समाचारं

अधुना एव चीन मर्चन्ट्स् बैंक्, पिंग एन् बैंक् च आधिकारिकतया घोषितवन्तौ!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता झाङ्ग लिङ्गः

षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः सामूहिकरूपेण निक्षेपव्याजदरेषु न्यूनीकरणस्य घोषणां कृतवन्तः ततः परं २६ जुलै दिनाङ्के चाइना मर्चेन्ट्स्बैङ्क्, पिंग एन्बैङ्क् इति संयुक्त-शेयरबैङ्कद्वयेन निक्षेपव्याजदरेषु न्यूनीकरणस्य अनुवर्तनार्थं क्रमशः घोषणाः जारीकृताः

चाइना मर्चेन्ट्स् बैंक् तथा पिंग एन् बैंक् इत्यनेन निक्षेपव्याजदराणि न्यूनीकृतानि

चीन मर्चेंट्स् बैंकस्य आधिकारिकजालस्थले घोषणानुसारं २६ जुलैतः आरभ्य बैंकस्य वर्तमाननिक्षेपसूचीकृतव्याजदरेण ५ आधारबिन्दुभिः न्यूनीकृत्य त्रिमासानां, षड्मासानां, एकस्य च व्याजदराणि ०.१५% भवन्ति -वर्षस्य निक्षेपाः क्रमशः १.०५%, १.२५%, १.३५% यावत् न्यूनीकृताः सन्ति; %, तथा १.८०% क्रमशः ।


पिंग एन् बैंक् इत्यनेन अपि घोषितं यत् सः २६ जुलैतः आरभ्य बैंकस्य आरएमबी बचतनिक्षेपव्याजदराणि समायोजयिष्यति।वर्तमाननिक्षेपाणां सूचीकृतव्याजदराणि अपि समायोजनस्य अनन्तरं ०.१५% यावत् न्यूनीकृतानि सन्ति month, one-year, two-year, and त्रिवर्षीयपञ्चवर्षीयसमयनिक्षेपाणां सूचीकृतव्याजदराणि क्रमशः १.१०%, १.३५%, १.५५%, १.६०%, १.८०%, १.८५% च सन्ति पूर्वकालस्य तुलने एकवर्षस्य अवधिः ततः अधः च १० आधारबिन्दुभिः न्यूनीकृतः, द्विवर्षस्य अवधिः ३० आधारबिन्दुभिः न्यूनीकृतः, त्रिवर्षीयपञ्चवर्षीयकालयोः द्वयोः अपि २० आधारबिन्दुना न्यूनता अभवत्


अद्यापि एतादृशाः बङ्काः स्युः ये अनुवर्तनं निरन्तरं करिष्यन्ति।

२५ जुलै दिनाङ्के चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः, संचारबैङ्कः, चीनस्य डाकबचतबैङ्कः च इति षट् प्रमुखबैङ्काः क्रमशः आरएमबीनिक्षेपाणां सूचीकृतव्याजदरेषु न्यूनीकरणस्य घोषणां कृतवन्तः . अस्मिन् वर्षे प्रथमवारं कश्चन प्रमुखः राज्यस्वामित्वयुक्तः बैंकः आरएमबी-निक्षेपव्याजदरं न्यूनीकृतवान्, अपि च २०२२ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं पञ्चमं न्यूनीकरणं अपि अस्ति ।

तेषु पञ्चानां बङ्कानां वर्तमाननिक्षेपाणां सूचीकृतव्याजदराणि, यथा औद्योगिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, संचारबैङ्कः च, सर्वाणि ५ आधारबिन्दुभिः न्यूनीकृत्य ०.१५% यावत् अभवन् -वर्षस्य एकवर्षीयनिक्षेपाः सर्वे १० आधारबिन्दुभिः न्यूनीकृताः, क्रमशः १.०५ %, १.२५%, १.३५% च अभवन्; २० आधारबिन्दुभिः न्यूनीकृत्य क्रमशः १.४५%, १.७५%, १.८०% च अभवत् ।

