समाचारं

Tencent इत्यस्य नूतनं मुख्यालयं "Penguin Island" living supporting building complex, Perkins द्वारा डिजाइनं कृतम्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



Tencent Headquarters Park 05 Neighborhood West Area Dachan Bay, Qianhai, Shenzhen इत्यत्र स्थितम् अस्ति स्टेशन, सम्पूर्णक्षेत्रस्य कृते शिक्षां प्रदाति , क्रीडा, स्वास्थ्यसेवा, सांस्कृतिकक्रियाकलापाः, परिवहनं च अन्यव्यापकसेवाः, यस्य कुलनिर्माणक्षेत्रं १७४,९८० वर्गमीटर् अस्ति जटिलकार्यात्मकआवश्यकतानां सीमितभूमिस्थितीनां च प्रतिक्रियारूपेण, डिजाइनं सरलचरित्राणां सामञ्जस्यपूर्णसहजीवनस्य च वास्तुसमुदायस्य श्रृङ्खलां निर्मातुं सरलस्पष्टाकारानाम् स्थानिकरणनीतीनां च उपयोगं करोति









"ऊर्ध्वाधर शहर वास कक्ष" / गतिविधि केन्द्र

क्रियाकलापकेन्द्रस्य निर्माणक्षेत्रं प्रायः ३९,००० वर्गमीटर् अस्ति प्रबन्धनम्, सामुदायिकसेवाकेन्द्रं, डाकघरं तथा सामुदायिकपुलिसकक्षाः इत्यादयः तुल्यकालिकरूपेण स्वतन्त्राः सार्वजनिककार्यक्रमाः विविधाः। अत्यन्तं सीमितभूमिक्षेत्रे, डिजाइनः ऊर्ध्वाधरदिशि तुल्यकालिकस्वतन्त्रकार्यस्य व्यवस्थापनार्थं भग्नपद्धतेः उपयोगं करोति, तथा च तान् सार्वजनिकसञ्चाररेखाभिः सह संयोजयति, यत् सम्पूर्णसुविधायाः सुलभतां, साझेदारीम्, कार्यात्मकानां मध्ये संतुलनं च सन्तुष्टं करोति स्वातन्त्र्यम् ।









"यात्रा/अध्ययन/उद्यान" / नववर्षीय सुसंगत सार्वजनिक विद्यालय

नववर्षीयस्य सुसंगतस्य सार्वजनिकविद्यालयस्य निर्माणक्षेत्रं प्रायः ३७,००० वर्गमीटर् अस्ति तथा च अभिनवत्रिकोणीयशिक्षणसमूहसंरचनाम् अङ्गीकुर्वति इदं अद्वितीयं विन्यासं परस्परं सम्बद्धं शिक्षणसमुदायं निर्माति, गलियाराशैल्याः परिवहनव्यवस्थायाः माध्यमेन लचीलं पारदर्शकं च अन्तरिक्ष-अनुभवं निर्माति । विद्यालयस्य मुख्यविषयः प्रथमतलतः तृतीयतलपर्यन्तं "भ्रमण/अध्ययन/उद्यान" अवधारणा अस्ति, या चतुराईपूर्वकं आन्तरिकं बहिः च स्थानानि संयोजयति तथा च विद्यालयस्य साझासुविधाः, सार्वजनिकशिक्षणं, प्रमुखसामाजिकस्थानानि च चतुराईपूर्वकं एकीकृत्य एकं मुक्तं, interactive, dynamic and एकः मजेदारः शिक्षणस्वर्गः। चतुर्थतः षष्ठतलपर्यन्तं त्रयाणां गोपुराणां रूपेण कोरशिक्षणसमूहः भवति ।









Qianhai "क्लोवर" / मिंगवान स्कूल

मिंगवान् विद्यालयः बालवाड़ीतः उच्चविद्यालयपर्यन्तं निजीविद्यालयः अस्ति, यस्य निर्माणक्षेत्रं प्रायः ५६,००० वर्गमीटर् अस्ति । विद्यालयः पारम्परिकस्य आयताकारमॉड्यूलस्य स्थाने अभिनवत्रिकोणीयशिक्षणभवनमॉड्यूलस्य स्थाने एकं अद्वितीयं "क्लोवर" समग्रविन्यासं निर्माति त्रयः परस्परसम्बद्धाः परस्परं सम्बद्धाः च शिक्षणमॉड्यूलाः विद्यालयस्य मूलभवनमात्राम् निर्मान्ति, अन्तरक्रियाशीलकेन्द्रीयक्षेत्रे साझां "शिक्षणसमुदायं" निर्मान्ति, संयुक्तरूपेण च अत्यन्तं परस्परसम्बद्धं "शिक्षणसङ्कुलं" निर्मान्ति आन्तरिकरूपेण, एतत् स्वाभाविकं लचीलं च डिजाइनं नूतनं शिक्षणस्थानसङ्गठनरूपं आनयति, यत् विभिन्नविद्यालययुगस्य छात्राणां कृते स्वतन्त्रशिक्षणस्थानानि प्रदाति। मॉड्यूलानां मध्ये सम्पर्कस्य साझीकृतक्षेत्राणां डिजाइनस्य च माध्यमेन विभिन्नशिक्षणचरणयोः मध्ये संचारः अन्तरक्रिया च प्रवर्तते, येन जीवन्तं शिक्षणवातावरणं निर्मीयते तिपतिया आकारस्य डिजाइनः नूतनम् अनुभवं कुशलं स्पष्टं च कार्यात्मकं कडिं च आनयति, तथैव भविष्य-उन्मुखस्य बहुआयामी-अन्तर्विषय-नवीन-शिक्षणस्य कृते लचीलां स्थानिकरूपरेखां प्रदाति बहिः तिपतिया आकारः सार्वजनिकस्थानानां आकारं ददाति ये नगरस्य विभिन्नदिशि विस्तारं प्राप्नुवन्ति, येन विद्यालयस्य नगरस्य च कृते अधिकं मैत्रीपूर्णं स्थानं निर्मीयते

