समाचारं

पृथिवीरक्षाबलस्य ६ समीक्षाः मिश्रितसमीक्षां प्रति उन्नताः: महाकाव्यविषयाणां समाधानं क्रियते

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैण्डलोट् द्वारा विकसितस्य क्लासिक एक्शन शूटिंग् गेमस्य "Earth Defense Force 6" इत्यस्य PC संस्करणं आधिकारिकतया 25 जुलाई दिनाङ्के विमोचितम् अस्ति।क्रीडकानां कृते स्वस्य Epic खातानां संयोजनस्य क्रीडायाः अनिवार्यस्य आवश्यकतायाः कारणात्, तथैव क्रीडायां एव प्रदर्शनस्य समस्यानां कारणात्, खिलाडयः "पृथिवी रक्षाबलं 6" अङ्गुष्ठं दत्तवन्तः "रक्षाबलं 6" नकारात्मकसमीक्षां प्राप्तवान्, तथा च क्रीडायाः मूल्याङ्कनं एकदा "अधिकांशतः नकारात्मकसमीक्षाः" अभवत् ।


२६ जुलै दिनाङ्के सायं "पृथिवीरक्षाबलः ६" आधिकारिकतया अवदत् यत् विश्वस्य खिलाडिभ्यः बहु प्रतिक्रियाः प्राप्ताः, तथा च उक्तवान् यत् सः विकासदलेन सह कार्यं कुर्वन् अस्ति यत् खिलाडयः स्वस्य महाकाव्यस्य सम्बद्धतां कर्तुं बाध्यं कुर्वन्ति इति समस्यायाः समाधानं कर्तुं शक्नोति खातानि, परन्तु समाधानार्थं कियत् प्रतिक्रियायाः आवश्यकता भविष्यति इति अद्यापि स्पष्टं न भवति। प्रेससमये "पृथिवीरक्षाबल 6" इत्यस्य Steam समीक्षा "मिश्रितसमीक्षा" यावत् वर्धिता अस्ति ।



अस्य क्रीडायाः कथा पञ्चपुस्तकस्य कथावस्तुनः अनन्तरं भवति । २०२४ तमे वर्षे अन्ततः अज्ञात-आक्रमणकारिणां विरुद्धं दीर्घकालं यावत् युद्धे मानवजातिः विजयी अभवत् । शत्रु "स्टार गाइड्स्" इत्यस्य पश्चात्तापस्य अनन्तरं यद्यपि पृथिवी शान्तिं प्राप्तवती तथापि जनसंख्या केवलं १०% इत्येव तीव्ररूपेण न्यूनीभूता, विश्वं च पतनस्य मार्गे आसीत् वर्षत्रयानन्तरं २०२७ तमे वर्षे अयं निराशाजनकः इव नूतनः संसारः पुनः एकस्य क्षणस्य सामनां कृतवान् यदा कस्यचित् पृथिव्याः भाग्यस्य विरुद्धं स्थातुं आवश्यकता आसीत् ।