समाचारं

यु मिन्होङ्गः - अहं व्यक्तिगतरूपेण भविष्ये "हुई सह चलनम्" इत्यस्य कस्यापि पूंजीसञ्चालने, निवेशे, विकासे च भागं न गृह्णामि।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य सायं जुलै-मासस्य २६ दिनाङ्के वार्तानुसारं प्राच्य-स्क्रीनिङ्ग्-संस्थायाः डोङ्ग-युहुई-इत्यस्य राजीनामा घोषिता । अद्य अपराह्णे ३ वादने ओरिएंटल स्क्रीनिङ्ग् इत्यनेन शेयरधारकाणां सम्भाव्यनिवेशकानां च कृते कम्पनीयाः नवीनतमविकासानां सूचनां प्रदातुं प्रश्नानाम् उत्तरं च दातुं शेयरधारकविनिमयसम्मेलनकॉलः आयोजितः।

नव प्राच्यप्राच्यचयनस्य संस्थापकः, मुख्यकार्यकारी अधिकारीयु मिन्होङ्गसर्वप्रथमं सः भागधारकाणां समक्षं क्षमायाचनां कृतवान्, "मासद्वयं वा त्रयः वा पूर्वं मया उक्तं यत् कम्पनी अव्यवस्थायां कार्यं करोति। अस्माकं गृहनगरे अराजकता वस्तुतः एकः ग्रहणवाक्यः अस्ति, यत् सूचयति यत् कार्याणि सम्यक् न कृतानि इति। एतेन निश्चितं जातम् स्टॉकमूल्ये उतार-चढावः।

ज्ञातव्यं यत् यू मिन्होङ्ग् इत्यनेन उक्तं यत्, "न्यू ओरिएंटल भविष्ये कदापि हेहुई पीर् इत्यस्य किमपि भागं न धारयिष्यति। अहम् एतत् स्पष्टं कर्तुम् इच्छामि यत् सः एतदपि बोधयति यत् "अहं व्यक्तिगतरूपेण 'हेहुई पीर्' इत्यस्मिन् भागं न गृह्णामि।" भविष्ये।" समवयस्कानाम् कोऽपि पूंजीसञ्चालनम्, निवेशः, विकासः च।"

सः मन्यते यत्, "अधुना एषा महती स्थितिः अस्ति। यदि सर्वे मन्यन्ते यत् अहं अध्यक्षत्वेन योग्यः नास्मि तर्हि वयं नूतनं अध्यक्षं मुख्यकार्यकारीं च चिन्वितुं शक्नुमः। अहं मन्ये 'पूर्वचयनम्' 'सहचर्याम्' इत्येतयोः कृते एषः उत्तमः अवसरः अस्ति the Fai'." महती स्थितिः।”(यान यान्) इति ।

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।