समाचारं

३९ वर्गमीटर् व्यासस्य अपार्टमेण्ट् चतुराईपूर्वकं डिजाइनं कृतम् अस्ति, सुन्दरं विशालं च डिजाइनरः असाधारणः आश्चर्यजनकः च अस्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः प्रतिभाशाली डिजाइनरः केवलं ३९ मीटर् व्यासस्य गृहस्य पूर्णतया कार्यात्मकं २-शय्यागृहं २-निवासगृहं च परिणमयितुं अन्तरिक्षविन्यासस्य चतुराईपूर्वकं उपयोगं कृतवान् अस्य सौन्दर्यं ८० मीटर् विशालनिवासस्थानात् न्यूनं नास्ति अधुना उत्तम-डिजाइन-युक्तस्य उत्तम-अन्तरिक्ष-उपयोगस्य च सह अस्य 49m.



वक्रशिखरस्य जापानीशैल्याः डिजाइनः न केवलं चतुराईपूर्वकं संकुचितस्थानस्य समस्यायाः समाधानं करोति, अपितु अस्य लघुगृहस्य उष्णं शान्तं च वातावरणं अपि ददाति यदि अहम् अस्य लघुगृहस्य कृते महत् गृहस्य आदानप्रदानं करोमि तर्हि अहं उत्तरं अविचलितं चिनोमि ।

अस्य वर्गाकारस्य अपार्टमेण्टस्य विषये तु अस्य डिजाइनं खलु उत्तमम् अस्ति, स्पष्टकार्यात्मकविभागाः, उचितविन्यासः च अस्ति । सम्पूर्णं अन्तरिक्षं विशालं आरामदायकं च अनुभूयते इति प्रत्येकं विवरणं सावधानीपूर्वकं विचारितम् अस्ति । अस्य अपार्टमेण्टस्य निर्माणकाले डिजाइनरस्य सद्भावना आसीत् इति द्रष्टुं शक्यते । अतः, अहं निश्चितरूपेण अतिशयोक्तिं न करोमि यदा अहं वदामि यत् एते डिजाइनाः उत्कृष्टाः सन्ति।



एतत् वासगृहस्य समग्रं दृश्यम् अस्ति, यत्र आरामदायकः सोफा, व्यावहारिकः भोजनमेजः च अस्ति । तलस्य प्राकृतिकं काष्ठं, पन्ना सोफायाः उज्ज्वलवर्णः च सामञ्जस्यपूर्णं विपरीततां निर्माति, प्रथमदृष्ट्या जनान् आकर्षयति । लघु-अपार्टमेण्ट्-कृते एतत् द्वि-आसनीयं सोफां चयनं व्यावहारिकं च सम्यक् च भवति, जीवनस्य प्रति सरलं तथापि सुरुचिपूर्णं मनोवृत्तिं दर्शयति । एतादृशः डिजाइनः वस्तुतः नेत्रयोः आकर्षकः अस्ति ।



स्वामिना चतुराईपूर्वकं भोजनकक्षस्य वासगृहस्य च विभाजनरूपेण काष्ठफलकानां उपयोगः कृतः, येन न केवलं अन्तरिक्षे श्रेणीक्रमस्य भावः वर्धितः, अपितु गृहे विद्युत्प्लग् अपि चतुराईपूर्वकं गोपितः अखरोटस्य टीवी-मन्त्रिमण्डलं काष्ठफलकस्य समीपे अस्ति यद्यपि एतत् टीवी-धारणार्थं निर्मितम् अस्ति तथापि स्वामिना दैनन्दिन-आवश्यकतानां संग्रहणार्थं तस्य उपयोगं मन्त्रिमण्डलरूपेण कर्तुं चितम्, येन जीवन-दर्शनं प्रदर्शितं यत् व्यावहारिकतां सौन्दर्यं च मूल्यं ददाति



विभाजनस्य पृष्ठतः भोजनक्षेत्रं वर्तते, यत्र खिडक्याः पार्श्वे विस्तृताः सुविकसिताः बूथाः सन्ति, येषां उपयोगः आरामदायकभोजनकुर्सीरूपेण कर्तुं शक्यते, शक्तिशालिनः भण्डारणकार्यं च भवति अस्य दीर्घस्य मन्त्रिमण्डलस्य भण्डारणक्षमता न्यूनीकर्तुं न शक्यते, येन गृहस्थानं अधिकं व्यवस्थितं व्यवस्थितं च भवति ।



