समाचारं

हुबेई-महिलायाः गृहं कालान्तरेण शान्तं शान्तं च भवति, गृहं प्रविष्टमात्रेण भवन्तः स्वस्थाः भविष्यन्ति!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गृहं तत् स्थानं यत्र हृदयं विश्रामं करोति तथा च जीवनस्य कलायाः मञ्चः अपि अस्ति यथा गृहस्य डिजाइनस्य स्वामी उक्तवान्, व्यक्तित्वेन, उष्णतायाः च परिपूर्णं गृहं जनान् सर्वदा तदर्थं आकांक्षितुं शक्नोति। अद्य वयं हुबेईनगरस्य एकस्याः महिलायाः गृहं गत्वा गृहं प्रविश्य एव वर्षाणां शान्तिं, चिकित्सायाः जादू च अनुभवामः।



इदं ६५ वर्गमीटर् व्यासस्य द्विशय्यागृहं एकवासगृहं च पुरातनं भग्नं च गृहं स्वामिना @Amy इत्यनेन नवीनीकरणं कृतम् अस्ति, येन रेट्रो तथा सुरुचिपूर्णं वातावरणं प्राप्यते। अहं डिजाइनरं न नियुक्तवान् अतः अहं केवलं अन्तर्जालद्वारा वस्तूनि एकत्र कृत्वा अलङ्कारं सम्पन्नवान् । कठोरसज्जायाः पूर्णसङ्कुलस्य मूल्यं एकलक्षयुआन्, मृदुसज्जायाः मूल्यं च ५०,००० युआन् अधिकं भवति । प्रत्येकं विवरणं स्वामिनः जीवनप्रेमं सौन्दर्यस्य अनुसरणं च प्रकाशयति ।



️ वासगृहस्य अन्तः हल्के वर्णाः, श्वेतपर्दाः, सोफाः, काष्ठतलाः च उपयुज्यन्ते येन उज्ज्वलं मुक्तं च स्थानं निर्मीयते । छतौ श्वेतप्लास्टररेखायाः अलङ्कारिकपट्टिकाः धातुस्य झूमरस्य पूरकं भवन्ति झूमरस्य डिजाइनं सरलं आधुनिकं च अस्ति, येन सम्पूर्णे कक्षे तेजः भवति



सोफापृष्ठभूमिभित्तिः चतुराईपूर्वकं पुस्तकालयानाम् अलङ्कारिकवस्तूनाञ्च संयोजनेन सांस्कृतिकवातावरणेन पूर्णं पठनकोणं निर्माति। पुस्तकालये सुव्यवस्थितानि पुस्तकानि स्वामिनः पठनप्रेमं प्रतिबिम्बयन्ति पुस्तकालये केचन अलङ्काराः अपि स्थापिताः सन्ति, यथा नील-श्वेत-प्रतिमानयुक्ताः कलशाः, ये सम्पूर्णे अन्तरिक्षे शास्त्रीयं आकर्षणं योजयन्ति


️ वासगृहं भोजनकक्षं च कमानयुक्तेन डिजाइनेन सह एकेन द्वारेण पृथक् कृतम् अस्ति एतत् डिजाइनं न केवलं सुरुचिपूर्णं सुन्दरं च भवति, अपितु अन्तरिक्षविभागं अधिकं द्रवम् अपि च मुक्तं करोति। भोजनालयक्षेत्रे महोगनी-टोनयुक्तानि फर्निचराणि सन्ति, येन मेजस्य उपरि स्थितानि पुष्पाणि भोजनालये सजीववर्णस्य स्पर्शं योजयन्ति ।



गृहस्य वातावरणस्य विन्यासः विस्तरेण समृद्धः अस्ति, यः शास्त्रीयस्य आधुनिकस्य च संलयनं दर्शयति । वासगृहस्य केन्द्रे गोलकफीमेजः स्थापितः अस्ति । काफीमेजस्य पार्श्वे बृहत्पत्राणि वनस्पतयः हरिततत्त्वानि योजयन्ति, प्राकृतिकं वातावरणं च आनयन्ति ।



️ सुरुचिपूर्णं उष्णं च शयनगृहं, समग्रं डिजाइनं सशक्तं रेट्रोवातावरणं प्रकाशयति, विवरणं च गृहस्य उष्णतायाः आरामस्य च पूर्णम् अस्ति। कृष्णकाष्ठस्य शिरःशय्यायाः शास्त्रीयः सुरुचिपूर्णः च डिजाइनः अस्ति, यः शय्यायाः उभयतः काष्ठस्य शय्यापार्श्वे मेजस्य पूरकः अस्ति । शय्यायाः उभयतः भित्तिदीपाः उत्तमरीत्या निर्मिताः सन्ति, ते मृदुप्रकाशं उत्सर्जयन्ति, येन रात्रौ पठनार्थं वा विश्रामार्थं वा उष्णवातावरणं निर्मीयते



खिडकीयाः डिजाइनः अपि उल्लेखनीयः अस्ति, यत्र अन्तः स्तरः श्वेतगोजपर्दाः, बाह्यस्तरः हरितवर्णीयः स्थूलपर्दाः च भवति खिडकीयाः उपरि नीलवर्णीयः श्वेतवर्णीयः च प्रतिमानः सरलाः, सुरुचिपूर्णाः च सन्ति, ते च कक्षे प्राकृतिकवर्णस्य स्पर्शं योजयन्ति ।

गृहं न केवलं जीवनस्य पात्रं, अपितु रसस्य प्रतिबिम्बम् अपि अस्ति। वयं सर्वे @ Amy महोदयायाः गृहस्य उदाहरणम् अनुसृत्य सावधानीपूर्वकं स्वकीयं स्थानं निर्मामः, येन अस्माकं जीवनस्य प्रत्येकं दिवसं सूर्यप्रकाशेन आशायाः च पूर्णं भविष्यति।