समाचारं

एआइ बृहत् प्रतिरूपस्य "महाविद्यालयप्रवेशपरीक्षा" इत्यस्य परिणामाः घोषिताः सन्ति: प्रायः सर्वे साहित्ये आंशिकाः, गणिते किञ्चित् दुर्बलाः, समस्यानिराकरणविचाराः च विशेषतया "अक्षीयाः" सन्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०२४ तमे वर्षे राष्ट्रियमहाविद्यालयप्रवेशपरीक्षा समाप्तमात्रेण शङ्घाई कृत्रिमबुद्धिप्रयोगशालायाः अन्तर्गतं विशालं प्रतिरूपं मुक्तस्रोतमूल्यांकनप्रणाली ओपनकम्पास इत्यनेन महाविद्यालयप्रवेशपरीक्षायाः सर्वविषयपरीक्षाः कर्तुं देशविदेशेषु ७ बृहत् एआइ मॉडल् चयनं कृतम् 7 AI अभ्यर्थीनां परीक्षापत्राणां मूल्याङ्कनं परीक्षायां अनुभवं विद्यमानाः शिक्षकाः अभ्यर्थीनां परिचयं न ज्ञात्वा स्कोरस्य न्यायं करिष्यन्ति।

हालमेव परीक्षणपरिणामाः प्रकाशिताः: Shusheng·Puyu 2.0 श्रृङ्खला Wenquxing बृहत् भाषा मॉडल, Ali Tongyi Qianwen बृहत् मॉडल Qwen2-72B तथा GPT-4o इत्येतयोः स्कोरः सर्वेषु AI अभ्यर्थीनां मध्ये शीर्षत्रयेषु स्थानं प्राप्तवान्। अस्मिन् वर्षे हेनान् प्रान्तस्य स्कोररेखां सन्दर्भरूपेण गृहीत्वा एतेषां त्रयाणां ए.आइ.

ए.आइ.

भाषापरीक्षासु उत्तमं प्रदर्शनं कृतवान्, परन्तु गणितस्य लघुउत्तरप्रश्नाः "एकः दुर्गमः बाधकः" अभवत् ।

अस्य परीक्षणस्य परिणामेषु ज्ञायते यत् एआइ-अभ्यर्थिनः विषयेषु किञ्चित् आंशिकाः सन्ति, ते सर्वे "उदारकलाछात्राः" इव दृश्यन्ते ।

७ बृहत् मॉडल् मध्ये ४ नूतनपाठ्यक्रममानकस्य पेपर I इत्यस्य आङ्ग्लपरीक्षायां १३० तः अधिकानि उच्चानि अंकाः प्राप्तवन्तः तेषु GPT-4o इत्यनेन आङ्ग्लपरीक्षायां प्रथमं स्थानं प्राप्तम्, तदर्थं च आङ्ग्लभाषायाः अंकनशिक्षकेन प्रशंसितम् तस्य रचना।अस्य "समृद्धवाक्यप्रतिमानाः निर्दोषभाषा च" इति कथ्यते, परन्तु शब्दानां संख्या किञ्चित् न्यूना अस्ति, अतः यथायोग्यं १ बिन्दुः हृतः भविष्यति।

तदतिरिक्तं ए.आइ.

सामान्यतया एआइ इत्यस्य तार्किकचिन्तने उत्तमक्षमता इति मन्यते तथापि अस्मिन् परीक्षायां एआइ अभ्यर्थिनः नूतनगणितपाठ्यक्रममानकस्य प्रथमपत्रस्य सम्मुखे प्रायः पूर्णतया निर्मूलिताः अभवन्, तेषां कोऽपि स्कोरः कुलस्कोरस्य आर्धं (अर्थात्) न प्राप्तवान् ७५ अंकाः)। गणितस्य लघुउत्तरप्रश्नाः अस्य अभ्यर्थीनां समूहस्य कृते "अतिक्रम्यबाधा" अभवन् ।

फुडानविश्वविद्यालयस्य कम्प्यूटरविज्ञानप्रौद्योगिकीविद्यालयस्य प्राध्यापकः झाङ्ग जुनपिङ्ग् इत्यनेन उक्तं यत् अस्मिन् समये परीक्षायां भागं गृह्णन्तः एआइ-अभ्यर्थिनः सर्वे बृहत्भाषाप्रतिरूपाः सन्ति, तेषां कोर्पसप्रशिक्षणं प्राप्तम्, अतः भाषापत्राणां उत्तरं दत्त्वा तेषां लाभः भवति . गणितस्य भौतिकशास्त्रस्य च विषयाणां परीक्षायां अभ्यर्थीनां कतिपयानि तर्कक्षमतानि आवश्यकानि भवन्ति, एषा क्षमता च बृहत्प्रतिमानानाम् अभावः सर्वदा एव अभवत्