मूलकाष्ठवर्णीयं भोजनमेजं डिजाइनरूपेण अद्वितीयं भवति तथा च अतिथयः आगच्छन्ति तदा अधिकजनानाम् आवासार्थं सहजतया विस्तारयितुं शक्यते, यदा आवश्यकता नास्ति तदा स्थानं रक्षितुं लघुकरणं कर्तुं शक्यते , व्यावहारिकं विचारशीलं च ।

भोजनकुर्सीनां चयनं सोफायाः वर्णं प्रतिध्वनयति, हल्कं काष्ठहरिद्रं दर्शयति, आसनकुशनाः अपि समानसमूहस्य सन्ति, येन सम्पूर्णस्य अन्तरिक्षस्य वर्णमेलनं सामञ्जस्यपूर्णं एकीकृतं च भवति, स्वामिनः विवरणानां अनुसरणं अद्वितीयरुचिं च प्रकाशयति।



उत्तमगृहस्य कृते तकियाः अनिवार्यः अलङ्कारः भवति । यदा काष्ठफलकानां समानवर्णस्य पीताः तकियाः योजिताः भवन्ति तदा समग्रं स्थानं ऊर्जायुक्तं इव भवति, सजीवं च भवति बूथस्य पृष्ठतः काष्ठस्य स्खलितजालकस्य विषये किञ्चित् धक्कानेन कक्षे हरितवर्णः प्रवहति, येन अन्तरिक्षे प्राकृतिकं नवीनं च वातावरणं भवति

भोजनमेजस्य उपरि पीतलस्य झूमरः काष्ठतलस्य स्वरं प्रतिध्वनयति, यत् न केवलं अन्तरिक्षस्य बनावटं वर्धयति, अपितु रात्रौ मृदुः उष्णं च वातावरणं निर्माति यदा तौ भोजनमेजं परितः उपविश्य मृदु-बनावट-प्रकाशैः सह सावधानीपूर्वकं पक्वं भोजनं आस्वादयन्तौ, तदा रात्रौ विशेषतया उष्णता दृश्यते स्म



डेकस्य वामभागे लकडीवर्णीयं स्लाइडिंग् द्वारं मृदु धक्कानेन हरितवर्णीयं बालकनीं प्रति गच्छति । बालकोनीयां स्वामिना सावधानीपूर्वकं बहवः राक्षसवृक्षाः रोपिताः एते वनस्पतयः अन्तरिक्षे प्राकृतिकं ताजगीं, जीवनशक्तिं च योजयन्ति ।

तदतिरिक्तं भित्तिषु अलङ्कारिकचित्रम् अपि नेत्रयोः आकर्षकम् अस्ति । वर्णयोजना गृहे काष्ठस्वरं प्रतिध्वनयति, स्वामिनः परिचर्या, रुचिः च विस्तरेण दर्शयति । एतादृशाः अलङ्कारिकचित्रणं न केवलं अन्तरिक्षस्य कलात्मकं भावं वर्धयति, अपितु सम्पूर्णे गृहवातावरणे उष्णतायाः, लालित्यस्य च स्पर्शं योजयति ।



स्वामिना जापानीशैल्याः कक्षं सावधानीपूर्वकं अनुकूलितं यत् यदा स्लाइडिंग् द्वारं उद्घाट्यते तदा बालकनीतः सुन्दरं दृश्यं दृश्यते । अत्र भवन्तः चायं पिबितुं, निकटमित्रैः सह गपशपं कर्तुं च शक्नुवन्ति, स्वजीवनस्य विवरणं च साझां कर्तुं शक्नुवन्ति । तत्सह, एतत् बहुकार्यात्मकं स्थानं रात्रौ अतिथिकक्षरूपेण अपि उपयोक्तुं शक्यते, येन गृहे अतिथिभ्यः आरामदायकं विश्रामस्थानं प्राप्यते । एतादृशः डिजाइनः व्यावहारिकः अपि च भावपूर्णः भवति, यत् स्वामिनः गुणवत्तापूर्णजीवनस्य अन्वेषणं दर्शयति ।



