समाचारं

१२ अरब युआन् अधिकं, सौदाः मृगया!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूजस्य संवाददाता तियान ज़िन्

२५ जुलै (अस्मिन् गुरुवासरे) त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः दुर्बलतया अस्थिरतया च बन्दाः अभवन्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः पुनः २,९०० बिन्दुभ्यः अधः पतितः, तथा च ईटीएफ-माध्यमेन निधिः विपण्यां प्रवेशं निरन्तरं कुर्वन् आसीत्

स्टॉक ईटीएफ-बाजारे निधि-प्रवाह-दत्तांशैः ज्ञायते यत् गुरुवासरे १२ अरब-युआन्-अधिकं शुद्ध-प्रवाहः अभवत्, तथा च व्यापक-आधारित-ईटीएफ-संस्थाः अद्यापि निधि-आकर्षणे अग्रणीः आसन् तेषु CSI 300 ETF, CSI 1000 ETF, Shanghai Composite Index ETF इत्यादीनां शुद्धप्रवाहः तुल्यकालिकरूपेण बृहत् भवति ।

उल्लेखनीयं यत् अस्मिन् सप्ताहे चतुर्णां व्यापारदिनानां कृते शुद्धपूञ्जीप्रवाहः प्राप्तः, यत्र कुलशुद्धप्रवाहराशिः ३५ अरब युआन् अधिका अस्ति जुलैमासात् आरभ्य स्टॉक् ईटीएफ-संस्थाः अपि शुद्धप्रवाहं दर्शितवन्तः, येन कुलम् १५० अरब युआन्-अधिकं धनं आकर्षितम् ।

एकस्मिन् दिने धनस्य शुद्धप्रवाहः १२ अरब युआन् अतिक्रान्तवान्

विण्ड्-आँकडानां अनुसारं २५ जुलैपर्यन्तं विपण्यां ९०७ स्टॉक् ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.२४ खरब-युआन् आसीत्

गुरुवासरे त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः निरन्तरं उतार-चढावम् अकुर्वन्, बन्दाः च अभवन्, यत्र शङ्घाई-समष्टि-सूचकाङ्कः पुनः २,९०० बिन्दुभ्यः अधः पतितः, तथा च गैर-लौहधातुः, ऊर्जा, वित्तम् इत्यादीनां लाभांशक्षेत्राणां सामूहिकरूपेण समायोजनं कृतम्

स्टॉक ईटीएफ इत्यस्य पूंजीप्रवाहः दर्शयति यत् अस्थिरविपण्यस्थितौ निधिः अद्यापि मुख्यतया शुद्धप्रवाहः एव भवति । अनुमानानुसारं तस्मिन् दिने स्टॉक ईटीएफ-मध्ये धनस्य शुद्धप्रवाहः १२ अरब युआन् अतिक्रान्तवान् इति उल्लेखनीयं यत् अस्मिन् सप्ताहे क्रमशः चतुर्णां व्यापारदिनानां कृते धनस्य शुद्धप्रवाहः प्राप्तः, यत्र कुलशुद्धप्रवाहराशिः ३५ अरब युआन् अधिका अस्ति .

शुद्धक्रयणक्रमाङ्कनात् न्याय्यं चेत् गुरुवासरे १० कोटियुआनतः अधिकस्य शुद्धप्रवाहयुक्ताः २१ स्टॉक ईटीएफः आसन्, १८ च व्यापक-आधारिताः आसन् CSI 300 ETF, CSI 1000 ETF, Shanghai Composite Index ETF इत्यादयः मुख्याः "सुवर्णस्य आकर्षणम्" अभवन् ।

विशेषतः, Huatai-PineBridge, E Fund, Harvest, Huaxia इत्यस्य CSI 300 ETF इत्येतयोः तस्मिन् दिने कुलशुद्धप्रवाहः 8.7 अरब युआन् इत्यस्मात् अधिकः अभवत् । विगतपञ्चव्यापारदिनेषु उपर्युक्तस्य CSI 300 ETF इत्यस्य प्रवाहः 48 अरब युआन् इत्यस्मात् अधिकः अभवत् ।

