समाचारं

110m2 जापानीशैल्याः लॉग-शैल्याः गृहं, सरलं आरामदायकं च, भवन्तः तत्र आजीवनं निवासं कर्तुम् इच्छन्ति!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानीशैल्याः अलङ्कारः सर्वेषु अलङ्कारेषु प्रकृतेः समीपस्थः अस्ति । अद्य अहं भवद्भिः सह ११० वर्गमीटर्-परिमितं जापानीशैल्याः लॉग-शैल्याः अलङ्कारं, विशालं सुरुचिपूर्णं च वासगृहं, जेन्-सदृशं तातामी-विन्यासं, परिदृश्यदृश्ययुक्तं बालकनी च साझां करिष्यामि।

प्रवेश



द्वारे प्रवेशानन्तरं यत् दृष्टिगोचरं भवति तत् अन्तर्निर्मितस्य जूतामन्त्रिमण्डलस्य द्वारस्य पार्श्वे स्थापितं भिन्न-भिन्न-उच्चतायाः जूता-परिवर्तन-मलम्, यत् स्वामिनः तस्य परिवारस्य च कृते उपविश्य जूतानां आदान-प्रदानं कर्तुं सुलभं भवति मलस्य अधः संगृहीतं भवतु।

आवासीय कक्षं



वासगृहे बहु आधुनिकं डिजाइनं नास्ति, तथा च पृष्ठभूमिभित्तिः वा अलङ्कारिकप्रकाशः वा नास्ति टीवी-मन्त्रिमण्डलं, कॉफी-मेजः, सोफा च सर्वाणि लकडीभिः निर्मिताः सन्ति, येन जनाः अनुभूयन्ते अतीव स्वाभाविकं आरामदायकं च।

भोजनालयः



भोजनालयस्य छतम् काष्ठेन निर्मितं भवति, वेणुप्रकाशकेन सह युग्मितं च भवति, येन भोजनस्य वातावरणं अतीव उष्णं भवति । ठोसकाष्ठस्य भोजनमेजस्य कुर्सीनां च संयोजनं ठोसकाष्ठपार्श्वफलकैः सह न केवलं उत्तमं दृश्यते, अपितु स्थायित्वं अपि भवति ।

मनोरञ्जनक्षेत्रम्



भोजनालयस्य पार्श्वे अतीव उत्तमः अवकाशक्षेत्रः परिकल्पितः अस्ति तथा च फ्यूटोन्, निम्न-मन्त्रिमण्डलैः, लघु-कॉफी-मेजैः च सुसज्जितः अस्ति, येन अस्य प्राचीन-अनुभूतिः भवति मित्रग्रहणं वा एकान्ते वा अतीव कलात्मकम् ।

पाकशाला



पाकशालाक्षेत्रं साधारण-अपार्टमेण्ट्-क्षेत्रेभ्यः बहु बृहत् अस्ति । वर्णचयनस्य दृष्ट्या ग्रे श्वेतवर्णेन सह युग्मितः भवति, यत् सरलं तथापि स्फूर्तिदायकं भवति ।

मुख्यशय्यागृहम्



मुख्यशय्याकक्षस्य भित्तिः अपि सरलाः विशालाः च श्वेताः सन्ति, विशालेन लकडीशय्यायाः, धूसरशय्यायाः च सह युग्मिताः, यत् शान्तविश्रामार्थं अतीव उपयुक्तम् अस्ति शय्यायाः अन्ते अन्तः निर्मितः स्लाइडिंग् द्वारस्य अलमारी अस्ति, यस्य डिजाइनं सरलं किन्तु व्यावहारिकम् अस्ति । शय्यायाः पार्श्वे द्वौ काष्ठशय्यापार्श्वे स्थापितौ स्तः, तस्य पार्श्वे काष्ठवस्त्रलम्बकं स्थापितं भवति, यस्य उपयोगेन नित्यं वस्त्रपरिवर्तनं स्थापयितुं शक्यते

बालकक्षः



यद्यपि बालकक्षः अपि मुख्यतया श्वेतवर्णीयः काष्ठवर्णीयः च अस्ति तथापि लघुकन्यायाः निवासस्थानं विचार्य शय्यापटाः पर्दाः च गुलाबीवर्णेन चयनिताः आसन्, केचन कार्टुन्-तत्त्वानि च सन्ति, यत् अतीव बालसदृशम् अस्ति

स्नानागारः



स्नानगृहस्य आकारः लघुः नास्ति, अत्र विशालः स्नानकुण्डः अपि अस्ति white tiles.सम्पूर्णं स्थानं सरलम् अस्ति।

बालकनी



बालकनीयाः डिजाइनः अतीव जापानीशैल्याः अस्ति । एकस्मिन् पार्श्वे धौतयन्त्रं स्थापितं, अपरस्मिन् पार्श्वे च लघु परिदृश्यदृश्यं निर्मितं भवति, तत् लघु, सौम्यं, संयमितं च, सरलतया जीवनस्य महत् दर्शनं बोधयति दिवसः कियत् अपि नीरसः भवतु, तथापि काव्यात्मकं वसन्तजलं आनन्दयितुं, अद्वितीयं दृश्यं च द्रष्टुं शक्यते ।