चायकक्षस्य उपरि स्वामिना चतुराईपूर्वकं स्लाइडिंग् कैबिनेटं अनुकूलितं कृतम्, यत् न केवलं गृहस्थाने आधुनिकस्य सरलस्य च सौन्दर्यस्य स्पर्शं योजयति, अपितु आगन्तुकानां अतिथिनां कृते वस्त्रस्य, व्यक्तिगतसामग्रीणां च सुविधाजनकं भण्डारणं अपि प्रदाति अतिथि-अनुभवस्य विषये स्वामिनः सावधानीपूर्वकं विचारं प्रदर्शयति इति डिजाइनं व्यावहारिकं विचारणीयं च अस्ति ।

मन्त्रिमण्डलस्य पार्श्वे उत्कृष्टरूपेण दृश्यमानः शीतलकः अस्ति, यः समग्रगृहशैल्याः पूरकः अस्ति । शीतलपेयं वा उष्णपेयं वा प्राप्तुम् इच्छति वा, सोफे उपविश्य कतिपयेषु पदेषु एव तस्य आनन्दं लब्धुं शक्नोति, गतिः सुचारुः, युक्तियुक्तः च अस्ति, येन दैनन्दिनजीवने महती सुविधा भवति एतादृशः डिजाइनः न केवलं जीवनस्य आरामं वर्धयति, अपितु गृहस्य प्रत्येकं कोणं उष्णतायाः आरामस्य च परिपूर्णं करोति ।



जापानी-कक्षे काउण्टरस्य उपरि उत्तमः संकुचितः च कॉफी-मेजः अस्ति, यः चाय-पानस्य, गपशपस्य च कृते सम्यक् स्थानम् अस्ति । काफीमेजस्य उपरि पारदर्शी काचस्य कलशः लघुकैटकिन्स् इत्यनेन पूरितः अस्ति, यथा सजीवचित्रं, वसन्तस्य काव्यस्य च निःश्वासं कक्षे प्रविशति यदा यदा वायुः प्रवहति तदा तदा चित्रे दृश्यानि इव कैटकिन् मन्दं डुलन्ति, अन्तः प्राकृतिकं ताजगीं, लालित्यं च स्पर्शं कुर्वन्ति एतादृशः डिजाइनः न केवलं गृहस्वामी इत्यस्य रुचिं स्वादं च प्रदर्शयति, अपितु सम्पूर्णं जापानीशैल्याः स्थानं अधिकं सजीवं उष्णं च करोति ।



मुख्यशय्यागृहं भोजनकक्षस्य साक्षात् विपरीतभागे स्नानगृहस्य पार्श्वे च अस्ति । मुख्यशय्यागृहं स्लाइडिंग् द्वारस्य डिजाइनं स्वीकुर्वति, यत् न केवलं उद्घाटयितुं सुलभं भवति, अपितु स्थानं अधिकं पारदर्शकं विशालं च अनुभवति इयं विन्यासः व्यावहारिकः आधुनिकः च अस्ति, येन निवासिनः कृते आरामदायकं सुलभं च जीवनवातावरणं निर्मीयते ।



विशालाः खिडकयः अन्तः प्रचुरं प्राकृतिकं प्रकाशं आनयन्ति, येन सम्पूर्णं स्थानं अधिकं मुक्तं, उज्ज्वलं च दृश्यते । खिडक्याः बहिः सुन्दरं दृश्यं अपि एकं महत्त्वपूर्णं कारणं यत् स्वामिना एतत् गृहं चितम् । शय्यायाः उपरि जापानीशैल्या निर्मितं चित्रं लम्बते, यत् आन्तरिकभागे अद्वितीयं कलात्मकं स्पर्शं योजयति । केन्द्रीयवृत्तप्रकाशः चतुराईपूर्वकं निर्मितः अस्ति, यत् न केवलं मृदुप्रकाशप्रभावं प्रदाति, अपितु अन्तरिक्षे उष्णतां रोमान्स् च योजयति



