समाचारं

बाह्यजालस्थले "AC Shadow" इत्यस्य तुलना "Star Wars: Desperados" इत्यनेन सह करोति?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टार वार्स्: डेस्पेराडोस्" इत्यनेन कालमेव स्वस्य नवीनतमः लाइव् प्रदर्शनस्य विडियो लीक् कृतः, येन श्रृङ्खलायाः बहवः प्रशंसकाः चर्चाः उत्पन्नाः। कश्चन Reddit इत्यत्र पोस्ट् कृतवान् यत् "Assassin's Creed: Shadows" इति अस्य क्रीडायाः अपेक्षया श्रेष्ठम् अस्ति वा इति, येन नेटिजन्स् मध्ये उष्णविमर्शाः उत्पन्नाः।


केचन नेटिजनाः सूचितवन्तः यत् यद्यपि "छाया" "डेस्पेराडो" च द्वौ अपि मुक्तविश्वस्य अनुभवं प्रददति तथापि द्वौ क्रीडाप्रकारौ सर्वथा भिन्नौ स्तः । हत्याराणां पंथः श्रृङ्खला चोरी, पार्कोर, जटिलसामाजिकयान्त्रिकयोः, ऐतिहासिकघटनानां वा पात्राणां च विषये केन्द्रीभूता अस्ति । "छाया" इत्यस्य तुलना अन्यैः "हत्याराः पंथः" इति कृतीभिः सह कर्तुं अनुशंसितम् ।


टिप्पणीक्षेत्रे केचन क्रीडकाः अवदन् यत् यदि भवान् "स्टार वार्स्" श्रृङ्खलायां अन्यैः क्रीडैः सह "डेस्पेराडोस्" इत्यस्य तुलनां कर्तुम् इच्छति तर्हि "स्टार वार्स् जेडी: सरवाइवर्स" "डेस्पेराडोस्" इत्यस्मात् बहु उत्तमः इति भासते "यदि मया चयनं कर्तव्यं स्यात् तर्हि निश्चितरूपेण छायाः स्यात्। यदा सरवाइवरः अस्ति तदा मया पलायितस्य भूमिका किमर्थं कर्तव्या स्यात्?"


वर्तमान समये "स्टार वार्स्: डेस्पेराडोस्" इति चलच्चित्रं विपण्यां प्रविष्टम् अस्ति तथा च योजनानुसारं अगस्तमासस्य ३० दिनाङ्के आधिकारिकतया प्रदर्शितं भविष्यति, यत् PC/PS5/XSX मञ्चे अवतरति ।