समाचारं

महत्त्वपूर्ण ए-शेयर बाजार परिवर्तन संकेत!प्रायः ४५०० स्टॉक्स् रक्तवर्णे बन्दाः अभवन्, कोर डिविडेण्ड् स्टॉक्स् इत्यनेन तेषां हानिः पूरिता ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२६ जुलै दिनाङ्के दिनभरि विपण्यस्य उतार-चढावः, पुनः उत्थानः च अभवत्, शेन्झेन्-घटकसूचकाङ्कः लाभस्य अग्रणीः अभवत् । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.१४%, शेन्झेन्-घटकसूचकाङ्के १.४५%, चिनेक्स्ट्-सूचकाङ्के च ०.९२% वृद्धिः अभवत् ।

क्षेत्राणां दृष्ट्या गृहोपकरणं, कारविच्छेदनसंकल्पना, वाणिज्यिकवायुक्षेत्रं, पूर्णवाहनानि च शीर्षलाभकारिणां मध्ये आसन्, यदा तु बैंकिंग्, प्रकाशविद्युत्साधनं, एसटीक्षेत्रं च शीर्षहारिणां मध्ये आसन्

सामान्यतया व्यक्तिगत-समूहाः पतनात् अधिकं वर्धिताः, यत्र ४४०० तः अधिकाः स्टॉकाः विपण्यां वर्धिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ६०६.१ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिवसस्य अपेक्षया १७.४ अरबं अधिकम् अस्ति ।

अद्य ए-शेयर्स् सप्ताहस्य महत्त्वपूर्णसामान्यप्रतिक्रियाम् आरब्धवन्तः अपि च भारीभारस्य स्टॉक्-क्षयेन अधः कर्षितः शङ्घाई-कम्पोजिट्-सूचकाङ्कः अपि विलम्बेन व्यापारे रक्तवर्णः अभवत् एतेन ज्ञायते यत् अस्मिन् सप्ताहे बृहत्निधिनां निरन्तरसमर्थनेन विपण्यस्य अधोगतिः क्रमेण पच्यते, भावना अपि हिमात् उष्णतां प्रति परिणता।


विपण्यं दृष्ट्वा, "अतिक्रमणानि" विवरणद्वयं स्तः यस्य तात्पर्यं दृश्यते यत् अल्पकालिकविपण्यपरिवर्तनसंकेताः प्रादुर्भूताः सन्ति:

प्रथमं, मूललाभांशसम्पत्तयः स्वस्य हानिः पूरयन्ति।

द्वितीयं, अद्यत्वे लाभस्य अग्रणीः गृहोपकरणक्षेत्रं वा अल्पकालिकं उष्णं स्टॉकं वा, बलं अतीव ऑनलाइन अस्ति।

अपि,व्यापारसत्रस्य अन्ते समीपे बहवः CSI 300 ETFs पुनः स्वस्य मात्रां वर्धितवन्तः , "राष्ट्रीयदलस्य" साहाय्येन, सूचकाङ्कः व्यक्तिगतः स्टॉकः च सम्पूर्णे बोर्डे सुदृढः अभवत् । अधः विस्तरेण अवलोकयामः ।

कोरलाभांशसम्पत्तौ विशालः सुधारः अभवत्
चीन मोबाईल ४% अधिकं पतितम् ।

लाभांश-समूहस्य विषये वदन् निवेशकानां कृते अद्यापि हाले एव ए-शेयर "YYDS" (Y-Bank, Y-Operator, D-Electricity, S-Petroleum and Coal) विजेता मार्केट् इत्यस्य आभासः भवितुम् अर्हति

यथार्थतःअङ्गारक्षेत्रस्य प्रारम्भिकक्षयस्य कारणात् समग्रं लाभांशसूचकाङ्कं किञ्चित्कालात् सम्यक् कृतम् अस्ति । . परन्तु चीनमोबाईल, चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, सीएनओओसी, याङ्गत्ज़ेविद्युत्शक्तिः इत्यादीनां कोर-स्टॉकस्य पुनः पुनः उच्चताभिः अस्थायीरूपेण एषा वास्तविकता गोपिता अस्ति - अथवा अन्येषु शब्देषु, लाभांशसम्पत्तयः अपि एकत्र कार्यं कुर्वन्ति शीर्षं ग्रहीतुं ।

अद्य च .सशक्ततमः मूललाभांशसम्पत्त्या च अन्ततः स्वस्य हानिः पूरिता अस्ति ।

आँकडा दर्शयति यत् ए-शेयर-बाजारे १० बृहत्तमेषु स्टॉकेषु केवलं CATL अधिकं बन्दं जातम्, यदा तु चीनस्य मोबाईल, औद्योगिकं वाणिज्यिकं च बैंकं, चीनस्य कृषिबैङ्कम् इत्यादिषु सर्वेषु बृहत् न्यूनता अभवत्



