समाचारं

किं एषः एव AI हार्डवेयरः iPhone कृते सर्वाधिकं उपयुक्तः अस्ति?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-तरङ्गस्य अन्तर्गतं बहवः जनाः अस्य प्रवृत्तेः लाभं गृहीत्वा सम्बद्धं स्मार्ट-हार्डवेयरं प्रारब्धवन्तः तथापि एते उत्पादाः मूलतः वास्तविक-प्रभावानाम् अपेक्षया अधिकाः नौटंकीः सन्ति, तथा च बहवः उपभोक्तृन् अपि निरुद्धवन्तः येषां प्रतीक्षा-दृष्टि-वृत्तिः अस्ति

अधुना एव अभिलेखनार्थं "भौतिकप्लग-इन्" इत्यस्य GPT संस्करणं - Plaud Note इति अन्तर्जालस्य लोकप्रियं जातम् ।



रूपेण किञ्चित् "मोटपत्तेः प्रकरणम्" इव दृश्यते, परन्तु Plaud Note इत्यस्य मूलकार्यं केवलम् एकम् अस्ति, तत् च रिकार्डिङ्ग् अस्ति । अस्य उद्देश्यं भवति यत् उपयोक्तृभ्यः रिकार्डिङ्ग् तथा एआइ इत्येतयोः माध्यमेन वार्तालापसामग्रीम् अधिकतया स्मर्तुं अवगन्तुं च साहाय्यं कर्तुं शक्यते ।



ज्ञातव्यं यत् प्लाउड् नोट् इत्यस्य पृष्ठतः दलं चीनदेशस्य शेन्झेन्-नगरस्य स्टार्टअप-कम्पनी अस्ति ।



अतः किमर्थम् एतावत् लोकप्रियम् ?

केवलं द्वौ बिन्दौ: प्रथमं, इदं iPhone उपयोक्तृणां वेदनाबिन्दून् मारयति, द्वितीयं, इदं पर्याप्तं सुविधाजनकम् अस्ति;

यथा वयं सर्वे जानीमः, एप्पल्-कम्पनी कदापि iPhone-इत्यस्मिन् काल-रिकार्डिङ्ग-कार्यं न योजितवान्, यत् अनेकेषां उपयोक्तृणां हृदये दुःखं जातम् अतः अनेके निर्मातारः एतत् "व्यापार-अवसरं" गृहीत्वा काल-रिकार्डिङ्ग-कार्यं कृत्वा हार्डवेयर-प्रवर्तनं कर्तुं चयनं कृतवन्तः iPhone इति ।

Plaud Note इत्येतत् अल्ट्रा-थिन पावरबैङ्क इव दृश्यते, यस्य मोटाई केवलं 0.29 मि.मी शरीरं, यत् निम्नस्तरीयं नवीनतापूर्णं च अनुभवति।





यतः iOS 18 पूर्वमेव आह्वानस्य अभिलेखनं समर्थयति, तस्य उपयोगात् पूर्वं भवता आह्वानं कृतस्य व्यक्तिस्य अनुमतिः आवश्यकी भवति यद्यपि एप्पल् उपयोक्तुः गोपनीयतां विचारयति तथापि एतेन उपयोक्तुः काश्चन आवश्यकताः अपि किञ्चित्पर्यन्तं सीमिताः भवन्ति



अपरपक्षे, Plaud Note इत्यस्य उपयोगः अत्यन्तं सरलः अस्ति यत् उपयोक्तृभ्यः केवलं बटनं चालू कृत्वा विना किमपि सॉफ्टवेयर-प्राधिकरणं भवति तदतिरिक्तं Plaud Note इत्यनेन AI शोर-निवृत्ति-अनुकूलनम् अपि च रिकार्डिङ्ग-सामग्रीणां एकत्रितरूपेण अपलोड्-रक्षणं च प्रदातुं शक्यते ।