तस्मिन् एव काले प्रथमतलतः चतुर्थतलपर्यन्तं अस्याः सार्वजनिकसञ्चाररेखायाः पार्श्वे भवनं लम्बवत् सम्बद्धं मुक्तं हरितचबूतरं निर्माति, नागरिकानां कृते "लंबवतनगरीयवासगृहं" उद्घाटयति, ऊर्ध्वाधरनगरीयस्थाने समृद्धनगरीयक्रियाकलापानाम् इन्जेक्शनं च करोति . बृहत् बन्दस्थानस्य आवश्यकतायुक्तं क्रीडाकेन्द्रं शुद्धमात्रायाः सह ५-७-महलानां भवनस्य उपरि "प्लवते", नगरक्षेत्रस्य, खातेः च सम्मुखं विस्तृतदृश्येन सह, "विहङ्गम" नागरिकवास्तुशिल्पचिह्नं निर्माति







"कोर परिवहन केन्द्र" / व्यापक स्टेशन

व्यापकं स्टेशनं सम्पूर्णस्य मुख्यालयपार्कस्य मूलपरिवहनकेन्द्रम् अस्ति अस्मिन् बसस्थानकानि, एकीकृतपार्किङ्गस्थानानि इत्यादीनि परिवहनसुविधानि, तथैव मलनिकासीपम्पिंगस्थानकानि, कचरास्थानकानि च इत्यादीनि नगरपालिकासुविधाः सन्ति तथा आवश्यकताः सुव्यवस्थितं कुर्वन्ति। कार्यात्मकविन्यासस्य दृष्ट्या, सीवेज पम्पिंग स्टेशनः कचरास्थानकं च स्वतन्त्रभूमिकब्जायाः योजनां कुर्वन्ति तथा च यातायातप्रवाहरेखाः प्रथमानि अन्तिमानि च बसस्थानकानि व्यापकपार्किङ्गस्थानानि च "जनप्रवाहस्य" तथा "वाहनस्य" निर्माणार्थं एकीकृतविन्यासं ऊर्ध्वाधरक्षेत्रीकरणयोजनारणनीतिं च स्वीकुर्वन्ति flow" in the building space. "एकं गतिशीलं प्रणाली या समानान्तरेण कुशलतया च चालयति। जटिलकार्यात्मकसुविधानां, सुव्यवस्थितव्यवस्थायाः च अतिरिक्तं भवनं सरलेन चिकनेन च मुखौटेन आच्छादितम् अस्ति, येन सम्पूर्णस्य उद्यानस्य प्रवेशद्वारे लयात्मकं मूर्तिकलारूपं च प्रतिष्ठितं चित्रं निर्मीयते







सम्प्रति वुजीइफाङ्गस्य पश्चिममण्डले, टेन्सेण्ट् मुख्यालयपार्के चत्वारि सार्वजनिकभवनानि निर्माणाधीनानि सन्ति, तेषां निर्माणं २०२५ तमे वर्षे सम्पन्नं कृत्वा उपयोगे स्थापनस्य अपेक्षा अस्ति

परियोजना रेखाचित्र





परियोजना सूचना

वास्तुकला फर्म: पर्किन्स एण्ड विल

परियोजना पता: दचन खाड़ी बंदरगाह क्षेत्र, बाओआन जिला, शेन्ज़ेन शहर

परियोजनायाः समाप्तिवर्षम् अपेक्षितम् : 2025

परियोजनाक्षेत्रम् : २११,९७७ वर्गमीटर्

निर्माण ड्राइंग डिजाइन: Pengqing वास्तुकला एवं योजना डिजाइन कं, लि.

परिदृश्य डिजाइन इकाई : SWA समूह

बुद्धिमान सलाहकार: गुआंगडोंग वास्तुशिल्प डिजाइन संस्थान शेन्झेन शाखा

ध्वनिक सलाहकार: Gangqing इंजीनियरिंग सलाहकार (शंघाई) कं, लि.

प्रकाश सल्लाहकारः चीन डिजाइन संस्थान + एलपीए संघ

रसोई सलाहकार: जी यान खानपान सेवा कं, लि.

खेल केन्द्र परामर्श इकाई: कैसा समूह कं, लि.

लोगो सलाहकार: शंघाई Baiyu रचनात्मक डिजाइन कं, लि.

समग्र स्पंज शहर सलाहकार: शेन्ज़ेन वास्तुकला विज्ञान संस्थान कं, लि.

परिवहन सलाहकार: लिन Tongyan अन्तर्राष्ट्रीय अभियांत्रिकी परामर्श (चीन) कं, लि.

हरित भवन सलाहकार: Atkins परामर्श (Shenzhen) कं, लि.

यातायात प्रभाव आकलन इकाई: शेन्ज़ेन व्यापक परिवहन डिजाइन संस्थान

ग्राहक: Tencent प्रौद्योगिकी (Shenzhen) कं, लि.

छायाचित्रकारः पर्किन्स् एण्ड् विल