चीनदक्षिण, हुआक्सिया, गुआङ्गफा, फुझोउ इत्येतयोः अन्तर्गतं सीएसआई १००० ईटीएफ इत्यस्य कुलशुद्धप्रवाहः प्रायः १.१ अरब युआन् आसीत् । वेल्स फार्गो तथा कैथे पैसिफिक इत्येतयोः स्वामित्वस्य शङ्घाई कम्पोजिट् इन्डेक् ईटीएफ इत्यस्य शुद्धप्रवाहः ७० कोटि युआन् इत्यस्य समीपे आसीत् । तदतिरिक्तं गुओलियन सेमीकण्डक्टर ईटीएफ, ई फण्ड् जीईएम ईटीएफ, पिंग एन् सीएसआई ए५० ईटीएफ, वान्जिया डिविडेण्ड् ईटीएफ इत्यादयः शुद्धप्रवाहाः शीर्षस्थानेषु आसन् ।

विपणः अस्थिरः अस्ति, प्रमुखनिधिकम्पनीनां स्वामित्वं धारयन्तः ईटीएफ-संस्थाः निधिभिः निरन्तरं अन्विताः सन्ति । आँकडानि दर्शयन्ति यत् 25 जुलाई दिनाङ्के ई कोषस्य कुलशुद्धप्रवाहः 2.022 अरब युआन् प्राप्तः तेषु सीएसआई 300 ईटीएफ ई कोषः तस्मिन् दिने 1.519 अरब युआन् शुद्धप्रवाहं प्राप्तवान्, येन तस्य परिमाणं 166.80 अरब युआन् अभवत् ईटीएफ इत्यनेन २२९ मिलियन युआन् इत्यस्य शुद्धप्रवाहः अपि प्राप्तः तदतिरिक्तं आर्टिफिशियल इन्टेलिजेन्स ईटीएफ, सीएसआई ए५० ईटीएफ ई फंड, साइंस एण्ड् टेक्नोलॉजी इनोवेशन बोर्ड ५० ईटीएफ इत्येतयोः अपि शुद्धप्रवाहः भिन्न-भिन्न-अवस्थायां प्राप्तः ।

चीन सम्पत्ति प्रबन्धनस्य अन्तर्गत ईटीएफ-मध्ये सीएसआई ३०० ईटीएफ हुआक्सिया १.०६१ अरब युआन् शुद्धप्रवाहं प्राप्तवान्, ११८.०२८ अरब युआन् स्केलेन सह, सीएसआई १००० ईटीएफ २९४ मिलियन युआन् शुद्धप्रवाहं प्राप्तवान्, १८.१७० अरब युआन्, तथा SSE 50 ETF इत्यस्य शुद्धप्रवाहः 130 मिलियन युआन् प्राप्तः , यस्य स्केलः 118.874 अरब युआन् अस्ति । चिप् ईटीएफ-इत्यस्य शुद्धप्रवाहः १० कोटियुआन्-अधिकः अभवत्, विज्ञान-प्रौद्योगिकी-नवाचार-५० ईटीएफ-हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्क-ईटीएफ-इत्येतयोः अपि शुद्धप्रवाहः प्राप्तः


चिप् ईटीएफ, सिक्योरिटीज ईटीएफ, अर्धचालक ईटीएफ च शीर्षस्थशुद्धबहिःप्रवाहेषु अन्यतमाः सन्ति

२५ जुलै दिनाङ्के स्टॉक् ईटीएफ इत्यस्य समग्रं शुद्धं बहिर्वाहः स्पष्टः नासीत् ।

धनस्य शुद्धबहिर्वाहस्य आधारेण गुरुवासरे स्टॉक-ईटीएफ-मध्ये ४ मध्ये १० कोटि-युआन-अधिकं शुद्ध-बहिर्वाहः अभवत्, यत्र विज्ञान-प्रौद्योगिकी-चिप्-ईटीएफ, प्रतिभूति-ईटीएफ, अर्धचालक-ईटीएफ इत्यादयः "रक्तहानि"-सूचौ अग्रणीः आसन्

शुद्धबहिर्वाहयुक्तेषु शीर्ष-२० स्टॉक-ईटीएफ-मध्ये प्रतिभूति-ईटीएफ-मध्ये ४ भागः आसीत्, यत्र कुल-शुद्ध-बहिर्वाहः प्रायः ४० कोटि-युआन् आसीत्; तदतिरिक्तं चिप्स्, फोटोवोल्टिक्, गेमिङ्ग्, नवीन ऊर्जा इत्यादिषु उद्योगेषु ईटीएफ-संस्थासु अपि भिन्न-भिन्न-अङ्केषु शुद्ध-बहिर्वाहस्य अनुभवः अभवत् ।