डाकबचतबैङ्कस्य अर्धवर्षस्य एकवर्षीयस्य च एकमुष्टिनिक्षेपस्य निष्कासनस्य च सूचीकृतव्याजदराणि क्रमशः १.२६% तथा १.३८% इत्येव समायोजितानि सन्ति, अन्यकालस्य व्याजदराणि च अन्यपञ्चप्रमुखराज्यस्वामित्वयुक्तबैङ्कैः सह सङ्गताः एव तिष्ठन्ति

"पूर्वस्थितेः आधारेण निक्षेपव्याजदरे न्यूनीकरणं राज्यस्वामित्वयुक्तबैङ्कानां, संयुक्तस्टॉकबैङ्कानां, लघुमध्यमवित्तीयसंस्थानां च क्रमेण बैचरूपेण कृतम्। अपेक्षा अस्ति यत् एषा निक्षेपव्याजदरे न्यूनीकरणं भविष्यति be the same way." चीनस्य डाकबचतबैङ्कस्य शोधकः लू फेइपेङ्गः बङ्काः इति विचार्य, शुद्धव्याजमार्जिनं न्यूनं भवति इति विचार्य, यदा बृहत्राज्यस्वामित्वयुक्ताः बङ्काः निक्षेपव्याजदराणि न्यूनीकरोति तदा संयुक्त-स्टॉकबैङ्काः शीघ्रमेव अनुसरणं कुर्वन्ति तथा निक्षेपव्याजदराणि न्यूनीकरोति, यत् बैंकस्य शुद्धव्याजमार्जिनं स्थिरीकर्तुं साहाय्यं करोति तथा च वास्तविक अर्थव्यवस्थायाः वित्तपोषणव्ययस्य न्यूनीकरणाय अपि सहायकं भवति , निरन्तरं आर्थिकपुनरुत्थानं प्रवर्धयितुं।

चीनस्य वित्तीयबाजारविभागस्य एवरब्राइटबैङ्कस्य स्थूलशोधकः झोउ माओहुआ इत्यस्य अपि मतं यत् निक्षेपव्याजदराणां न्यूनीकरणेन निगमनिवासिनां बचतप्रवृत्तिः अधिकं न्यूनीकर्तुं, निगमनिवेशं निवासीनां उपभोगं च प्रवर्धयितुं, इष्टतमसंपत्तिविनियोगं प्रवर्धयितुं, प्रेरणावर्धनं च सहायकं भविष्यति पूंजी-बजारं प्रति पूंजी-प्रवाहं करोति, शेयर-बजारस्य स्थिरीकरणे, पुनर्प्राप्त्यै च सहायतां करोति, वित्तीय-बाजारस्य जीवनशक्तिं वर्धयति, सकारात्मक-आर्थिक-पुनर्प्राप्ति-प्रवृत्तिं च समेकयति

"अन्यप्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां वर्तमानशुद्धव्याजमार्जिनस्य, निक्षेपबाजारस्य, वित्तीयबाजारव्याजदरस्तरस्य च आधारेण अपेक्षा अस्ति यत् बङ्काः निरन्तरं अनुवर्तनं करिष्यन्ति, येन वित्तीयसंस्थाभ्यः वास्तविक अर्थव्यवस्थायाः लाभाय अधिकं स्थानं प्रदास्यति। झोउ माओहुआ अवदत्।

झोउ माओहुआ इत्यनेन अपि उक्तं यत् साधारणबचकानां उपरि अस्य समायोजनस्य प्रभावः सीमितः भविष्यति इति अपेक्षा अस्ति। एकलक्ष युआन् निक्षेपमूलधनं उदाहरणरूपेण गृहीत्वा यदि एकवर्षीयसमयनिक्षेपरूपेण गण्यते तर्हि वार्षिकव्याजं १०० युआन् न्यूनीकरिष्यते "निवासिनः काउण्टर-अवर-ऋण-वित्तीय-प्रबन्धन-निधि-आदि-माध्यमेन अपि स्वस्य सम्पत्ति-विनियोगस्य विविधतां कर्तुं शक्नुवन्ति। सम्पत्ति-व्यापक-आयस्य महती प्रभावः न भविष्यति इति अपेक्षा अस्ति।

सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)