समाचारं

PS5 इत्यस्य नवीनविशेषताः खिलाडिभिः प्रशंसिताः सन्ति: 3D श्रव्यविन्यासः क्रीडासु सुपर उपयोगी अस्ति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सोनी इत्यनेन PS5 सिस्टम् सॉफ्टवेयरस्य बीटा संस्करणस्य प्रक्षेपणस्य घोषणा कृता अग्रिमस्य अपडेट् इत्यस्य मुख्यविषयेषु 3D ऑडियो विन्यासः, नूतनाः Remote Play सेटिंग्स्, पतलेः हल्के च PS5 इत्यस्य कृते नियन्त्रक अनुकूली चार्जिंग् च सन्ति । केवलं विशिष्टदेशेभ्यः प्रतिभागिनः एव कतिपयान् मासान् यावत् परीक्षायां भागं ग्रहीतुं आमन्त्रिताः भविष्यन्ति, तदनन्तरं फर्मवेयर-अद्यतनं वैश्विकरूपेण प्रसारितं भविष्यति

प्लेस्टेशनलाइफस्टाइलस्य अनुसारं परीक्षणप्रतिभागिनः विदेशेषु गेमिंग् मञ्चेषु सामाजिकमाध्यमेषु च नूतनप्रणालीविशेषतानां विषये चर्चां कृतवन्तः, सर्वसम्मत्या च व्यक्तिगतरूपेण 3D श्रव्यविन्यासस्य प्रशंसाम् अकरोत्, बहुक्रीडकशूटिंग्क्रीडासु विशेषतया उपयोगी इति


यद्यपि केचन बीटा-विशेषताः, यथा DualSense तथा PSVR 2 Sense controller adaptive charging, केवलं पतले PS5 मॉडल् इत्यत्र एव उपलभ्यन्ते, तथापि नूतनं audio configuration सर्वेषां खिलाडिनां कृते उपलब्धं भविष्यति, तेषां console model इत्यस्य परवाहं न कृत्वा

बीटा संस्करणं प्रति अद्यतनीकरणानन्तरं खिलाडयः हेडसेट् कृते व्यक्तिगतं 3D श्रव्यप्रोफाइलं सेट् कर्तुं शक्नुवन्ति । प्लेस्टेशन रेडिट् इत्यत्र अनेके खिलाडयः ये एतत् विशेषतां परीक्षितवन्तः ते अवदन् यत् बहुक्रीडकशूटरेषु एतत् विशेषता महत्त्वपूर्णां भूमिकां निर्वहति, शत्रुपदं श्रोतुं सुलभं कर्तुं दिग्दर्शिकश्रव्यं अनुकूलयति एकक्रीडकक्रीडायां क्रीडकाः सकारात्मकप्रतिक्रियाम् अपि दत्तवन्तः, एतेन पर्यावरणस्य विषयाणां बोधः सुकरः भवति इति अवलोक्य ।