"द्रुत प्रणाली" चिन्तनविधिः एआइ अभ्यर्थिनः "मसौदां" कर्तुं निवारयति ।

एआइ अभ्यर्थिनः विषयेषु आंशिकरूपेण किमर्थं प्रवृत्ताः भवन्ति, ते च किमर्थम् एतावन्तः आंशिकाः भवन्ति? कृत्रिमबुद्धिक्षेत्रे गहनतया संलग्नाः बहवः शोधकर्तारः सूचितवन्तः यत् एतस्य अस्मिन् स्तरे बृहत्प्रतिमानानाम् "चिन्तनस्य" मार्गेण सह बहु सम्बन्धः अस्ति

"प्रश्नं कुर्वन्तः जनाः प्रायः प्रथमं समस्यायाः समाधानार्थं विचारान् सूत्रयन्ति, ततः उत्तरं ददति। परन्तु एआइ इत्यस्य विषये एतत् न भवति। केवलं विवरणं न कृत्वा बलात् एव करोति। यदि कर्तुं न शक्यते तर्हि will be 'cobbled together' again." Related to Shanghai Artificial Intelligence Laboratory प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् गणितस्य भौतिकशास्त्रस्य च प्रश्नानां समाधानस्य प्रक्रिया अत्यन्तं अनिश्चिता अस्ति। अतः मानवीय अभ्यर्थिनः प्रायः उत्तरं दातुं आरभ्यतुं पूर्वं स्क्रैच पेपर इत्यत्र स्वविचारं स्पष्टयन्ति प्रश्नाः। बृहत् आदर्शाः तु क्रमेण ग्रन्थान् जनयन्ति तथा च "मसौदां निर्मातुं" क्षमतायाः अभावः भवति यदि प्रश्नानाम् उत्तरं दत्त्वा तेषां विचाराः आरम्भे भ्रष्टाः भवन्ति तर्हि मूलतः पुनर्प्राप्तेः स्थानं नास्ति

"ए.आइ शीघ्रं उत्तराणि निर्गच्छन्ति तथा तर्कप्रक्रियायाः अनुकरणार्थं संभाव्यताक्रियाणां उपयोगं कुर्वन्ति समस्यानां मानवीयबोधः प्रायः अनुभवस्य संचयस्य उपरि निर्भरं भवति तथा च समग्ररूपेण स्थूलरूपेण च विषयान् द्रष्टुं शक्नोति, अतः अधिकगहनतया अपि द्रष्टुं शक्नोति।

परीक्षणपत्रे उजागरिताः समस्याः एआइ-विकासाय "नवीनपरीक्षापत्राणि" अपि सन्ति ।

महाविद्यालयस्य प्रवेशपरीक्षाचयनस्पर्धायां मनुष्याः अद्यापि एआइ इत्यस्मात् दूरं पुरतः सन्ति। "महाविद्यालयप्रवेशपरीक्षायां भागं ग्रहीतुं बृहत् एआइ-माडलस्य आयोजनस्य उद्देश्यं वर्तमान-बृहत्-माडलस्य यथार्थ-स्तरस्य मूल्याङ्कनं, समस्यानां पहिचानः, प्रौद्योगिकी-प्रगतेः प्रवर्धनं च निरन्तरं कर्तुं च अस्ति ए.आइ.

शङ्घाई-कृत्रिम-बुद्धि-प्रयोगशालायाः प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् अधिकांश-माडल-मध्ये अद्यापि स्वयमेव त्रुटि-सम्पादनस्य क्षमता नास्ति, यदि ते त्रुटयः कुर्वन्ति तर्हि तेषां अन्त्यपर्यन्तं "कठिनं युद्धं" कर्तव्यम्, अथवा पुनः आगन्तुम् अपि भवति "अनर्थस्य" माध्यमेन। अतः त्रुटिशुद्धिक्षमतासुधारार्थं भविष्ये बृहत्प्रतिरूपप्रशिक्षणे विशेषं ध्यानं आवश्यकं भवितुम् अर्हति ।

तदतिरिक्तं बृहत् आदर्शानां "भ्रमः" अद्यापि अस्ति, ते च "गम्भीरतापूर्वकं" सामग्रीं निर्मास्यन्ति । "अस्मिन् परीक्षणे केचन बृहत् आदर्शाः काव्यानि निर्मास्यन्ति, येन केचन अंकनशिक्षकाः भ्रान्त्या विश्वासं कृतवन्तः यत् तेषां निर्मितं निश्चितं काव्यं वस्तुतः अस्ति, परन्तु ते तत् न जानन्ति, कृत्रिमबुद्धिप्रयोगशालायाः प्रभारी व्यक्तिः अपि अवदत्। AI Credibility इत्यस्य कार्यक्षमतां कथं सुधारयितुम्, अद्यापि मार्गे अस्ति।

लेखकः झांग फेइया

पाठः प्रशिक्षुः संवाददाता झाङ्ग फेइया चित्राणि : विजुअल् चाइना सम्पादकः झाङ्ग फेइया मुख्यसम्पादकः : फैन लिपिंग

अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।