समाचारं

Samsung One UI 7 नवीनचिह्नानि उजागरितानि, यत्र ब्राउजर्, सेटिंग्स्, मोबाईलफोनः, घड़ी इत्यादयः सन्ति।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के आईटी हाउस् समाचारानुसारं स्रोतः चुन भाई अद्य पुनः एकवारं एक्स प्लेटफॉर्म इत्यत्र ट्वीट्-माला प्रकाशितवान् । One UI 7 प्रणाल्याः नूतनं चिह्नं साझां कृतवान् । कॅमेरा, गैलरी, मौसम अनुप्रयोगानाम् अनन्तरं अस्मिन् समये उजागरितानि चिह्नानि ब्राउजर्, कॉल् इत्यादीनि चिह्नानि सन्ति ।

सैमसंग ब्राउज़र

उजागरितचित्रानाम् अनुसारं सैमसंग-इण्टरनेट्-ब्राउजर्-चिह्ने प्रभामण्डलं ९० डिग्री-पर्यन्तं परिभ्रमितम् अस्ति, अधिकं सजीवं वर्णयोजनां सूक्ष्मं नीलवर्णीयं ढालं च स्वीकृतम् अस्ति



सैमसंगफोन

सैमसंग इत्यनेन अपि स्वस्य मोबाईल् एप् चिह्नानि अपि पूर्णतया दृश्यन्ते इति अद्यतनं कृतम् अस्ति ।



स्थापयति

सेटिंग्स् एप् चिह्नेषु प्रमुखाः परिवर्तनाः अभवन् ।



घड़ी चिह्न

घण्टाचिह्नस्य अपि परिवर्तनं कृतम् अस्ति, अधुना तस्य पृष्ठभूमिः श्वेतवर्णीयः अस्ति ।


वर्तमान समये उजागरितसूचनानुसारं Samsung One UI 7 अनुप्रयोगचिह्नेषु Google इत्यस्य Material Design डिजाइनयोजनातः विचलितुं शक्नोति, उज्ज्वलवर्णैः सह, सूक्ष्मस्य ढालप्रभावस्य परिचयेन च, मन्दत्रिविमप्रभावेन सह

IT Home नेटिजनैः प्रदत्तं रेण्डरिंग् निम्नलिखितरूपेण संलग्नं करोति ।




OneUI 7 लीक्स् इत्यस्य आधारेण मुख्यं अन्तरफलकचित्रम्, स्रोतः: @Vetrox360