समाचारं

३,००० तः अधिकाः ऋणदातारः!जिन्के - अस्मिन् वर्षे चतुर्थे त्रैमासिके न्यायिकपुनर्गठनं सम्पन्नं कर्तुं योजना अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकवर्षात् अधिकं यावत् पुनर्गठनस्य प्रचारं कृत्वा जिन्के रियल एस्टेट् ग्रुप् कम्पनी लिमिटेड् (अतः "जिन्के शेयर्स्" इति उच्यते) इत्यनेन स्वस्य नवीनतमघोषणायां सूचितं यत् तस्य न्यायिकपुनर्गठनकार्यं २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके सम्पन्नं कर्तुं योजना अस्ति .

२५ जुलै दिनाङ्के प्रातः ९:३० वादने चोङ्गकिंग् क्रमाङ्कस्य ५ मध्यवर्ती जनन्यायालयेन जिन्के रियल एस्टेट् ग्रुप् कम्पनी लिमिटेड् (अतः परं “समागमः” इति उच्यते) इत्यस्य दिवालियापनस्य पुनर्गठनस्य च प्रकरणस्य प्रथमा ऋणदातृसमागमः ऑनलाइन आयोजिता . मतदानाधिकारयुक्ताः कुलम् ३,३२१ ऋणदातारः सभायां उपस्थिताः आसन्, कुलम् असुरक्षितदावाः ५२.५९९ अरब युआन् आसीत् । सभायाः कार्यसूचौ नव विषयाः सन्ति, यथा प्रबन्धकस्य कर्तव्यनिष्पादनस्य प्रतिवेदनं, ऋणदातुः अधिकारस्य घोषणां समीक्षा च, ऋणदातुः सम्पत्तिस्थितिप्रतिवेदनं, लेखापरीक्षासंस्थायाः व्याख्या इत्यादयः



२५ जुलै दिनाङ्के सायं ६ वादनपर्यन्तं कुलम् ३,२४५ लेनदाराः "जिन्के रियल एस्टेट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य दिवालियापन-पुनर्गठन-प्रकरणस्य कृते ऑफ-साइट् तथा ऑनलाइन-लेनदार-समागमस्य मतदानस्य च नियमानाम्" पक्षे मतदानं कृतवन्तः आसन् सभायां उपस्थितानां मतदानअधिकारयुक्तानां ऋणदातृणां संख्या ९७.७१%, यत् दावानां प्रतिनिधित्वं करोति तत् ४६.२२२ अरब युआन्, कुल असुरक्षितदावानां ६३.९०%, आर्धाधिकम्।

"जिन्के रियल एस्टेट ग्रुप कंपनी लिमिटेड् इत्यस्य दिवालियापनपुनर्गठनप्रकरणस्य ऋणदातृसंपत्तिप्रबन्धनयोजना" इत्यस्य विषये कुलम् ३,१३१ लेनदाराः सहमतिरूपेण मतदानं कृतवन्तः, येन सभायां उपस्थितानां मतदानअधिकारयुक्तानां लेनदारानाम् संख्यायाः ९४.२८% भागः अभवत् , आर्धाधिकं तेषां प्रतिनिधित्वं कृतानां दावानां राशिः ४३४.२ अर्बं आसीत्, यत् कुल असुरक्षितदावानां ६०.०३%, आर्धाधिकं भवति

अतीतं पश्यन् जिन्के शेयर्स् इत्यनेन २०२३ तमस्य वर्षस्य मेमासे पुनर्गठनस्य प्रस्तावः कृतः । तस्मिन् समये चोङ्गकिङ्ग् डुआन्हेङ्ग् कन्स्ट्रक्शन इन्जिनियरिंग् कम्पनी लिमिटेड् इत्यनेन जिन्के इत्यस्मै अधिसूचनापत्रं जारीकृतम् यत् यद्यपि जिन्के स्वस्य बकाया ऋणं दातुं न शक्नोति तथा च स्पष्टतया सॉल्वेन्सी इत्यस्य अभावः अस्ति तथापि सूचीकृतकम्पनीरूपेण जिन्के इत्यस्य शेयर्स् इत्यस्य पुनर्गठनमूल्यं अद्यापि निश्चितम् अस्ति , अतः तया जिन्के चोङ्गकिङ्ग् क्रमाङ्क ५ मध्यवर्ती जनन्यायालये जिन्के शेयर्स् इत्यस्य पुनर्गठनार्थं आवेदनं कृतम् इति सूचना दत्ता ।