Plaud Note इत्येतत् ChatGPT समर्थनयुक्तं विश्वस्य प्रथमः स्वर-रिकार्डरः अपि अस्ति , यत् अत्यन्तं सुलभं भवति यत् एतेन सूचनाप्रक्रियायाः कार्यक्षमतायाः महती उन्नतिः भवति, परन्तु एतेषु कार्येषु उपयोक्तृभ्यः मासिकं सदस्यताशुल्कं US$9.9 दातुं आवश्यकम् अस्ति ।



तदतिरिक्तं Plaud Note इत्यनेन विशेषतया Magsafe इति कार्यं अपि योजितम् अस्ति, यत् उपयोक्तृभ्यः तस्य उपयोगं कुर्वन् फ़ोनस्य पृष्ठभागे संलग्नं कर्तुं सुलभं भवति



बैटरी-जीवनस्य दृष्ट्या Plaud Note इत्यस्मिन् 400mAh बैटरी अन्तर्निर्मितं भवति यदा पूर्णतया चार्ज भवति तदा 30 घण्टापर्यन्तं निरन्तरं रिकार्ड् कर्तुं शक्नोति तथा च प्रायः 480 घण्टानां श्रव्यसामग्री संग्रहीतुं शक्नोति ।

मूल्यस्य दृष्ट्या प्लाउड् नोट् इत्यस्य मूल्यं यदा क्राउड्फण्ड् कृतम् आसीत् तदा तस्य मूल्यं ७०० अमेरिकीडॉलर् इत्यस्य समीपे आसीत्, सम्प्रति च १,१०० अमेरिकीडॉलर् इत्यस्य परिधितः अस्ति ।



वर्तमान समये Plaud Note "अस्य पदार्पणस्य शिखरम्" इति वक्तुं शक्यते अन्यं १२ लक्षं अमेरिकी-डॉलर्-रूप्यकाणि संग्रहितवान् अन्ते सर्वाणि पूर्व-विक्रयणं प्रायः ६ मिलियन-डॉलर्-रूप्यकाणि सम्पन्नम् ।



मा चिन्तयन्तु यत् एतत् अन्यप्रकारस्य उत्पादः अस्ति यत् केवलं धनं संग्रहयति, पलायनं च करोति एतावता Plaud Note इत्यस्य 100,000 तः अधिकाः यूनिट् वितरिताः, येन एतत् कतिपयेषु लोकप्रियेषु AI hardware उत्पादेषु अन्यतमम् अस्ति



परन्तु यद्यपि Plaud Note इत्यस्य सीमा नास्ति तथापि Apple Intelligence इत्यनेन सह तुलना कर्तुं न शक्यते । अन्ततः पूर्वः केवलं "उपकारखानासहायकः" अस्ति यः मूलकारखानस्य कार्यैः सह निश्चितरूपेण अतुलनीयः अस्ति, अपि च एप्पल्-द्वारा दमनस्य अवरोधस्य च जोखिमस्य सामनां करिष्यति सौभाग्येन Plaud Note इत्यत्र सम्प्रति केवलं recording function अस्ति, यत् केचन कष्टानि अपि परिहर्तुं शक्नुवन्ति ।



अधुना एते AI हार्डवेयरः पारम्परिक-उत्पादानाम् बृहत्-परिमाणस्य मॉडल-क्षमताम् अयच्छति, तथा च वास्तविकः प्रभावः अतीव औसतः अस्ति यत् Plaud Note सफलस्य कारणं सम्भवतः iPhone उपयोक्तृणां लक्षणानाम् अनुकूलम् अस्ति यथार्थतया परिपक्वं सुलभं च एआइ हार्डवेयरं जनस्य उपयोगाभ्यासेन सह सङ्गतं भवितुमर्हति तथा च सर्वेषां एआइ स्मार्ट पार्टनरं अद्वितीयं करोति अस्मात् दृष्ट्या एआइ हार्डवेयर अद्यापि बहु दूरं गन्तव्यम् अस्ति।