शय्यायाः उभयतः उत्तमाः शय्यायाः पार्श्वे मेजः स्थापिताः सन्ति, येन न केवलं व्यावहारिकं भण्डारणस्थानं प्राप्यते, अपितु आन्तरिकभागे सममितं सौन्दर्यं अपि योजयति शय्यायाः पार्श्वे दीपस्य डिजाइनः अपि अधिकं मौलिकः अस्ति, यत्र अद्वितीयं भित्ति-स्थापितं दीपं उपयुज्यते, यत् अन्तरिक्षे फैशनयुक्तं आधुनिकं च वातावरणं आनयति प्रकाशः मृदु उष्णप्रकाशं उत्सर्जयति, यत् न केवलं रात्रौ कक्षे उष्णतां आरामं च योजयति, अपितु अन्यस्य अर्धस्य रात्रौ उत्थानस्य आवश्यकता अस्ति चेदपि चकाचौंधं जनयति प्रकाशः अन्येषां विश्रामं न बाधिष्यति एतादृशः डिजाइनः व्यावहारिकः विचारणीयः च भवति, यत् स्वामिनः जीवनानुभवस्य सावधानीपूर्वकं विचारं दर्शयति ।



यदा रात्रौ भवति तदा खिडकीद्वाराणि च पिधाय शय्यायाः पार्श्वे एव अद्वितीयं भित्तिदीपं प्रकाशयन्तु, ततः सम्पूर्णं कक्षं तत्क्षणमेव मृदु, उष्णप्रकाशेन परितः भवति एतादृशे वातावरणे भवतः मनोदशा क्रमेण शिथिलतां प्राप्नोति, निद्रा सुलभा भवति, शान्तं आरामदायकं च रात्रौ आनन्दं लभते ।



स्नानगृहस्य द्वारं अद्वितीयरूपेण डिजाइनं कृतम् अस्ति प्रथमं भित्तिषु अर्धवृत्ताकारं कमानरूपं निर्मितं भवति, यत् अन्तरिक्षे लालित्यस्य रोमान्सस्य च स्पर्शं योजयति । तथा च यदा भवन्तः स्नानगृहं प्रविशन्ति तदा भवन्तः पश्यन्ति यत् द्वारस्य परे पार्श्वे अन्यां शैलीं प्रस्तुतं भवति एतत् चतुरं डिजाइनं नेत्रयोः आकर्षकं भवति तथा च स्वामिनः विवरणानां अद्वितीयं अनुसरणं असाधारणं रुचिं च दर्शयति।



स्नानगृहपक्षे द्वारं आयताकारं डिजाइनं स्वीकुर्वति, परन्तु बहिः अर्धवृत्ताकारप्रभावं चतुराईपूर्वकं प्रस्तुतं करोति, यत् न केवलं समग्ररूपेण सुधारं करोति, अपितु द्वारस्य अनुकूलनस्य अतिरिक्तव्ययस्य चतुरतापूर्वकं परिहारं करोति इदं डिजाइनं व्यावहारिकं किफायती च भवति, यत् गृहसौन्दर्यशास्त्रस्य कृते गृहस्वामी इत्यस्य अद्वितीयदृष्टिम् दर्शयति।



स्नानगृहस्य अन्तः कृष्णः सीमेण्टतलः न केवलं मलप्रतिरोधी, स्वच्छतासुलभः च भवति, अपितु अन्तरिक्षे स्थिरतां, बनावटं च योजयति हल्के रंगस्य सीमेण्ट-इष्टकाभित्तिषु उत्तमं नमनीयता भवति, येन अन्तरिक्षं अधिकं विशालं, उज्ज्वलं च दृश्यते । गहरे धूसरवर्णीयेन सिरेमिक-प्रक्षालन-बेसिनेन सह मिलित्वा सम्पूर्णस्य स्थानस्य वर्णविन्यासः सामञ्जस्यपूर्णः आरामदायकः च अस्ति, येन जनाः स्वच्छतायाः आनन्दं लभन्ते, तथैव गृहस्य उष्णतां सौन्दर्यं च अनुभवन्ति



सावधानीपूर्वकं डिजाइनं कृतं खोखलं प्रक्षालनं न केवलं सुन्दरं सुरुचिपूर्णं च भवति, अपितु चतुराईपूर्वकं सफाईयाः स्वच्छताय च अन्धबिन्दवः न्यूनीकरोति, येन दैनिकसफाई सुलभा, अधिककुशलता च भवति तस्मिन् एव काले गृहे क्षणिकं शौचालयं स्थापितं भवति, अतः शीते शिशिरे अपि उष्णं आरामदायकं च शौचालयस्य अनुभवं भोक्तुं शक्यते । यद्यपि गृहस्य आकारः लघुः अस्ति तथापि विस्तरेण डिजाइनेन आरामेन च नीचः नास्ति, येन निवासिनः कृते उष्णं सुखदं च गृहवातावरणं निर्मीयते