पुनर्गठनकार्यस्य सुचारुतया प्रचारार्थं जिन्के कम्पनी लिमिटेड् एकवर्षात् अधिकं यावत् सज्जतां कुर्वती अस्ति इति अवगम्यते। २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के जिन्के शेयर्स् इत्यनेन घोषितं यत् ग्रेट् वाल गुओफु इत्यनेन सह "रणनीतिकनिवेशरूपरेखासम्झौते" हस्ताक्षरं कृतवान्, तथा च पुनर्गठननिवेशकरूपेण जिन्के इत्यस्य प्रासंगिकपुनर्गठनप्रक्रियासु भागं ग्रहीतुं अभिप्रायः अस्ति अस्मिन् वर्षे फेब्रुवरीमासे २१ दिनाङ्के जिन्के कम्पनी लिमिटेड् इत्यनेन घोषितं यत् कम्पनी पुनर्गठनार्थं आवेदनं कृतवती अस्ति तथा च न्यायालयेन आवेदनसामग्री प्राप्ता इति। एप्रिल-मासस्य २२ दिनाङ्के चोङ्गकिङ्ग्-क्रमाङ्कस्य ५ मध्यवर्ती-जनन्यायालयेन जिन्के-शेयर्स्, चोङ्गकिङ्ग्-जिन्के-इत्येतयोः पुनर्गठन-अनुरोधाः स्वीकुर्वितुं निर्णयः कृतः ।

अस्मिन् वर्षे मे २२ दिनाङ्के जिन्के शेयर्स् इत्यनेन "पुनर्गठनदावानां घोषणायाः सूचना तथा ऋणदातृणां सभायाः आह्वानस्य घोषणा" इति प्रकटितम् । मासद्वयाधिककालस्य घोषणायाः, दावानां समीक्षायाः च अनन्तरं प्रथमा ऋणदातृसमागमः आधिकारिकतया २५ जुलै दिनाङ्के आयोजिता ।सर्वे आवश्यकाः मतदानविषयाः ऋणदातृसमागमेन अनुमोदिताः, यस्य अर्थः अस्ति यत् जिन्के-पुनर्गठनं माइलस्टोन् प्राप्तवान् अस्ति

अवगम्यते यत् नूतनस्य "राष्ट्रस्य नव-अनुच्छेदस्य" अन्तर्गतं नियामक-अधिकारिणः सूचीकृत-कम्पनीनां पर्यवेक्षणे अधिकाधिकं कठोरताम् अवाप्तवन्तः, सूचीकृत-कम्पनीरूपेण औपचारिक-पुनर्गठन-अनुरोधं स्वीकुर्वितुं पूर्वं त्रीणि शर्ताः पूर्तव्याः सन्ति: प्रथमं, क चीनप्रतिभूतिनियामकआयोगात् आपत्तिरहितानुमोदनं द्वितीयं सर्वोच्चजनन्यायालयस्य अनुमोदनं प्राप्तुं, तृतीयं च प्रादेशिकप्रान्तीयसर्वकारस्य समर्थनं प्राप्तुं। सम्प्रति जिन्के कम्पनी लिमिटेड् इत्यनेन एते त्रयः मार्गाः प्राप्ताः ।

तदनन्तरं पुनर्गठनस्य मोटा-मोटी समय-सारणीयाः विषये, जिन्के-पुनर्गठन-प्रबन्धकः सम्प्रति पुनर्गठन-निवेशकानां नियुक्तिं चयनं च कुर्वन् अस्ति "पुनर्गठननिवेशयोजना" इत्यस्य, प्रबन्धकः प्रतिस्पर्धीचयनद्वारा अन्तिमपुनर्गठननिवेशकं निर्धारयिष्यति।

जिन्के शेयर्स् इत्यनेन दर्शितं यत् वर्तमानकार्यव्यवस्थानुसारं न्यायिकपुनर्गठनकार्यं २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके सम्पन्नं कर्तुं योजना अस्ति।

नण्डु बे फाइनेन्शियल न्यूजस्य संवाददाता Qiu Yongfen इत्यनेन साक्षात्कारः कृतः, लिखितः च