समाचारस्य दृष्ट्या षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः सामूहिकरूपेण निक्षेपव्याजदरेषु न्यूनीकरणस्य घोषणां कृत्वा २६ जुलै दिनाङ्के चीनव्यापारिबैङ्कः, पिंग एन्बैङ्कः च संयुक्तशेयरबैङ्कद्वयेन क्रमशः घोषणाः जारीकृताः यत् तेषां न्यूनीकरणस्य अनुवर्तनं करणीयम् निक्षेपव्याजदराणि। चीनस्य वित्तीयबाजारविभागस्य एवरब्राइटबैङ्कस्य स्थूलशोधकः झोउ माओहुआ इत्यस्य मतं यत् अन्येषां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां वर्तमानशुद्धव्याजमार्जिनं, निक्षेपबाजारं, वित्तीयबाजारव्याजदराणि च दृष्ट्वा अपेक्षा अस्ति यत् बङ्काः अनुसरणं निरन्तरं करिष्यन्ति भविष्ये अपि, वित्तीयसंस्थाभ्यः वास्तविक अर्थव्यवस्थायाः लाभाय अधिकं स्थानं प्रदातुं शक्यते।

केचन विश्लेषकाः दर्शितवन्तः यत् वर्तमानविपण्ये स्टॉकक्रीडायाः आधिपत्यं वर्तते, तथा च समूह-बन्धक-बोनस-सम्पत्त्याः कारणात् साइफन्-इत्यनेन वृद्धि-स्टॉकेषु तरलतायाः समस्याः उत्पन्नाः अतः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलम्, जीईएम इत्यादीनां सूचकाङ्कानां पतनं अद्यतनकाले निरन्तरं भवति ।

अद्यतनं विपण्यं पूर्वस्य सर्वथा विपरीतम् अस्ति, यत् विपण्यपरिवर्तनस्य महत्त्वपूर्णं संकेतं इति अवगन्तुं शक्यते, तथाकथितं "तिमिङ्गलः पतति सर्वाणि च वस्तूनि जायन्ते ततः परं बृहत्-लघु-विपण्यशैल्याः परिवर्तनं अपेक्षितम् अस्ति .

ब्रोकरेज चाइना इत्यस्य अनुसारं सूत्रेषु ज्ञातं यत् ये संस्थाः निरपेक्षं प्रतिफलं ददति तेषां लाभस्य सुरक्षिततायै अद्यैव भारीभारस्य स्टॉकस्य विक्रयणं आरब्धम् अस्ति। एतेषु स्टॉकेषु तेषां लाभः अस्मिन् वर्षे अद्यावधि अतीव प्रभावशालिनी अभवत्, तेषां वर्षान्तस्य लक्ष्यं किञ्चित्पर्यन्तं प्राप्तं स्यात् । एतेषां बृहत्-टोपी-समूहानां शीर्ष-दश-शेयरधारकाणां सूचीतः न्याय्यं चेत्, तेषु खलु एतादृशाः केचन संस्थाः निगूढाः सन्ति ।

अद्यतनविपण्यस्थितेः आधारेण लाभांशसम्पत्त्याः सुधारः प्रायः अन्येषां अतिविक्रयक्षेत्राणां पुनः उत्थानस्य अनुरूपः भवति । परन्तु अद्यतनस्य कार्यप्रदर्शनस्य आधारेण लाभांशविपण्यस्य समाप्तिः इति निष्कर्षः किञ्चित् प्राक् इव दृश्यते ।

गृहउपकरणानाम्, वाहन-उद्योगस्य च श्रृङ्खलानां उदयः भवति
अल्पकालीनभावना उष्णतरं भवति

उद्घाटनात् समापनपर्यन्तं "गृहोपकरणम्" इति शब्दः येषां क्षेत्राणां नाम अस्ति, ते तस्मिन् एव काले वाहनविच्छेदनं, वाहनसेवाः, वाहनस्य सम्पूर्णवाहनानि इत्यादयः क्षेत्राणि अपि वाहन-उद्योगशृङ्खलायां दूरं अग्रे आसन् सामूहिकरूपेण तीक्ष्णतया उत्थितः।


