समाचारं

गुआङ्गडोङ्ग-नगरस्य एकस्याः युवतीयाः गृहं लोकप्रियं जातम् यतः सा तस्य अति-सज्जां कर्तुं न अस्वीकृतवती It’s so tasteful!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सरलता एव परमजटिलता।" - लियोनार्डो दा विन्ची इत्यस्य एतत् वाक्यं गुआङ्गडोङ्गनगरस्य अस्याः युवतीयाः गृहस्य वर्णनार्थं अधिकं उपयुक्तं न भवितुम् अर्हति। अद्य वयं अति-सज्जा-अस्वीकारस्य कारणेन लोकप्रियं जातम् अस्य आरामदायकस्य लघुगृहस्य दर्शनं कुर्मः, जीवनस्य सरलं किन्तु सरलं न सौन्दर्यं च अनुभवामः



इदं त्रिशय्यागृहं, द्विस्नानगृहं च अस्ति यस्य निर्माणक्षेत्रं ११३ वर्गमीटर्, आन्तरिकक्षेत्रं च ८९ वर्गमीटर् अस्ति स्वामिना @Ah Zhu इत्यनेन लॉगक्रीमशैल्याः अलङ्कारः चितः , यत् उष्णं आकर्षकं च भवति । वर्णमेलनस्य दृष्ट्या काष्ठवर्णस्य, श्वेतस्य, हरितस्य च वनस्पतयः अलङ्काररूपेण उपयुज्यन्ते ।



️ वासगृहस्य डिजाइनं सरलं उष्णं च भवति, यत्र लघुकाष्ठं श्वेतञ्च मुख्यवर्णरूपेण भवति, येन उज्ज्वलं विशालं च भावः सृज्यते। केन्द्रीयकालीनः सोफेन सह वर्णसमन्वितः अस्ति, येन स्थानस्य आरामः वर्धते । सोफाक्षेत्रं सरलं तथापि स्टाइलिशं भवति, काष्ठकफीमेजः, पार्श्वमन्त्रिमण्डलानि च मठगृहस्य उष्णतां व्यावहारिकतां च दर्शयन्ति ।



सोफा पृष्ठभूमिभित्तिः अतीव विशेषः अस्ति प्राकृतिकविषयैः सह त्रीणि चित्राणि एकं सुरुचिपूर्णं कलात्मकं भावम् दर्शयन्ति तथा च समग्रस्वरस्य सह सामञ्जस्यं कुर्वन्ति। तस्य पार्श्वे अलङ्कारिकपटलं काष्ठवर्णीयसामग्रीभिः निर्मितं भवति, यत् न केवलं सुन्दरं भवति अपितु अन्तरिक्षे श्रेणीक्रमस्य भावः अपि योजयति



टीवी-पृष्ठभूमिभित्तिषु निहिताः प्रकाशाः न केवलं प्रकाशं प्रदास्यन्ति, अपितु प्रकाशस्य छायाप्रभावस्य च माध्यमेन अन्तरिक्षे स्तरीकरणस्य भावः अपि योजयन्ति टीवी-मन्त्रिमण्डलस्य लम्बन-विन्यासः तलम् अधिकं विशालं, स्वच्छतां च सुलभं करोति ।



बालकनीयाः कोणः एकस्मिन् सुरुचिपूर्णे चायकक्षे व्यवस्थापितः अस्ति, यत् पारम्परिकचायसंस्कृतेः प्रति स्वामिनः प्रेमं दर्शयति । चायसेट्-रेक्-उपरि विविधानि चाय-पात्राणि, चाय-चषकाणि च सुव्यवस्थितरूपेण स्थापितानि सन्ति, मेजस्य उपरि वनस्पतयः च सम्यक् स्थापिताः सन्ति, येन अस्मिन् कोणे जीवनं जीवनं च आनयन्ति



️ भोजनालयक्षेत्रस्य डिजाइनं सरलं उष्णं च अस्ति, समग्रवर्णः च मुख्यतया श्वेतः हल्कः च काष्ठः अस्ति, येन उज्ज्वलं स्वच्छं च वातावरणं निर्मीयते। संगमरवरशिखरं, काष्ठमेजपदानि च युक्तं भोजनमेजं आधुनिकं उष्णं च अस्ति ।



पाकशालायाः डिजाइनः आधुनिकः कार्यात्मकः च अस्ति, श्वेतवर्णीयमन्त्रिमण्डलद्वाराणि भित्तिभिः च सम्पूर्णं स्थानं स्वच्छं व्यवस्थितं च दृश्यते । उपरितनमन्त्रिमण्डलेषु स्निग्धशुक्लपटलानां उपयोगः भवति, ये सरलाः, स्टाइलिशाः च सन्ति, अधः मन्त्रिमण्डलेषु पर्याप्तभण्डारणक्षमता सुनिश्चित्य बहुविधदराजैः भण्डारणस्थानैः च डिजाइनं कृतम् अस्ति



️ शय्यागृहस्य डिजाइनः उष्णतायाः, शान्तिस्य च परिपूर्णः अस्ति, येन जनानां आरामस्य, आरामस्य च भावः भवति । शय्यायाः अन्ते श्वेतवर्णीयः मन्त्रिमण्डलः सरलः अस्ति ।



गृहं न केवलं शरीरस्य निवासस्थानं, अपितु आत्मायाः बन्दरगाहः अपि अस्ति । अस्मिन् सरले तथापि स्टाइलिश-अन्तरिक्षे वयं स्वकीयं शान्तिं सन्तुष्टिं च प्राप्नुमः । अस्याः युवतीयाः गृहस्य उदाहरणम् अनुसृत्य स्वगृहं सावधानीपूर्वकं निर्मामः, येन अस्माकं जीवनस्य प्रत्येकं दिवसं सूर्यप्रकाशेन आशायाः च पूर्णं भविष्यति