समाचारं

"प्रिन्स् ग्राण्ट् इत्यस्य जीवनं संघर्षश्च" Steam पृष्ठं चीनीभाषायाः समर्थनं करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (जुलाई २६) भूमिका-निर्वाह-क्रीडायाः कथानकं "The Life and Suffering of Prince Jerian" इति स्टीम-पृष्ठे ऑनलाइन-रूपेण अस्ति


क्रीडापरिचयः : १.

अयं क्रीडा कथा-प्रधानः भूमिका-निर्वाह-क्रीडा अस्ति, कथा च सांता आर्काना साम्राज्यस्य युवराजस्य परितः परिभ्रमति । भवन्तः महतीं शक्तिं धारयन्ति, परन्तु महतीं उत्तरदायित्वं अपि धारयन्ति। किं भवन्तः स्वस्य प्रति सत्यं स्थित्वा जगत् परिवर्तयितुं शक्नुवन्ति? प्रत्येकं निर्णयः मूल्येन सह आगच्छति।

क्रीडायाः विशेषताः : १.

भविष्यस्य शासकत्वेन साम्राज्यस्य वर्तमानस्थितिः अवश्यमेव अवगन्तव्या । भूमिस्वामी स्वहिताय अनन्तं युद्धं कुर्वन्ति स्म, कोषः च अधिकाधिकं शून्यः अभवत् । चर्चस्य क्षयः अभवत्, परन्तु जनानां हृदयेषु द्वेषस्य बीजानि रोपितानि। आर्यजनाः पुरातनपरम्पराणां निर्वाहार्थं उत्सुकाः आसन्, सामान्यजनाः तु आर्यजनैः सह समानाधिकारं याचन्ते स्म । एतेषु परिस्थितिषु ध्यानं दत्त्वा स्वलक्ष्यं अनुसृत्य स्वदेशस्य मार्गं निर्धारयन्तु ।

एकस्मिन् दिने सम्राट्-दण्डः भवतः हस्ते समर्पितः भविष्यति परन्तु अधुना अपि भवता भारः पूर्वमेव अनुभूतः। भवद्भिः इदानीं कार्यं कर्तव्यम् : इतिहासस्य क्रमं पुनः लिखित्वा देशं एकीकर्तुं वा विदारयितुं वा शक्नुथ। कठिननिर्णयाः देशं भवतः अपि प्रभावं कुर्वन्ति। भवता आत्मनः प्रति कृताः प्रतिबद्धताः अत्यन्तं असह्यभाराः भवितुम् अर्हन्ति । भवता कृतस्य प्रत्येकस्य निर्णयस्य परिणामः भविष्यति, सम्पूर्णं साम्राज्यं भवतः त्रुटिं दास्यति ।

त्वं महाशक्तियुक्तः जायसे, सा शक्तिः भवतः महत्त्वाकांक्षायाः व्ययेन आगच्छति । यत् त्वां बध्नाति तत् न केवलं बाह्यलोकं तत्प्रकरणं च, अपितु तव आत्मा अपि । भवान् के अस्ति, भवान् कीदृशः व्यक्तिः भवितुम् इच्छति, साम्राज्यं भवतः कीदृशं प्रदर्शनं इच्छति इति सम्यक् चिन्तयतु - एतत् भवतः दैवम् अस्ति। स्वनिर्णयस्य कृते त्यागस्य आवश्यकता भवति। राजनीतिं पालयित्वा पारिवारिकमागधान् पूरयितुं भवन्तं उन्मत्तं कर्तुं शक्नोति। किं त्वं आत्मानं तारयिष्यसि ? अथवा तव आत्मा भग्नः भवतु?

भवतः मित्रपक्षं सावधानीपूर्वकं चिनुत: भवतः समीपस्थाः भवतः चरित्रस्य आकारं निर्मास्यन्ति, भवतः निर्णयान् च प्रभावितं करिष्यन्ति। भवतः परिवारः, वसीयाः, आर्यजनाः, सामान्यजनाः च सर्वे भवतः ध्यानं, समर्थनं च इच्छन्ति। एकस्य व्यक्तिस्य साहाय्यं करणं अन्यस्य व्यक्तिस्य समर्थनस्य हानिः इति अर्थः । साम्राज्यस्य भंगुरसन्तुलनं निर्वाहयितुम् अथवा गृहयुद्धे भूमौ दहितुं अनुमतिं दातुं भवतः कार्यम् अस्ति।

त्वं न केवलं युवराजः, अपितु मानवलोकं दिव्यलोकं च संयोजयति बिशपः अपि असि । त्वं च तव Tempests च सन्धिपालकाः सन्ति, द्विदेवतानां तेषां इच्छानुसारं निवसतां जनानां च मध्ये "सन्धिः"। किं भवन्तः जगत् विनाशे न निमज्ज्य भेदं कर्तुं शक्नुवन्ति? भवता स्वयमेव उत्तरं अन्वेष्टव्यम्।

महती शक्तिः न अन्त्यः, अपितु साधनम्। पितृदेवैः न्यस्तं जगत् त्रातुं नियतः । नूतनसाम्राज्यस्य किं भविष्यं प्रतीक्षते, तस्मात् कस्य लाभः भविष्यति ? कस्य दुःखं समाप्तं भविष्यति कस्य च दुःखं प्रारब्धम्। काल एव वक्ष्यति।

क्रीडायाः स्क्रीनशॉट् : १.