समग्रतया, यदि नवसूचीकृताः ईटीएफ-समूहाः बहिष्कृताः भवन्ति तर्हि जुलाई-मासात् आरभ्य स्टॉक-ईटीएफ-मध्ये शुद्ध-पूञ्जी-प्रवाहस्य वर्चस्वं वर्तते, यत्र अस्मिन् अवधिमध्ये कुल-पूञ्जी-प्रवाहः १५४ अरब-युआन्-अधिकः अस्ति

तेषु ई फंड, हुआक्सिया, हुआताई-पाइनब्रिज, हार्वेस्ट् इत्यादीनां प्रमुखसार्वजनिकइक्विटीकम्पनीनां अन्तर्गतं CSI 300 ETF इत्यस्य शुद्धप्रवाहः 106 अरब युआन् इत्यस्मात् अधिकः अभवत्, यत् चीनस्य अन्तर्गतं CSI 1000 ETF इत्यस्य शुद्धप्रवाहः प्रायः 70% अभवत् दक्षिणी, गुआङ्गफा, हुआक्सिया, रिचलैण्ड् च २३ अरब युआन् अतिक्रान्ताः दक्षिणचीन सिक्योरिटीज ५०० ईटीएफ इत्यस्य शुद्धप्रवाहः अस्मिन् अवधिमध्ये १०.६ अरब युआन् इत्यस्मात् अधिकः अभवत् ।

तदतिरिक्तं एसएसई ५० ईटीएफ, साइंस एण्ड टेक्नोलॉजी ५० ईटीएफ, जीईएम ईटीएफ, नैस्डैक ईटीएफ इत्यादिषु अपि पर्याप्तं शुद्धप्रवाहः प्राप्तः, यदा तु प्रतिभूति ईटीएफ, फोटोवोल्टिक ईटीएफ, चिप ईटीएफ, सीएसआई ए५० ईटीएफ च शुद्धबहिःप्रवाहस्य मुख्यदिशा आसीत्

ई फण्ड् इत्यस्य सक्रिय-इक्विटी-कोषस्य प्रबन्धकः वु याङ्ग् इत्यनेन उक्तं यत् यद्यपि आर्थिकपुनरुत्थानस्य दिशा निश्चिता अस्ति तथापि मार्केट्-संस्थानां विश्वासं पुनः स्थापयितुं निवासिनः, सर्वकारीयविभागानां च तुलनपत्राणां मरम्मतं कर्तुं च अधिकं समयः स्यात्। वैश्विक आर्थिकविकासस्य इतिहासे ऊर्ध्वगामिनी सर्पिलः दीर्घकालीनः नियमः अस्ति । अतः वयं पूंजीविपण्यस्य अनन्तरं कार्यप्रदर्शनस्य विषये निराशावादीः न स्मः, धैर्यपूर्णाः च स्मः ।

Fuguo Tianhui Growth Mixed (LOF) इत्यस्य निधिप्रबन्धकः Zhu Shaoxing इत्यनेन उक्तं यत् ए-शेयर-बाजारस्य वर्तमानं समग्रं मूल्याङ्कनं दीर्घचक्रे अतीव आकर्षकस्थाने अस्ति, वर्तमान-इक्विटी-सम्पत्तयः च उत्तम-जोखिम-प्रतिफल-परिधिषु सन्ति .यदि वयं व्यापकं दृष्टिकोणं गृह्णामः तर्हि दीर्घकालं यावत् अद्यापि मम विश्वासः अस्ति यत् सकारात्मकाः कारकाः अन्ते भूमिकां निर्वहन्ति।

चीनमूल्यचयनकोषस्य प्रबन्धकः झू यी इत्यस्य मतं यत् अल्पकालीनरूपेण अर्थव्यवस्था दुर्बलतां प्राप्स्यति, यथार्थस्य अपेक्षाणां च निराशावादीचक्रं भङ्गयितुं बाह्यहस्तक्षेपस्य आवश्यकता वर्तते। तदनन्तरं अस्माकं बहिर्जातचरानाम् उपरि ध्यानं दातव्यं यथा सकारात्मकपरिवर्तनानि सन्ति चेत् एव वर्तमानचक्रं भङ्गयितुं शक्नुमः।


सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)