपेण प्रयुक्तं मूलद्वारं दक्षिणपार्श्वे उद्घाट्यते, येन ते परस्परं बाधां न कुर्वन्ति, अधिकांशजना: पृथक् इति वक्तुं न शक्नुवन्ति

सर्वं सर्वं एतावता विशाले स्नानगृहे एतावन्तः स्थानानि सन्ति ।

आर्द्रं शुष्कं च पृथक्करणं स्नानगृहस्य, शौचालयस्य, वाशबेसिनस्य, धूपपात्रस्य, परिवर्तनकक्षस्य च कार्याणि सम्यक् एकीकृत्य स्थापयति।

भवन्तः खिडक्याः पार्श्वे इस्त्रीफलकं अपि स्थापयित्वा वस्त्रशुष्कीकरणार्थं बालकनीरूपेण उपयोक्तुं शक्नुवन्ति, यत् वस्तुतः शीतलम् अस्ति ।

अतः, यदि भवन्तः एतादृशं विशालं स्नानगृहं प्राप्नुवन्ति तर्हि तस्य सदुपयोगं कुर्वन्तु, तस्य व्यर्थं न व्यर्थं कुर्वन्तु।