अल्पकालिकसूचकानाम् मध्ये अद्यतनसूचकाः यथा वर्धमानकम्पनीनां संख्या, दैनिकसीमायुक्तानां कम्पनीनां संख्या (६७) च सर्वेऽपि अस्मिन् सप्ताहे उच्चतमं स्तरं अभिलेखितवन्तः। तदतिरिक्तं फोक्सवैगन परिवहनं तथा किङ्ग् लाङ्ग मोटर इति लोकप्रियौ स्टॉकौ ययोः अद्यतनतया लाभः प्राप्तः, उभौ अपि अपराह्णे दैनिकसीमाम् आहतवन्तौ


यतो हि कालः विपण्यस्य बन्दीकरणानन्तरं ए-शेयर-विपण्ये बहु सुसमाचारः प्राप्तः ।

आरएमबी-विनिमय-दरस्य आकस्मिक-सुदृढीकरणेन आनयितस्य भावनात्मक-उत्साहस्य अतिरिक्तं अधिकः सहजः लाभः अस्ति यत् राष्ट्रिय-विकास-सुधार-आयोगेन वित्त-मन्त्रालयेन च "बृहद्-परिमाण-उपकरण-अद्यतन-व्यापार-समर्थनं वर्धयितुं अनेकाः उपायाः- in of उपभोक्तृवस्तूनाम्।"

उल्लेखः अस्ति यत् राष्ट्रियविकाससुधारआयोगः बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापार-इत्येतयोः समर्थनं वर्धयितुं अतिदीर्घकालीनविशेषसरकारी-बाण्ड्-निधिनां प्रायः ३०० अरब-युआन्-इत्यस्य व्यवस्थां कर्तुं अग्रणीः भविष्यति स्थानीय उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं १५० अरब युआन् धनं तथा उपकरणनवीकरणपरियोजनानां कृते समीक्षितपरियोजनानां प्रथमसमूहस्य समर्थनार्थं प्रायः ५० अरब युआन् धनं निकटभविष्यत्काले प्रायः ३०० अरबं विमोचयितुं योजना अस्ति अगस्तमासस्य समाप्तेः पूर्वं धनस्य युआन्।

संस्थागतविश्लेषणानुसारं .गृहोपकरणस्य, वाहनस्य च प्रमुखक्षेत्रद्वयं मुख्यलाभार्थी अस्ति ।

CITIC Construction Investment इत्यनेन दर्शितं यत् विदेशं गमनम् अद्यापि २०२४ तमस्य वर्षस्य उत्तरार्धे गृहउपकरण-उद्योगस्य मुख्या विकासरेखा भविष्यति। चीनीयकम्पनीनां उत्पादाः वैश्विकस्तरस्य अत्यन्तं प्रतिस्पर्धां कुर्वन्ति वर्तमानकाले विदेशेषु विपण्येषु चीनीयकम्पनीनां विपण्यभागः अद्यापि तुल्यकालिकरूपेण न्यूनः अस्ति, विदेशेषु विपण्येषु विकासस्य सम्भावना अपि आशाजनकाः सन्ति दीर्घकालीनदृष्ट्या यूरोप-अमेरिका-देशयोः अद्यापि वर्चस्वं वर्तते, परन्तु मध्य-पूर्व-आफ्रिका-लैटिन-अमेरिका-देशयोः प्रतिनिधित्वं कृत्वा उदयमानाः विपणयः दृढवृद्धि-लचीलतां दर्शितवन्तः, भविष्ये चीनस्य गृह-उपकरण-निर्यात-वृद्धेः कृते एकः सफलता भविष्यति |.

CITIC Securities इत्यस्य मतं यत् नूतनकारव्यापारनीतेः बलं मार्केट्-अपेक्षाभ्यः बहु अतिक्रान्तम्, तथा च एप्रिल-मासस्य अन्ते नीतिमानकात् वाहन-उद्योगाय प्रोत्साहनं दूरं श्रेष्ठं भविष्यति |. तेषु प्रथमवारं वाणिज्यिकवाहनानां व्यापारनीतिः प्रवर्तिता, या विपण्यस्य अपेक्षां बहु अतिक्रान्तवती । "पुराण-नवीन"-नीतेः अयं दौरः क्रयणार्थं मुद्रां धारयितुं टर्मिनल्-माङ्गं मुक्तं करिष्यति, यात्रीकाराः, वाणिज्यिकवाहनानि, द्विचक्रीयवाहनानि, शक्ति-बैटरी-इत्यादीनि क्षेत्राणि च पूर्णतया लाभं प्राप्नुयुः इति अपेक्षा अस्ति

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

कवर इमेज स्रोतः : मार्केट सॉफ्टवेयरस्य स्क्रीनशॉट्

संवाददाता झाओ युन, सम्पादक जिओ रुइडोंग


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्