समाचारं

एकः लघुः वासगृहः यः अद्यापि अलङ्कृतः नास्ति! एतानि ५ बिन्दून् अनुसरणं कुर्वन्तु!लघुक्षेत्रं विशाले अन्तरिक्षे परिणतुं शक्यते

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना केषुचित् द्विशय्यागृहेषु त्रिशय्यागृहेषु च वासगृहं भोजनालयं च बहु विशालं न भवति यदा बहवः परिवारजना: अतिथयः वा भवन्ति तदा क्रियाकलापक्षेत्रं बहु लघु भवति! अन्तरिक्षस्य च प्रवाहः अतीव दुर्बलः भविष्यति!

तदनन्तरं वयं लघु अपार्टमेण्टस्य वासगृहस्य आधारेण ५ परिवर्तनानि करिष्यामः! तस्य स्थानं अधिकं द्रवरूपं कुरुत! प्रवाहस्थानं विस्तृतं भवति! सम्पादकेन उपर्युक्तः सारांशः तेषां स्वामिनः कृते अधिकः अस्ति ये अद्यापि अलङ्कारं न आरब्धवन्तः, यतः वस्तुतः अनेके स्वामिनः तस्य उपयोगानन्तरं तस्य उपयोगं कृतवन्तः! केचन खेदाः भविष्यन्ति, परन्तु सर्वं क्रीत्वा अपि अधिकं धनं व्ययितुं भवति यदि भवन्तः तत् परिवर्तयितुम् इच्छन्ति! अतः अलङ्कारात् पूर्वं भवन्तः स्वगृहस्य स्थानस्य विषये अवश्यं विचारं कुर्वन्तु! मम विश्वासः अस्ति यत् भवान् स्वगृहं लघुतरं न कर्तुम् इच्छति!

शय्यागृहे निद्रायाः अध्ययनकक्षे च अध्ययनस्य अतिरिक्तं प्रत्येकस्मिन् गृहे जीवनस्य केन्द्रं वासगृहम् अस्ति! शेषं अधिकांशं क्रियाकलापसमयः विश्रामसमयः च वासगृहे एव व्यतीतः! अतिथिनां मनोरञ्जनाय च अस्माकं मुख्यं स्थानम् अपि अस्ति!



1. वासगृहस्य दीर्घतां विस्तारयित्वा बालकनीं वासगृहेण सह संयोजयन्तु!

बालकनीं, वासगृहं च उद्घाट्य दृष्टिक्षेत्रं विस्तृतं कर्तुं शक्यते, प्रकाशः अपि पारदर्शी भविष्यति! भवन्तः वासगृहे सोफां खिडक्याः समीपे स्थापयितुं शक्नुवन्ति येन वासगृहे आरामः, स्थानस्य भावः च वर्धते!



2. टीवी भित्तिस्थाने माउण्ट् कुर्वन्तु अथवा प्रोजेक्टरं चिनुत

टीवी-मन्त्रिमण्डलस्य आवश्यकतां निवारयितुं तथा च वासगृहस्य विस्तारं कर्तुं प्रोजेक्टरं वा भित्ति-स्थापितं टीवीं चिनुत, यतः टीवी-मन्त्रिमण्डलं स्थानं अधिकं विशालं करिष्यति यदि भवान् अनुभवति यत् रिमोट्-कण्ट्रोल् वा किमपि स्थापयितुं स्थानं नास्ति! , टीवी-अधः निलम्बितं भण्डारण-मेजं कर्तुं शक्नुवन्ति! संक्षेपेण यावत् सरलं तावत् उत्तमम्! यदि भवान् स्वस्य वासगृहस्य मुक्ततां वर्धयितुम् इच्छति तर्हि भवान् स्वस्य टीवी-मन्त्रिमण्डलस्य सावधानीपूर्वकं चयनं कर्तुं प्रवृत्तः अस्ति!



3. स्वस्य कॉफी टेबलं सावधानीपूर्वकं चिनुत!

सामान्यं विशालं कॉफी टेबलं वास्तवमेव बहु स्थानं गृह्णाति! चालनं सुलभं न भवति, चलक्षेत्रं च संकीर्णं भवति! अतः कॉफी टेबलं रद्दं कर्तुं प्रयतध्वम्! यदि भवन्तः वासगृहस्य मध्ये स्थितं कॉफीमेजं निष्कासयन्ति तर्हि वासगृहस्य सम्पूर्णः मध्यक्षेत्रः तत्क्षणमेव अधिकं आरामदायकं आरामदायकं च भविष्यति । कॉफी टेबल् अस्ति यत्र वयं प्रायः अस्थायीवस्तूनि स्थापयामः, यदि अतिथयः भ्रमणार्थम् आगच्छन्ति! यदि चायं स्थापयितुं असुविधा भवति तर्हि लघु कॉफी टेबलं योजयितुं शक्यते यदा उपयोगः न भवति तदा भवन्तः तत् मार्गात् बहिः स्थाने स्थानान्तरयितुं शक्नुवन्ति!



4. अतिथिभोजनागारः एकस्मिन् एकीकृतः अस्ति

वस्तुतः चीनीयभोजनागारः लघु अपार्टमेण्टे अतीव लघुः स्थानः अस्ति, तत् उद्घाटितं कृत्वा वासगृहेण सह मिश्रणं करणीयम्! एवं उभयत्र अन्तरिक्षं विशालं दृश्यते!



5. वासगृहे सोफायाः पृष्ठतः स्थानं उद्घाटयन्तु

यदि वासगृहस्य पृष्ठतः अध्ययनकक्षः वा पाकशाला वा अस्ति, अथवा अल्पमागधायुक्तः स्थानः अस्ति! भवन्तः तत् वासगृहेण सह मुक्तस्थानं कर्तुं, अथवा काचविभाजनं, खिडकीभिः सह अर्धभित्तिं च कर्तुं विचारयितुं शक्नुवन्ति! एतेन गृहे मुक्ततायाः भावः अपि वर्धयितुं शक्यते!