समाचारं

ट्रम्पशिबिरः एतत् कारणं उद्धृत्य हैरिस् इत्यनेन सह वादविवादस्य समयनिर्धारणं कर्तुं नकारयति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] अमेरिकीराष्ट्रपतिः बाइडेन् पूर्वराष्ट्रपतिः ट्रम्पः च अमेरिकनप्रसारणनिगमेन (ABC) आयोजिते वादविवादे भागं ग्रहीतुं सहमतौ आस्ताम्, परन्तु बाइडेनस्य निर्वाचनात् निवृत्तेः कारणेन परिवर्तनं जातम्।

सीएनएन-पत्रिकायाः ​​अनुसारं फॉक्स न्यूज इत्यनेन हैरिस्-ट्रम्प-योः मध्ये २४ दिनाङ्के पेन्सिल्वेनिया-नगरस्य स्विंग्-राज्ये १७ सितम्बर्-दिनाङ्के वादविवादं कर्तुं आमन्त्रितं, तथा च उक्तं यत् "विशिष्टतिथिः, प्रारूपः, स्थानं च चर्चां कर्तुं शक्नुमः, चर्चायै प्रेक्षकाः सन्ति वा इति च" इति फॉक्स न्यूजस्य राजनैतिकएङ्करौ ब्रेट् बेयर, मार्था मैककैलम् च वादविवादस्य संचालकरूपेण कार्यं करिष्यन्ति।

अमेरिकी उपराष्ट्रपतिः हैरिस्, यः बाइडेन् इत्यस्य "कार्यभारं गृह्णाति" सः २५ तमे दिनाङ्के सामाजिकमञ्चे "X" इत्यत्र पोस्ट् कृतवान् यत् सा ट्रम्प इत्यस्य विषये वादविवादं कर्तुं सज्जा अस्ति तथा च मतदातारः वादविवादस्य मञ्चे अस्मिन् अभियाने भेदं द्रष्टव्याः इति।

परन्तु सा अवदत् यत् यद्यपि ट्रम्पः पूर्वं सेप्टेम्बरमासे वादविवादं कर्तुं सहमतः आसीत् तथापि इदानीं सः मनः परिवर्तयति इव दृश्यते।

एएफपी-अनुसारं ट्रम्प-अभियानेन हैरिस्-महोदयेन सह वादविवादस्य समयनिर्धारणं कर्तुं न अस्वीकृतम् यतः सा अद्यापि औपचारिकरूपेण दलस्य उम्मीदवारत्वेन नामाङ्किता नास्ति।

"सामान्यनिर्वाचनविमर्शस्य विवरणं तावत्पर्यन्तं अन्तिमरूपेण निर्धारितं कर्तुं न शक्यते यावत् डेमोक्रेटिकपक्षः नामाङ्कितस्य औपचारिकरूपेण निर्धारणं न करोति। हैरिस् इत्यनेन सह वादविवादस्य व्यवस्थापनं अनुचितं यतः डेमोक्रेटिकपक्षस्य मतं परिवर्तयितुं शक्यते ट्रम्पस्य अभियानस्य प्रवक्ता स्टीवेन् झाङ्गः ( स्टीवेन् चेउङ्ग् इत्यनेन लिखितम् a statement.

सा अस्वीकृता इति ज्ञात्वा हैरिस् सामाजिकमञ्चेषु पृष्टवती यत् - "किं (ट्रम्पः) 'कमपि समये, कस्मिन् अपि स्थाने' इति न अवदत्?"

स्टीवेन् झाङ्गः तत्क्षणमेव प्रतिवदति स्म यत्, "भवतः कति प्रतिनिधिनां कृते औपचारिकं नामाङ्कनं भवति?" शून्य। प्राथमिकपक्षे भवतः कृते कति जनाः मतदानं कृतवन्तः ? शून्य।

सम्प्रति अस्मिन् वर्षे अमेरिकीनिर्वाचने द्वयोः दलयोः स्पर्धा गतिरोधं प्रविष्टा इति भाति।

२२ तमे दिनाङ्के अमेरिकी "न्यूस्वीक्" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं बाइडेन् इत्यस्य पुनः निर्वाचनप्रवाहं त्यक्त्वा कृतयोः राजनैतिकनिर्वाचनयोः ज्ञातं यत् यदि हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाररूपेण चयनितः भवति तर्हि सा ट्रम्पेन सह पराजिता भविष्यति।

परन्तु न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२५ दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ तः २४ पर्यन्तं सम्पूर्णे अमेरिका-देशे १,१४२ मतदातानां मतदानेन ज्ञातं यत् सम्प्रति सर्वेक्षणं कृतेषु मतदातृषु ४७%, केवलं १ प्रतिशतं, हैरिस्-इत्यनेन विजयः प्राप्तः ट्रम्पस्य पृष्ठतः बिन्दुः। जुलैमासस्य आरम्भे डेमोक्रेटिकपक्षस्य पूर्वराष्ट्रपतिपदस्य उम्मीदवारः बाइडेन् वादविवादे असफलः अभवत् ततः परं वृत्तपत्रेण कृतस्य सर्वेक्षणस्य तुलने एषा महती वृद्धिः अस्ति, यदा बाइडेन् ट्रम्पतः ६ प्रतिशताङ्कैः पश्चात् आसीत्।

समाचारानुसारं हैरिस् इत्यनेन पूर्वं बाइडेन् इत्यस्य विषये संशयिताः डेमोक्रेटिक-मतदातारः सफलतया एकीकृताः, सर्वेक्षणं कृतेषु ९०% डेमोक्रेट्-मतदातारः तस्याः नामाङ्कनार्थं उत्साहं प्रकटितवन्तः इदानीं सर्वेक्षणेन ज्ञायते यत् सर्वेक्षणं कृतेषु पुरुषेषु बहुमतं ट्रम्पं मतदानं कर्तुं योजनां करोति, महिलाः तु हैरिस् इत्यस्मै मतदानं कर्तुं योजनां कुर्वन्ति।

तस्मिन् एव दिने अमेरिकी-एक्सिओस् न्यूज नेटवर्क् तथा जेनरेशन लैब् इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् अमेरिकन-युवानां मतदातानां मध्ये हैरिस्-महोदयस्य समर्थन-दरः ६०% आसीत्, यत् ट्रम्प-महोदयात् २० प्रतिशताङ्कं पुरतः अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।