समाचारं

Google Pixel 9 Pro Fold तन्तुयुक्तं फ़ोनप्रतिपादनं उजागरितम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 27 जुलाई दिनाङ्के ज्ञापितं यत् स्रोतः @OnLeaks इत्यनेन प्रौद्योगिकीमाध्यमेन 91Mobile इत्यनेन सह मिलित्वा Google Pixel 9 Pro Fold folding phone इत्यस्य उच्चपरिभाषा-प्रतिपादनं साझां कृतम्।कुलम् द्वौ वर्णौ प्रदर्शितौ स्तः : कृष्णवर्णीयः (ओब्सिडियनः) बेजवर्णीयः (पोर्सलेन्) च ।


आन्तरिकपर्दे

उजागरितविवरणानां अनुसारं गूगलपिक्सेल ९ प्रो फोल्ड् इत्यस्य आन्तरिकपर्दे ८.० इञ्च् अस्ति, यस्य आयामाः १४७x१४१ मि.मी., रिजोल्यूशनं २१५२ x २०७६, रिफ्रेश रेट् १२०Hz, पिक्सेलघनत्वं ३७४ पीपीआई, आस्पेक्ट् रेश्यो च ६:५ अस्ति

पूर्वपीढीयाः Pixel Fold इत्यस्य तुलने एतत् आन्तरिकं स्क्रीन उन्नयनं मुख्यतया आकारेण प्रकाशेन च प्रतिबिम्बितम् अस्ति आकारः ७.६ इञ्च् तः ८.० इञ्च् यावत् उन्नयनं कृतम् अस्ति, तथा च पूर्ण-स्क्रीन् HDR प्रकाशः १००० निट् तः १६०० निट् यावत् उन्नयनं कृतम् अस्ति

बाह्यपर्दे

Google Pixel 9 Pro Fold इत्यस्य आन्तरिकपर्दे ६.२४ इञ्च् अस्ति, यदा पूर्वपीढीयाः ५.८ इञ्च् आसीत् The HDR brightness 1800 nits (पूर्वपीढी 1200 nits आसीत्) यावत् उन्नयनं कृतम् अस्ति, तथा च आस्पेक्ट् रेश्यो 17.4:9 अस्ति

विद्युत्कोष

Pixel 9 Pro Fold folding screen मोबाईलफोनस्य बैटरीक्षमता 4560mAh (1183mAh + 3377mAh) इति रेटेड् अस्ति ।

कॅमेरा

Pixel 9 Pro Fold इत्यस्मिन् 48MP मुख्यकॅमेरा, 10.5MP अल्ट्रा-वाइड्-एङ्गल् कॅमेरा, 10.8MP टेलिफोटो सेंसर च भवितुं शक्नोति ।

प्रोसेसर तथा स्मृति

तन्तुयुक्तं यन्त्रं आन्तरिकं Tensor G4 चिपसेट् इत्यनेन चालितं कर्तुं शक्यते । एतत् तस्य पूर्ववर्ती Tensor G2 इत्यस्मात् उन्नयनं भविष्यति । चिपसेट् १६GB पर्यन्तं रैम् इत्यनेन सह युग्मीकरणं कर्तुं शक्यते ।

IT House अधिकानि चित्राणि निम्नलिखितरूपेण संलग्नं करोति।